TITUS
Ramayana
Part No. 9
Chapter: 9
Adhyāya
9
Verse: 1
Halfverse: a
sumantraś
codito
rājñā
provācedaṃ
vacas
tadā
sumantraś
codito
rājñā
provāca
_idaṃ
vacas
tadā
/
Halfverse: c
yatʰarṣyaśr̥ṅgas
tv
ānītaḥ
śr̥ṇu
me
mantribʰiḥ
saha
yatʰā-r̥ṣyaśr̥ṅgas
tv
ānītaḥ
śr̥ṇu
me
mantribʰiḥ
saha
/1/
Verse: 2
Halfverse: a
romapādam
uvācedaṃ
sahāmātyaḥ
purohitaḥ
roma-pādam
uvāca
_idaṃ
saha
_amātyaḥ
purohitaḥ
/
Halfverse: c
upāyo
nirapāyo
'yam
asmābʰir
abʰicintitaḥ
upāyo
nirapāyo
_ayam
asmābʰir
abʰicintitaḥ
/2/
Verse: 3
Halfverse: a
r̥ṣyaśr̥ṅgo
vanacaras
tapaḥsvādʰyāyane
rataḥ
r̥ṣyaśr̥ṅgo
vana-caras
tapaḥ-svādʰyāyane
rataḥ
/
Halfverse: c
anabʰijñaḥ
sa
nārīṇāṃ
viṣayāṇāṃ
sukʰasya
ca
anabʰijñaḥ
sa
nārīṇāṃ
viṣayāṇāṃ
sukʰasya
ca
/3/
Verse: 4
Halfverse: a
indriyārtʰair
abʰimatair
naracitta
pramātʰibʰiḥ
indriya
_artʰair
abʰimatair
nara-citta
pramātʰibʰiḥ
/
Halfverse: c
puram
ānāyayiṣyāmaḥ
kṣipraṃ
cādʰyavasīyatām
puram
ānāyayiṣyāmaḥ
kṣipraṃ
ca
_adʰyavasīyatām
/4/
Verse: 5
Halfverse: a
gaṇikās
tatra
gaccʰantu
rūpavatyaḥ
svalaṃkr̥tāḥ
gaṇikās
tatra
gaccʰantu
rūpavatyaḥ
svalaṃkr̥tāḥ
/
Halfverse: c
pralobʰya
vividʰopāyair
āneṣyantīha
satkr̥tāḥ
pralobʰya
vividʰa
_upāyair
āneṣyanti
_iha
satkr̥tāḥ
/5/
Verse: 6
Halfverse: a
śrutvā
tatʰeti
rājā
ca
pratyuvāca
purohitam
śrutvā
tatʰā
_iti
rājā
ca
pratyuvāca
purohitam
/
Halfverse: c
purohito
mantriṇaś
ca
tatʰā
cakruś
ca
te
tadā
purohito
mantriṇaś
ca
tatʰā
cakruś
ca
te
tadā
/6/
Verse: 7
Halfverse: a
vāramukʰyās
tu
tac
cʰrutvā
vanaṃ
praviviśur
mahat
vāramukʰyās
tu
tat
śrutvā
vanaṃ
praviviśur
mahat
/
Halfverse: c
āśramasyāvidūre
'smin
yatnaṃ
kurvanti
darśane
āśramasya
_avidūre
_asmin
yatnaṃ
kurvanti
darśane
/7/
Verse: 8
Halfverse: a
r̥ṣiputrasya
gʰorasya
nityam
āśramavāsinaḥ
r̥ṣi-putrasya
gʰorasya
nityam
āśrama-vāsinaḥ
/
Halfverse: c
pituḥ
sa
nityasaṃtuṣṭo
nāticakrāma
cāśramāt
pituḥ
sa
nitya-saṃtuṣṭo
na
_aticakrāma
ca
_āśramāt
/8/
Verse: 9
