TITUS
Ramayana
Part No. 10
Chapter: 10
Adhyāya
10
Verse: 1
Halfverse: a
bʰūya
eva
ca
rājendra
śr̥ṇu
me
vacanaṃ
hitam
bʰūya
eva
ca
rāja
_indra
śr̥ṇu
me
vacanaṃ
hitam
/
Halfverse: c
yatʰā
sa
devapravaraḥ
katʰayām
āsa
buddʰimān
yatʰā
sa
deva-pravaraḥ
katʰayām
āsa
buddʰimān
/1/
Verse: 2
Halfverse: a
ikṣvākūṇāṃ
kule
jāto
bʰaviṣyati
sudʰārmikaḥ
ikṣvākūṇāṃ
kule
jāto
bʰaviṣyati
sudʰārmikaḥ
/
Halfverse: c
rājā
daśaratʰo
nāmnā
śrīmān
satyapratiśravaḥ
rājā
daśaratʰo
nāmnā
śrīmān
satya-pratiśravaḥ
/2/
Verse: 3
Halfverse: a
aṅgarājena
sakʰyaṃ
ca
tasya
rājño
bʰaviṣyati
aṅga-rājena
sakʰyaṃ
ca
tasya
rājño
bʰaviṣyati
/
Halfverse: c
kanyā
cāsya
mahābʰāgā
śāntā
nāma
bʰaviṣyati
kanyā
ca
_asya
mahā-bʰāgā
śāntā
nāma
bʰaviṣyati
/3/
Verse: 4
Halfverse: a
putras
tv
aṅgasya
rājñas
tu
romapāda
iti
śrutaḥ
putras
tv
aṅgasya
rājñas
tu
roma-pāda
iti
śrutaḥ
/
Halfverse: c
taṃ
sa
rājā
daśaratʰo
gamiṣyati
mahāyaśāḥ
taṃ
sa
rājā
daśaratʰo
gamiṣyati
mahā-yaśāḥ
/4/
Verse: 5
Halfverse: a
anapatyo
'smi
dʰarmātmañ
śāntā
bʰāryā
mama
kratum
anapatyo
_asmi
dʰarma
_ātman
śāntā
bʰāryā
mama
kratum
/
Halfverse: c
āhareta
tvayājñaptaḥ
saṃtānārtʰaṃ
kulasya
ca
āhareta
tvayā
_ājñaptaḥ
saṃtāna
_artʰaṃ
kulasya
ca
/5/
Verse: 6
Halfverse: a
śrutvā
rājño
'tʰa
tad
vākyaṃ
manasā
sa
vicintya
ca
śrutvā
rājño
_atʰa
tad
vākyaṃ
manasā
sa
vicintya
ca
/
Halfverse: c
pradāsyate
putravantaṃ
śāntā
bʰartāram
ātmavān
pradāsyate
putravantaṃ
śāntā
bʰartāram
ātmavān
/6/
Verse: 7
Halfverse: a
pratigr̥hya
ca
taṃ
vipraṃ
sa
rājā
vigatajvaraḥ
pratigr̥hya
ca
taṃ
vipraṃ
sa
rājā
vigata-jvaraḥ
/
Halfverse: c
āhariṣyati
taṃ
yajñaṃ
prahr̥ṣṭenāntarātmanā
āhariṣyati
taṃ
yajñaṃ
prahr̥ṣṭena
_antar-ātmanā
/7/
Verse: 8
Halfverse: a
taṃ
ca
rājā
daśaratʰo
yaṣṭukāmaḥ
kr̥tāñjaliḥ
taṃ
ca
rājā
daśaratʰo
yaṣṭu-kāmaḥ
kr̥ta
_añjaliḥ
/
Halfverse: c
r̥ṣyaśr̥ṅgaṃ
dvijaśreṣṭʰaṃ
varayiṣyati
dʰarmavit
r̥ṣyaśr̥ṅgaṃ
dvija-śreṣṭʰaṃ
varayiṣyati
dʰarmavit
/8/
Verse: 9
Halfverse: a
yajñārtʰaṃ
prasavārtʰaṃ
ca
svargārtʰaṃ
ca
nareśvaraḥ
yajña
_artʰaṃ
prasava
_artʰaṃ
ca
svarga
_artʰaṃ
ca
nara
_īśvaraḥ
/
Halfverse: c
labʰate
ca
sa
taṃ
kāmaṃ
dvija
mukʰyād
viśāṃ
patiḥ
labʰate
ca
sa
taṃ
kāmaṃ
dvija
mukʰyād
viśāṃ
patiḥ
/9/
Verse: 10
Halfverse: a
putrāś
cāsya
bʰaviṣyanti
catvāro
'mitavikramāḥ
putrāś
ca
_asya
bʰaviṣyanti
catvāro
_amita-vikramāḥ
/
Halfverse: c
vaṃśapratiṣṭʰānakarāḥ
sarvalokeṣu
