TITUS
Ramayana
Part No. 10
Previous part

Chapter: 10 
Adhyāya 10


Verse: 1 
Halfverse: a    bʰūya eva ca rājendra   śr̥ṇu me vacanaṃ hitam
   
bʰūya eva ca rāja_indra   śr̥ṇu me vacanaṃ hitam /
Halfverse: c    
yatʰā sa devapravaraḥ   katʰayām āsa buddʰimān
   
yatʰā sa deva-pravaraḥ   katʰayām āsa buddʰimān /1/

Verse: 2 
Halfverse: a    
ikṣvākūṇāṃ kule jāto   bʰaviṣyati sudʰārmikaḥ
   
ikṣvākūṇāṃ kule jāto   bʰaviṣyati sudʰārmikaḥ /
Halfverse: c    
rājā daśaratʰo nāmnā   śrīmān satyapratiśravaḥ
   
rājā daśaratʰo nāmnā   śrīmān satya-pratiśravaḥ /2/

Verse: 3 
Halfverse: a    
aṅgarājena sakʰyaṃ ca   tasya rājño bʰaviṣyati
   
aṅga-rājena sakʰyaṃ ca   tasya rājño bʰaviṣyati /
Halfverse: c    
kanyā cāsya mahābʰāgā   śāntā nāma bʰaviṣyati
   
kanyā ca_asya mahā-bʰāgā   śāntā nāma bʰaviṣyati /3/

Verse: 4 
Halfverse: a    
putras tv aṅgasya rājñas tu   romapāda iti śrutaḥ
   
putras tv aṅgasya rājñas tu   roma-pāda iti śrutaḥ /
Halfverse: c    
taṃ sa rājā daśaratʰo   gamiṣyati mahāyaśāḥ
   
taṃ sa rājā daśaratʰo   gamiṣyati mahā-yaśāḥ /4/

Verse: 5 
Halfverse: a    
anapatyo 'smi dʰarmātmañ   śāntā bʰāryā mama kratum
   
anapatyo_asmi dʰarma_ātman   śāntā bʰāryā mama kratum /
Halfverse: c    
āhareta tvayājñaptaḥ   saṃtānārtʰaṃ kulasya ca
   
āhareta tvayā_ājñaptaḥ   saṃtāna_artʰaṃ kulasya ca /5/

Verse: 6 
Halfverse: a    
śrutvā rājño 'tʰa tad vākyaṃ   manasā sa vicintya ca
   
śrutvā rājño_atʰa tad vākyaṃ   manasā sa vicintya ca /
Halfverse: c    
pradāsyate putravantaṃ   śāntā bʰartāram ātmavān
   
pradāsyate putravantaṃ   śāntā bʰartāram ātmavān /6/

Verse: 7 
Halfverse: a    
pratigr̥hya ca taṃ vipraṃ   sa rājā vigatajvaraḥ
   
pratigr̥hya ca taṃ vipraṃ   sa rājā vigata-jvaraḥ /
Halfverse: c    
āhariṣyati taṃ yajñaṃ   prahr̥ṣṭenāntarātmanā
   
āhariṣyati taṃ yajñaṃ   prahr̥ṣṭena_antar-ātmanā /7/

Verse: 8 
Halfverse: a    
taṃ ca rājā daśaratʰo   yaṣṭukāmaḥ kr̥tāñjaliḥ
   
taṃ ca rājā daśaratʰo   yaṣṭu-kāmaḥ kr̥ta_añjaliḥ /
Halfverse: c    
r̥ṣyaśr̥ṅgaṃ dvijaśreṣṭʰaṃ   varayiṣyati dʰarmavit
   
r̥ṣyaśr̥ṅgaṃ dvija-śreṣṭʰaṃ   varayiṣyati dʰarmavit /8/

Verse: 9 
Halfverse: a    
yajñārtʰaṃ prasavārtʰaṃ ca   svargārtʰaṃ ca nareśvaraḥ
   
yajña_artʰaṃ prasava_artʰaṃ ca   svarga_artʰaṃ ca nara_īśvaraḥ /
Halfverse: c    
labʰate ca sa taṃ kāmaṃ   dvija mukʰyād viśāṃ patiḥ
   