Halfverse: a
na
tena
janmaprabʰr̥ti
dr̥ṣṭapūrvaṃ
tapasvinā
na
tena
janma-prabʰr̥ti
dr̥ṣṭa-pūrvaṃ
tapasvinā
/
Halfverse: c
strī
vā
pumān
vā
yac
cānyat
sattvaṃ
nagara
rāṣṭrajam
strī
vā
pumān
vā
yac
ca
_anyat
sattvaṃ
nagara
rāṣṭrajam
/9/
Verse: 10
Halfverse: a
tataḥ
kadā
cit
taṃ
deśam
ājagāma
yadr̥ccʰayā
tataḥ
kadācit
taṃ
deśam
ājagāma
yadr̥ccʰayā
/
Halfverse: c
vibʰāṇḍakasutas
tatra
tāś
cāpaśyad
varāṅganāḥ
vibʰāṇḍaka-sutas
tatra
tāś
ca
_apaśyad
vara
_aṅganāḥ
/10/
Verse: 11
Halfverse: a
tāś
citraveṣāḥ
pramadā
gāyantyo
madʰurasvaraiḥ
tāś
citra-veṣāḥ
pramadā
gāyantyo
madʰura-svaraiḥ
/
Halfverse: c
r̥ṣiputram
upāgamya
sarvā
vacanam
abruvan
r̥ṣi-putram
upāgamya
sarvā
vacanam
abruvan
/11/
Verse: 12
Halfverse: a
kas
tvaṃ
kiṃ
vartase
brahmañ
jñātum
iccʰāmahe
vayam
kas
tvaṃ
kiṃ
vartase
brahman
jñātum
iccʰāmahe
vayam
/
Halfverse: c
ekas
tvaṃ
vijane
gʰore
vane
carasi
śaṃsa
naḥ
ekas
tvaṃ
vijane
gʰore
vane
carasi
śaṃsa
naḥ
/12/
Verse: 13
Halfverse: a
adr̥ṣṭarūpās
tās
tena
kāmyarūpā
vane
striyaḥ
adr̥ṣṭa-rūpās
tās
tena
kāmya-rūpā
vane
striyaḥ
/
Halfverse: c
hārdāt
tasya
matir
jātā
ākʰyātuṃ
pitaraṃ
svakam
hārdāt
tasya
matir
jātā
ākʰyātuṃ
pitaraṃ
svakam
/13/
Verse: 14
Halfverse: a
pitā
vibʰāṇḍako
'smākaṃ
tasyāhaṃ
suta
aurasaḥ
pitā
vibʰāṇḍako
_asmākaṃ
tasya
_ahaṃ
suta
aurasaḥ
/
Halfverse: c
r̥ṣyaśr̥ṅga
iti
kʰyātaṃ
nāma
karma
ca
me
bʰuvi
r̥ṣyaśr̥ṅga
iti
kʰyātaṃ
nāma
karma
ca
me
bʰuvi
/14/
Verse: 15
Halfverse: a
ihāśramapado
'smākaṃ
samīpe
śubʰadarśanāḥ
iha
_āśrama-pado
_asmākaṃ
samīpe
śubʰa-darśanāḥ
/
Halfverse: c
kariṣye
vo
'tra
pūjāṃ
vai
sarveṣāṃ
vidʰipūrvakam
kariṣye
vo
_atra
pūjāṃ
vai
sarveṣāṃ
vidʰi-pūrvakam
/15/
Verse: 16
Halfverse: a
r̥ṣiputravacaḥ
śrutvā
sarvāsāṃ
matir
āsa
vai
r̥ṣi-putra-vacaḥ
śrutvā
sarvāsāṃ
matir
āsa
vai
/
Halfverse: c
tad
āśramapadaṃ
draṣṭuṃ
jagmuḥ
sarvāś
ca
tena
ha
tad
āśrama-padaṃ
draṣṭuṃ
jagmuḥ
sarvāś
ca
tena
ha
/16/
Verse: 17
Halfverse: a