viśrutāḥ
vaṃśa-pratiṣṭʰāna-karāḥ
sarva-lokeṣu
viśrutāḥ
/10/
Verse: 11
Halfverse: a
evaṃ
sa
devapravaraḥ
pūrvaṃ
katʰitavān
katʰām
evaṃ
sa
deva-pravaraḥ
pūrvaṃ
katʰitavān
katʰām
/
Halfverse: c
sanatkumāro
bʰagavān
purā
devayuge
prabʰuḥ
sanatkumāro
bʰagavān
purā
deva-yuge
prabʰuḥ
/11/
Verse: 12
Halfverse: a
sa
tvaṃ
puruṣaśārdūla
tam
ānaya
susatkr̥tam
sa
tvaṃ
puruṣa-śārdūla
tam
ānaya
susatkr̥tam
/
Halfverse: c
svayam
eva
mahārāja
gatvā
sabalavāhanaḥ
svayam
eva
mahā-rāja
gatvā
sabala-vāhanaḥ
/12/
Verse: 13
Halfverse: a
anumānya
vasiṣṭʰaṃ
ca
sūtavākyaṃ
niśamya
ca
anumānya
vasiṣṭʰaṃ
ca
sūta-vākyaṃ
niśamya
ca
/
Halfverse: c
sāntaḥpuraḥ
sahāmātyaḥ
prayayau
yatra
sa
dvijaḥ
sāntaḥ-puraḥ
saha
_amātyaḥ
prayayau
yatra
sa
dvijaḥ
/13/
Verse: 14
Halfverse: a
vanāni
saritaś
caiva
vyatikramya
śanaiḥ
śanaiḥ
vanāni
saritaś
caiva
vyatikramya
śanaiḥ
śanaiḥ
/
Halfverse: c
abʰicakrāma
taṃ
deśaṃ
yatra
vai
munipuṃgavaḥ
abʰicakrāma
taṃ
deśaṃ
yatra
vai
muni-puṃgavaḥ
/14/
Verse: 15
Halfverse: a
āsādya
taṃ
dvijaśreṣṭʰaṃ
romapādasamīpagam
āsādya
taṃ
dvija-śreṣṭʰaṃ
romapāda-samīpagam
/
Halfverse: c
r̥ṣiputraṃ
dadarśādau
dīpyamānam
ivānalam
r̥ṣi-putraṃ
dadarśa
_ādau
dīpyamānam
iva
_analam
/15/
Verse: 16
Halfverse: a
tato
rājā
yatʰānyāyaṃ
pūjāṃ
cakre
viśeṣataḥ
tato
rājā
yatʰā-nyāyaṃ
pūjāṃ
cakre
viśeṣataḥ
/
Halfverse: c
sakʰitvāt
tasya
vai
rājñaḥ
prahr̥ṣṭenāntarātmanā
sakʰitvāt
tasya
vai
rājñaḥ
prahr̥ṣṭena
_antar-ātmanā
/16/
Verse: 17
Halfverse: a
romapādena
cākʰyātam
r̥ṣiputrāya
dʰīmate
romapādena
ca
_ākʰyātam
r̥ṣi-putrāya
dʰīmate
/
Halfverse: c
sakʰyaṃ
saṃbandʰakaṃ
caiva
tadā
taṃ
pratyapūjayat
sakʰyaṃ
saṃbandʰakaṃ
caiva
tadā
taṃ
pratyapūjayat
/17/
Verse: 18
Halfverse: a
evaṃ
susatkr̥tas
tena
sahoṣitvā
nararṣabʰaḥ
evaṃ
susatkr̥tas
tena
saha
_uṣitvā
nara-r̥ṣabʰaḥ
/
Halfverse: c
saptāṣṭadivasān
rājā
rājānam
idam
abravīt
sapta
_aṣṭa-divasān
rājā
rājānam
idam
abravīt
/18/
Verse: 19
Halfverse: a
śāntā
tava
sutā
rājan
saha
bʰartrā
viśāmpate
śāntā
tava
sutā
rājan
saha
bʰartrā
viśāmpate
/
Halfverse: c
madīyaṃ
nagaraṃ
yātu
kāryaṃ
hi
mahad
udyatam
madīyaṃ
nagaraṃ
yātu
kāryaṃ
hi
mahad
udyatam
/19/
Verse: 20
Halfverse: a
tatʰeti
rājā
saṃśrutya
gamanaṃ
tasya
dʰīmataḥ
tatʰā
_iti
rājā
saṃśrutya
gamanaṃ
tasya
dʰīmataḥ
/
Halfverse: c
uvāca
vacanaṃ
vipraṃ
gaccʰa
tvaṃ
saha
bʰāryayā
uvāca
vacanaṃ
vipraṃ
gaccʰa
tvaṃ
saha
