TITUS
Ramayana
Part No. 9
Previous part

Chapter: 9 
Adhyāya 9


Verse: 1 
Halfverse: a    sumantraś codito rājñā   provācedaṃ vacas tadā
   
sumantraś codito rājñā   provāca_idaṃ vacas tadā /
Halfverse: c    
yatʰarṣyaśr̥ṅgas tv ānītaḥ   śr̥ṇu me mantribʰiḥ saha
   
yatʰā-r̥ṣyaśr̥ṅgas tv ānītaḥ   śr̥ṇu me mantribʰiḥ saha /1/

Verse: 2 
Halfverse: a    
romapādam uvācedaṃ   sahāmātyaḥ purohitaḥ
   
roma-pādam uvāca_idaṃ   saha_amātyaḥ purohitaḥ /
Halfverse: c    
upāyo nirapāyo 'yam   asmābʰir abʰicintitaḥ
   
upāyo nirapāyo_ayam   asmābʰir abʰicintitaḥ /2/

Verse: 3 
Halfverse: a    
r̥ṣyaśr̥ṅgo vanacaras   tapaḥsvādʰyāyane rataḥ
   
r̥ṣyaśr̥ṅgo vana-caras   tapaḥ-svādʰyāyane rataḥ /
Halfverse: c    
anabʰijñaḥ sa nārīṇāṃ   viṣayāṇāṃ sukʰasya ca
   
anabʰijñaḥ sa nārīṇāṃ   viṣayāṇāṃ sukʰasya ca /3/

Verse: 4 
Halfverse: a    
indriyārtʰair abʰimatair   naracitta pramātʰibʰiḥ
   
indriya_artʰair abʰimatair   nara-citta pramātʰibʰiḥ /
Halfverse: c    
puram ānāyayiṣyāmaḥ   kṣipraṃ cādʰyavasīyatām
   
puram ānāyayiṣyāmaḥ   kṣipraṃ ca_adʰyavasīyatām /4/

Verse: 5 
Halfverse: a    
gaṇikās tatra gaccʰantu   rūpavatyaḥ svalaṃkr̥tāḥ
   
gaṇikās tatra gaccʰantu   rūpavatyaḥ svalaṃkr̥tāḥ /
Halfverse: c    
pralobʰya vividʰopāyair   āneṣyantīha satkr̥tāḥ
   
pralobʰya vividʰa_upāyair   āneṣyanti_iha satkr̥tāḥ /5/

Verse: 6 
Halfverse: a    
śrutvā tatʰeti rājā ca   pratyuvāca purohitam
   
śrutvā tatʰā_iti rājā ca   pratyuvāca purohitam /
Halfverse: c    
purohito mantriṇaś ca   tatʰā cakruś ca te tadā
   
purohito mantriṇaś ca   tatʰā cakruś ca te tadā /6/

Verse: 7 
Halfverse: a    
vāramukʰyās tu tac cʰrutvā   vanaṃ praviviśur mahat
   
vāramukʰyās tu tat śrutvā   vanaṃ praviviśur mahat /
Halfverse: c    
āśramasyāvidūre 'smin   yatnaṃ kurvanti darśane
   
āśramasya_avidūre_asmin   yatnaṃ kurvanti darśane /7/

Verse: 8 
Halfverse: a    
r̥ṣiputrasya gʰorasya   nityam āśramavāsinaḥ
   
r̥ṣi-putrasya gʰorasya   nityam āśrama-vāsinaḥ /
Halfverse: c    
pituḥ sa nityasaṃtuṣṭo   nāticakrāma cāśramāt
   
pituḥ sa nitya-saṃtuṣṭo   na_aticakrāma ca_āśramāt /8/

Verse: 9 
Halfverse: a    
na tena janmaprabʰr̥ti   dr̥ṣṭapūrvaṃ tapasvinā
   
na tena janma-prabʰr̥ti   dr̥ṣṭa-pūrvaṃ tapasvinā /
Halfverse: c    
strī pumān yac cānyat   sattvaṃ nagara rāṣṭrajam
   
strī pumān yac ca_anyat   sattvaṃ nagara rāṣṭrajam /9/

Verse: 10 
Halfverse: a    
tataḥ kadā cit taṃ deśam   ājagāma yadr̥ccʰayā
   
tataḥ kadācit taṃ deśam   ājagāma yadr̥ccʰayā /
Halfverse: c    
vibʰāṇḍakasutas tatra   tāś cāpaśyad varāṅganāḥ
   
vibʰāṇḍaka-sutas tatra   tāś ca_apaśyad vara_aṅganāḥ /10/

Verse: 11 
Halfverse: a    
tāś citraveṣāḥ pramadā   gāyantyo madʰurasvaraiḥ
   
tāś citra-veṣāḥ pramadā   gāyantyo madʰura-svaraiḥ /
Halfverse: c    
r̥ṣiputram upāgamya   sarvā vacanam abruvan
   