gatānāṃ
tu
tataḥ
pūjām
r̥ṣiputraś
cakāra
ha
gatānāṃ
tu
tataḥ
pūjām
r̥ṣi-putraś
cakāra
ha
/
Halfverse: c
idam
argʰyam
idaṃ
pādyam
idaṃ
mūlaṃ
pʰalaṃ
ca
naḥ
idam
argʰyam
idaṃ
pādyam
idaṃ
mūlaṃ
pʰalaṃ
ca
naḥ
/17/
Verse: 18
Halfverse: a
pratigr̥hya
tu
tāṃ
pūjāṃ
sarvā
eva
samutsukāḥ
pratigr̥hya
tu
tāṃ
pūjāṃ
sarvā
eva
samutsukāḥ
/
Halfverse: c
r̥ṣer
bʰītāś
ca
śīgʰraṃ
tu
gamanāya
matiṃ
dadʰuḥ
r̥ṣer
bʰītāś
ca
śīgʰraṃ
tu
gamanāya
matiṃ
dadʰuḥ
/18/
Verse: 19
Halfverse: a
asmākam
api
mukʰyāni
pʰalānīmāni
vai
dvija
asmākam
api
mukʰyāni
pʰalāni
_imāni
vai
dvija
/
Halfverse: c
gr̥hāṇa
prati
bʰadraṃ
te
bʰakṣayasva
ca
mā
ciram
gr̥hāṇa
prati
bʰadraṃ
te
bʰakṣayasva
ca
mā
ciram
/19/
Verse: 20
Halfverse: a
tatas
tās
taṃ
samāliṅgya
sarvā
harṣasamanvitāḥ
tatas
tās
taṃ
samāliṅgya
sarvā
harṣa-samanvitāḥ
/
Halfverse: c
modakān
pradadus
tasmai
bʰakṣyāṃś
ca
vividʰāñ
śubʰān
modakān
pradadus
tasmai
bʰakṣyāṃś
ca
vividʰān
śubʰān
/20/
Verse: 21
Halfverse: a
tāni
cāsvādya
tejasvī
pʰalānīti
sma
manyate
tāni
ca
_āsvādya
tejasvī
pʰalāni
_iti
sma
manyate
/
Halfverse: c
anāsvāditapūrvāṇi
vane
nityanivāsinām
anāsvādita-pūrvāṇi
vane
nitya-nivāsinām
/21/
Verse: 22
Halfverse: a
āpr̥ccʰya
ca
tadā
vipraṃ
vratacaryāṃ
nivedya
ca
āpr̥ccʰya
ca
tadā
vipraṃ
vrata-caryāṃ
nivedya
ca
/
Halfverse: c
gaccʰanti
smāpadeśāt
tā
bʰītās
tasya
pituḥ
striyaḥ
gaccʰanti
sma
_apadeśāt
tā
bʰītās
tasya
pituḥ
striyaḥ
/22/
Verse: 23
Halfverse: a
gatāsu
tāsu
sarvāsu
kāśyapasyātmajo
dvijaḥ
gatāsu
tāsu
sarvāsu
kāśyapasya
_ātmajo
dvijaḥ
/
Halfverse: c
asvastʰahr̥dayaś
cāsīd
duḥkʰaṃ
sma
parivartate
asvastʰa-hr̥dayaś
ca
_āsīd
duḥkʰaṃ
sma
parivartate
/23/
Verse: 24
Halfverse: a
tato
'paredyus
taṃ
deśam
ājagāma
sa
vīryavān
tato
_aparedyus
taṃ
deśam
ājagāma
sa
vīryavān
/
Halfverse: c
manojñā
yatra
tā
dr̥ṣṭā
vāramukʰyāḥ
svalaṃkr̥tāḥ
manojñā
yatra
tā
dr̥ṣṭā
vāramukʰyāḥ
svalaṃkr̥tāḥ
/24/
Verse: 25
Halfverse: a
dr̥ṣṭvaiva
ca