bʰāryayā
/20/
Verse: 21
Halfverse: a
r̥ṣiputraḥ
pratiśrutya
tatʰety
āha
nr̥paṃ
tadā
r̥ṣi-putraḥ
pratiśrutya
tatʰā
_ity
āha
nr̥paṃ
tadā
/
Halfverse: c
sa
nr̥peṇābʰyanujñātaḥ
prayayau
saha
bʰāryayā
sa
nr̥peṇa
_abʰyanujñātaḥ
prayayau
saha
bʰāryayā
/21/
Verse: 22
Halfverse: a
tāv
anyonyāñjaliṃ
kr̥tvā
snehāt
saṃśliṣya
corasā
tāv
anyonya
_añjaliṃ
kr̥tvā
snehāt
saṃśliṣya
ca
_urasā
/
Halfverse: c
nanandatur
daśaratʰo
romapādaś
ca
vīryavān
nanandatur
daśaratʰo
romapādaś
ca
vīryavān
/22/
Verse: 23
Halfverse: a
tataḥ
suhr̥dam
āpr̥ccʰya
prastʰito
ragʰunandanaḥ
tataḥ
suhr̥dam
āpr̥ccʰya
prastʰito
ragʰu-nandanaḥ
/
Halfverse: c
paurebʰyaḥ
preṣayām
āsa
dūtān
vai
śīgʰragāminaḥ
paurebʰyaḥ
preṣayām
āsa
dūtān
vai
śīgʰra-gāminaḥ
/
Halfverse: e
kriyatāṃ
nagaraṃ
sarvaṃ
kṣipram
eva
svalaṃkr̥tam
kriyatāṃ
nagaraṃ
sarvaṃ
kṣipram
eva
svalaṃkr̥tam
/23/
Verse: 24
Halfverse: a
tataḥ
prahr̥ṣṭāḥ
paurās
te
śrutvā
rājānam
āgatam
tataḥ
prahr̥ṣṭāḥ
paurās
te
śrutvā
rājānam
āgatam
/
Halfverse: c
tatʰā
pracakrus
tat
sarvaṃ
rājñā
yat
preṣitaṃ
tadā
tatʰā
pracakrus
tat
sarvaṃ
rājñā
yat
preṣitaṃ
tadā
/24/
Verse: 25
Halfverse: a
tataḥ
svalaṃkr̥taṃ
rājā
nagaraṃ
praviveśa
ha
tataḥ
svalaṃkr̥taṃ
rājā
nagaraṃ
praviveśa
ha
/
Halfverse: c
śaṅkʰadundubʰinirgʰoṣaiḥ
puraskr̥tya
dvijarṣabʰam
śaṅkʰa-dundubʰi-nirgʰoṣaiḥ
puras-kr̥tya
dvija-r̥ṣabʰam
/25/
Verse: 26
Halfverse: a
tataḥ
pramuditāḥ
sarve
dr̥ṣṭvā
vai
nāgarā
dvijam
tataḥ
pramuditāḥ
sarve
dr̥ṣṭvā
vai
nāgarā
dvijam
/
Halfverse: c
praveśyamānaṃ
satkr̥tya
narendreṇendrakarmaṇā
praveśyamānaṃ
satkr̥tya
nara
_indreṇa
_indra-karmaṇā
/26/
Verse: 27
Halfverse: a
antaḥpuraṃ
praveśyainaṃ
pūjāṃ
kr̥tvā
tu
śāstrataḥ
antaḥ-puraṃ
praveśya
_enaṃ
pūjāṃ
kr̥tvā
tu
śāstrataḥ
/
Halfverse: c
kr̥takr̥tyaṃ
tadātmānaṃ
mene
tasyopavāhanāt
kr̥ta-kr̥tyaṃ
tadā
_ātmānaṃ
mene
tasya
_upavāhanāt
/27/
Verse: 28
Halfverse: a
antaḥpurāṇi
sarvāṇi
śāntāṃ
dr̥ṣṭvā
tatʰāgatām
antaḥ-purāṇi
sarvāṇi
śāntāṃ
dr̥ṣṭvā
tatʰā
_āgatām
/
Halfverse: c
saha
bʰartrā
viśālākṣīṃ
prītyānandam
upāgaman
saha
bʰartrā
viśāla
_akṣīṃ
prītyā
_ānandam
upāgaman
/28/
Verse: 29
Halfverse: a
pūjyamānā
ca
tābʰiḥ
sā
rājñā
caiva
viśeṣataḥ
pūjyamānā
ca
tābʰiḥ
sā
rājñā
caiva
viśeṣataḥ
/
Halfverse: c
uvāsa
tatra
sukʰitā
kaṃ
cit
kālaṃ
saha
dvijā
uvāsa
tatra
sukʰitā
kaṃcit
kālaṃ
saha
dvijā
/29/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.