labʰate ca sa taṃ kāmaṃ   dvija mukʰyād viśāṃ patiḥ /9/

Verse: 10 
Halfverse: a    
putrāś cāsya bʰaviṣyanti   catvāro 'mitavikramāḥ
   
putrāś ca_asya bʰaviṣyanti   catvāro_amita-vikramāḥ /
Halfverse: c    
vaṃśapratiṣṭʰānakarāḥ   sarvalokeṣu viśrutāḥ
   
vaṃśa-pratiṣṭʰāna-karāḥ   sarva-lokeṣu viśrutāḥ /10/

Verse: 11 
Halfverse: a    
evaṃ sa devapravaraḥ   pūrvaṃ katʰitavān katʰām
   
evaṃ sa deva-pravaraḥ   pūrvaṃ katʰitavān katʰām /
Halfverse: c    
sanatkumāro bʰagavān   purā devayuge prabʰuḥ
   
sanatkumāro bʰagavān   purā deva-yuge prabʰuḥ /11/

Verse: 12 
Halfverse: a    
sa tvaṃ puruṣaśārdūla   tam ānaya susatkr̥tam
   
sa tvaṃ puruṣa-śārdūla   tam ānaya susatkr̥tam /
Halfverse: c    
svayam eva mahārāja   gatvā sabalavāhanaḥ
   
svayam eva mahā-rāja   gatvā sabala-vāhanaḥ /12/

Verse: 13 
Halfverse: a    
anumānya vasiṣṭʰaṃ ca   sūtavākyaṃ niśamya ca
   
anumānya vasiṣṭʰaṃ ca   sūta-vākyaṃ niśamya ca /
Halfverse: c    
sāntaḥpuraḥ sahāmātyaḥ   prayayau yatra sa dvijaḥ
   
sāntaḥ-puraḥ saha_amātyaḥ   prayayau yatra sa dvijaḥ /13/

Verse: 14 
Halfverse: a    
vanāni saritaś caiva   vyatikramya śanaiḥ śanaiḥ
   
vanāni saritaś caiva   vyatikramya śanaiḥ śanaiḥ /
Halfverse: c    
abʰicakrāma taṃ deśaṃ   yatra vai munipuṃgavaḥ
   
abʰicakrāma taṃ deśaṃ   yatra vai muni-puṃgavaḥ /14/

Verse: 15 
Halfverse: a    
āsādya taṃ dvijaśreṣṭʰaṃ   romapādasamīpagam
   
āsādya taṃ dvija-śreṣṭʰaṃ   romapāda-samīpagam /
Halfverse: c    
r̥ṣiputraṃ dadarśādau   dīpyamānam ivānalam
   
r̥ṣi-putraṃ dadarśa_ādau   dīpyamānam iva_analam /15/

Verse: 16 
Halfverse: a    
tato rājā yatʰānyāyaṃ   pūjāṃ cakre viśeṣataḥ
   
tato rājā yatʰā-nyāyaṃ   pūjāṃ cakre viśeṣataḥ /
Halfverse: c    
sakʰitvāt tasya vai rājñaḥ   prahr̥ṣṭenāntarātmanā
   
sakʰitvāt tasya vai rājñaḥ   prahr̥ṣṭena_antar-ātmanā /16/

Verse: 17 
Halfverse: a    
romapādena cākʰyātam   r̥ṣiputrāya dʰīmate
   
romapādena ca_ākʰyātam   r̥ṣi-putrāya dʰīmate /
Halfverse: c    
sakʰyaṃ saṃbandʰakaṃ caiva   tadā taṃ pratyapūjayat
   
sakʰyaṃ saṃbandʰakaṃ caiva   tadā taṃ pratyapūjayat /17/

Verse: 18 
Halfverse: a    
evaṃ susatkr̥tas tena   sahoṣitvā nararṣabʰaḥ
   
evaṃ susatkr̥tas tena   saha_uṣitvā nara-r̥ṣabʰaḥ /
Halfverse: c    
saptāṣṭadivasān rājā   rājānam idam abravīt
   
sapta_aṣṭa-divasān rājā   rājānam idam abravīt /18/

Verse: 19 
Halfverse: a    
śāntā tava sutā rājan   saha bʰartrā viśāmpate
   
śāntā tava sutā rājan   saha bʰartrā viśāmpate /
Halfverse: c    
madīyaṃ nagaraṃ yātu   kāryaṃ hi mahad udyatam
   