tadā
vipram
āyāntaṃ
hr̥ṣṭa
mānasāḥ
dr̥ṣṭvā
_eva
ca
tadā
vipram
āyāntaṃ
hr̥ṣṭa
mānasāḥ
/
Halfverse: c
upasr̥tya
tataḥ
sarvās
tās
tam
ūcur
idaṃ
vacaḥ
upasr̥tya
tataḥ
sarvās
tās
tam
ūcur
idaṃ
vacaḥ
/25/
Verse: 26
Halfverse: a
ehy
āśramapadaṃ
saumya
asmākam
iti
cābruvan
ehy
āśrama-padaṃ
saumya
asmākam
iti
ca
_abruvan
/
Halfverse: c
tatrāpy
eṣa
vidʰiḥ
śrīmān
viśeṣeṇa
bʰaviṣyati
tatra
_apy
eṣa
vidʰiḥ
śrīmān
viśeṣeṇa
bʰaviṣyati
/26/
Verse: 27
Halfverse: a
śrutvā
tu
vacanaṃ
tāsāṃ
sarvāsāṃ
hr̥dayaṃgamam
śrutvā
tu
vacanaṃ
tāsāṃ
sarvāsāṃ
hr̥dayaṃ-gamam
/
Halfverse: c
gamanāya
matiṃ
cakre
taṃ
ca
ninyus
tadā
striyaḥ
gamanāya
matiṃ
cakre
taṃ
ca
ninyus
tadā
striyaḥ
/27/
Verse: 28
Halfverse: a
tatra
cānīyamāne
tu
vipre
tasmin
mahātmani
tatra
ca
_ānīyamāne
tu
vipre
tasmin
mahātmani
/
Halfverse: c
vavarṣa
sahasā
devo
jagat
prahlādayaṃs
tadā
vavarṣa
sahasā
devo
jagat
prahlādayaṃs
tadā
/28/
Verse: 29
Halfverse: a
varṣeṇaivāgataṃ
vipraṃ
viṣayaṃ
svaṃ
narādʰipaḥ
varṣeṇa
_eva
_āgataṃ
vipraṃ
viṣayaṃ
svaṃ
nara
_adʰipaḥ
/
Halfverse: c
pratyudgamya
muniṃ
prahvaḥ
śirasā
ca
mahīṃ
gataḥ
pratyudgamya
muniṃ
prahvaḥ
śirasā
ca
mahīṃ
gataḥ
/29/
Verse: 30
Halfverse: a
argʰyaṃ
ca
pradadau
tasmai
nyāyataḥ
susamāhitaḥ
argʰyaṃ
ca
pradadau
tasmai
nyāyataḥ
susamāhitaḥ
/
Halfverse: c
vavre
prasādaṃ
viprendrān
mā
vipraṃ
manyur
āviśet
vavre
prasādaṃ
vipra
_indrān
mā
vipraṃ
manyur
āviśet
/30/
Verse: 31
Halfverse: a
antaḥpuraṃ
praviśyāsmai
kanyāṃ
dattvā
yatʰāvidʰi
antaḥ-puraṃ
praviśya
_asmai
kanyāṃ
dattvā
yatʰā-vidʰi
/
Halfverse: c
śāntāṃ
śāntena
manasā
rājā
harṣam
avāpa
saḥ
śāntāṃ
śāntena
manasā
rājā
harṣam
avāpa
saḥ
/31/
Verse: 32
Halfverse: a
evaṃ
sa
nyavasat
tatra
sarvakāmaiḥ
supūjitaḥ
evaṃ
sa
nyavasat
tatra
sarva-kāmaiḥ
supūjitaḥ
/
Halfverse: c
r̥ṣyaśr̥ṅgo
mahātejāḥ
śāntayā
saha
bʰāryayā
r̥ṣyaśr̥ṅgo
mahā-tejāḥ
śāntayā
saha
bʰāryayā
/32/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.