r̥ṣi-putram upāgamya   sarvā vacanam abruvan /11/

Verse: 12 
Halfverse: a    
kas tvaṃ kiṃ vartase brahmañ   jñātum iccʰāmahe vayam
   
kas tvaṃ kiṃ vartase brahman   jñātum iccʰāmahe vayam /
Halfverse: c    
ekas tvaṃ vijane gʰore   vane carasi śaṃsa naḥ
   
ekas tvaṃ vijane gʰore   vane carasi śaṃsa naḥ /12/

Verse: 13 
Halfverse: a    
adr̥ṣṭarūpās tās tena   kāmyarūpā vane striyaḥ
   
adr̥ṣṭa-rūpās tās tena   kāmya-rūpā vane striyaḥ /
Halfverse: c    
hārdāt tasya matir jātā   ākʰyātuṃ pitaraṃ svakam
   
hārdāt tasya matir jātā   ākʰyātuṃ pitaraṃ svakam /13/

Verse: 14 
Halfverse: a    
pitā vibʰāṇḍako 'smākaṃ   tasyāhaṃ suta aurasaḥ
   
pitā vibʰāṇḍako_asmākaṃ   tasya_ahaṃ suta aurasaḥ /
Halfverse: c    
r̥ṣyaśr̥ṅga iti kʰyātaṃ   nāma karma ca me bʰuvi
   
r̥ṣyaśr̥ṅga iti kʰyātaṃ   nāma karma ca me bʰuvi /14/

Verse: 15 
Halfverse: a    
ihāśramapado 'smākaṃ   samīpe śubʰadarśanāḥ
   
iha_āśrama-pado_asmākaṃ   samīpe śubʰa-darśanāḥ /
Halfverse: c    
kariṣye vo 'tra pūjāṃ vai   sarveṣāṃ vidʰipūrvakam
   
kariṣye vo_atra pūjāṃ vai   sarveṣāṃ vidʰi-pūrvakam /15/

Verse: 16 
Halfverse: a    
r̥ṣiputravacaḥ śrutvā   sarvāsāṃ matir āsa vai
   
r̥ṣi-putra-vacaḥ śrutvā   sarvāsāṃ matir āsa vai /
Halfverse: c    
tad āśramapadaṃ draṣṭuṃ   jagmuḥ sarvāś ca tena ha
   
tad āśrama-padaṃ draṣṭuṃ   jagmuḥ sarvāś ca tena ha /16/

Verse: 17 
Halfverse: a    
gatānāṃ tu tataḥ pūjām   r̥ṣiputraś cakāra ha
   
gatānāṃ tu tataḥ pūjām   r̥ṣi-putraś cakāra ha /
Halfverse: c    
idam argʰyam idaṃ pādyam   idaṃ mūlaṃ pʰalaṃ ca naḥ
   
idam argʰyam idaṃ pādyam   idaṃ mūlaṃ pʰalaṃ ca naḥ /17/

Verse: 18 
Halfverse: a    
pratigr̥hya tu tāṃ pūjāṃ   sarvā eva samutsukāḥ
   
pratigr̥hya tu tāṃ pūjāṃ   sarvā eva samutsukāḥ /
Halfverse: c    
r̥ṣer bʰītāś ca śīgʰraṃ tu   gamanāya matiṃ dadʰuḥ
   
r̥ṣer bʰītāś ca śīgʰraṃ tu   gamanāya matiṃ dadʰuḥ /18/

Verse: 19 
Halfverse: a    
asmākam api mukʰyāni   pʰalānīmāni vai dvija
   
asmākam api mukʰyāni   pʰalāni_imāni vai dvija /
Halfverse: c    
gr̥hāṇa prati bʰadraṃ te   bʰakṣayasva ca ciram
   
gr̥hāṇa prati bʰadraṃ te   bʰakṣayasva ca ciram /19/

Verse: 20 
Halfverse: a    
tatas tās taṃ samāliṅgya   sarvā harṣasamanvitāḥ
   
tatas tās taṃ samāliṅgya   sarvā harṣa-samanvitāḥ /
Halfverse: c    
modakān pradadus tasmai   bʰakṣyāṃś ca vividʰāñ śubʰān
   
modakān pradadus tasmai   bʰakṣyāṃś ca vividʰān śubʰān /20/

Verse: 21 
Halfverse: a    
tāni cāsvādya tejasvī   pʰalānīti sma manyate
   
tāni ca_āsvādya tejasvī   pʰalāni_iti sma manyate /
Halfverse: c    
anāsvāditapūrvāṇi   vane nityanivāsinām
   
anāsvādita-pūrvāṇi   vane nitya-nivāsinām /21/

Verse: 22 
Halfverse: a    
āpr̥ccʰya ca tadā vipraṃ   vratacaryāṃ nivedya ca
   
āpr̥ccʰya ca tadā vipraṃ   vrata-caryāṃ nivedya ca /
Halfverse: c    
gaccʰanti smāpadeśāt    bʰītās tasya pituḥ striyaḥ
   
gaccʰanti sma_apadeśāt    bʰītās tasya pituḥ striyaḥ /22/

Verse: 23 
Halfverse: a    
gatāsu tāsu sarvāsu   kāśyapasyātmajo dvijaḥ
   
gatāsu tāsu sarvāsu   kāśyapasya_ātmajo dvijaḥ /
Halfverse: c    
asvastʰahr̥dayaś cāsīd   duḥkʰaṃ sma parivartate
   
asvastʰa-hr̥dayaś ca_āsīd   duḥkʰaṃ sma parivartate /23/

Verse: 24 
Halfverse: a    
tato 'paredyus taṃ deśam   ājagāma sa vīryavān
   
tato_aparedyus taṃ deśam   ājagāma sa vīryavān /
Halfverse: c    
manojñā yatra dr̥ṣṭā   vāramukʰyāḥ svalaṃkr̥tāḥ
   
manojñā yatra dr̥ṣṭā   vāramukʰyāḥ svalaṃkr̥tāḥ /24/

Verse: 25 
Halfverse: a    
dr̥ṣṭvaiva ca tadā vipram   āyāntaṃ hr̥ṣṭa mānasāḥ
   
dr̥ṣṭvā_eva ca tadā vipram   āyāntaṃ hr̥ṣṭa mānasāḥ /
Halfverse: c    
upasr̥tya tataḥ sarvās   tās tam ūcur idaṃ vacaḥ
   
upasr̥tya tataḥ sarvās   tās tam ūcur idaṃ vacaḥ /25/

Verse: 26 
Halfverse: a    
ehy āśramapadaṃ saumya   asmākam iti cābruvan
   
ehy āśrama-padaṃ saumya   asmākam iti ca_abruvan /
Halfverse: c    
tatrāpy eṣa vidʰiḥ śrīmān   viśeṣeṇa bʰaviṣyati
   
tatra_apy eṣa vidʰiḥ śrīmān   viśeṣeṇa bʰaviṣyati /26/

Verse: 27 
Halfverse: a    
śrutvā tu vacanaṃ tāsāṃ   sarvāsāṃ hr̥dayaṃgamam
   
śrutvā tu vacanaṃ tāsāṃ   sarvāsāṃ hr̥dayaṃ-gamam /
Halfverse: c    
gamanāya matiṃ cakre   taṃ ca ninyus tadā striyaḥ
   
gamanāya matiṃ cakre   taṃ ca ninyus tadā striyaḥ /27/

Verse: 28 
Halfverse: a    
tatra cānīyamāne tu   vipre tasmin mahātmani
   
tatra ca_ānīyamāne tu   vipre tasmin mahātmani /
Halfverse: c    
vavarṣa sahasā devo   jagat prahlādayaṃs tadā
   
vavarṣa sahasā devo   jagat prahlādayaṃs tadā /28/

Verse: 29 
Halfverse: a    
varṣeṇaivāgataṃ vipraṃ   viṣayaṃ svaṃ narādʰipaḥ
   
varṣeṇa_eva_āgataṃ vipraṃ   viṣayaṃ svaṃ nara_adʰipaḥ /
Halfverse: c    
pratyudgamya muniṃ prahvaḥ   śirasā ca mahīṃ gataḥ
   
pratyudgamya muniṃ prahvaḥ   śirasā ca mahīṃ gataḥ /29/

Verse: 30 
Halfverse: a    
argʰyaṃ ca pradadau tasmai   nyāyataḥ susamāhitaḥ
   
argʰyaṃ ca pradadau tasmai   nyāyataḥ susamāhitaḥ /
Halfverse: c    
vavre prasādaṃ viprendrān    vipraṃ manyur āviśet
   
vavre prasādaṃ vipra_indrān    vipraṃ manyur āviśet /30/

Verse: 31 
Halfverse: a    
antaḥpuraṃ praviśyāsmai   kanyāṃ dattvā yatʰāvidʰi
   
antaḥ-puraṃ praviśya_asmai   kanyāṃ dattvā yatʰā-vidʰi /
Halfverse: c    
śāntāṃ śāntena manasā   rājā harṣam avāpa saḥ
   
śāntāṃ śāntena manasā   rājā harṣam avāpa saḥ /31/

Verse: 32 
Halfverse: a    
evaṃ sa nyavasat tatra   sarvakāmaiḥ supūjitaḥ
   
evaṃ sa nyavasat tatra   sarva-kāmaiḥ supūjitaḥ /
Halfverse: c    
r̥ṣyaśr̥ṅgo mahātejāḥ   śāntayā saha bʰāryayā
   
r̥ṣyaśr̥ṅgo mahā-tejāḥ   śāntayā saha bʰāryayā /32/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.