madīyaṃ nagaraṃ yātu   kāryaṃ hi mahad udyatam /19/

Verse: 20 
Halfverse: a    
tatʰeti rājā saṃśrutya   gamanaṃ tasya dʰīmataḥ
   
tatʰā_iti rājā saṃśrutya   gamanaṃ tasya dʰīmataḥ /
Halfverse: c    
uvāca vacanaṃ vipraṃ   gaccʰa tvaṃ saha bʰāryayā
   
uvāca vacanaṃ vipraṃ   gaccʰa tvaṃ saha bʰāryayā /20/

Verse: 21 
Halfverse: a    
r̥ṣiputraḥ pratiśrutya   tatʰety āha nr̥paṃ tadā
   
r̥ṣi-putraḥ pratiśrutya   tatʰā_ity āha nr̥paṃ tadā /
Halfverse: c    
sa nr̥peṇābʰyanujñātaḥ   prayayau saha bʰāryayā
   
sa nr̥peṇa_abʰyanujñātaḥ   prayayau saha bʰāryayā /21/

Verse: 22 
Halfverse: a    
tāv anyonyāñjaliṃ kr̥tvā   snehāt saṃśliṣya corasā
   
tāv anyonya_añjaliṃ kr̥tvā   snehāt saṃśliṣya ca_urasā /
Halfverse: c    
nanandatur daśaratʰo   romapādaś ca vīryavān
   
nanandatur daśaratʰo   romapādaś ca vīryavān /22/

Verse: 23 
Halfverse: a    
tataḥ suhr̥dam āpr̥ccʰya   prastʰito ragʰunandanaḥ
   
tataḥ suhr̥dam āpr̥ccʰya   prastʰito ragʰu-nandanaḥ /
Halfverse: c    
paurebʰyaḥ preṣayām āsa   dūtān vai śīgʰragāminaḥ
   
paurebʰyaḥ preṣayām āsa   dūtān vai śīgʰra-gāminaḥ /
Halfverse: e    
kriyatāṃ nagaraṃ sarvaṃ   kṣipram eva svalaṃkr̥tam
   
kriyatāṃ nagaraṃ sarvaṃ   kṣipram eva svalaṃkr̥tam /23/

Verse: 24 
Halfverse: a    
tataḥ prahr̥ṣṭāḥ paurās te   śrutvā rājānam āgatam
   
tataḥ prahr̥ṣṭāḥ paurās te   śrutvā rājānam āgatam /
Halfverse: c    
tatʰā pracakrus tat sarvaṃ   rājñā yat preṣitaṃ tadā
   
tatʰā pracakrus tat sarvaṃ   rājñā yat preṣitaṃ tadā /24/

Verse: 25 
Halfverse: a    
tataḥ svalaṃkr̥taṃ rājā   nagaraṃ praviveśa ha
   
tataḥ svalaṃkr̥taṃ rājā   nagaraṃ praviveśa ha /
Halfverse: c    
śaṅkʰadundubʰinirgʰoṣaiḥ   puraskr̥tya dvijarṣabʰam
   
śaṅkʰa-dundubʰi-nirgʰoṣaiḥ   puras-kr̥tya dvija-r̥ṣabʰam /25/

Verse: 26 
Halfverse: a    
tataḥ pramuditāḥ sarve   dr̥ṣṭvā vai nāgarā dvijam
   
tataḥ pramuditāḥ sarve   dr̥ṣṭvā vai nāgarā dvijam /
Halfverse: c    
praveśyamānaṃ satkr̥tya   narendreṇendrakarmaṇā
   
praveśyamānaṃ satkr̥tya   nara_indreṇa_indra-karmaṇā /26/

Verse: 27 
Halfverse: a    
antaḥpuraṃ praveśyainaṃ   pūjāṃ kr̥tvā tu śāstrataḥ
   
antaḥ-puraṃ praveśya_enaṃ   pūjāṃ kr̥tvā tu śāstrataḥ /
Halfverse: c    
kr̥takr̥tyaṃ tadātmānaṃ   mene tasyopavāhanāt
   
kr̥ta-kr̥tyaṃ tadā_ātmānaṃ   mene tasya_upavāhanāt /27/

Verse: 28 
Halfverse: a    
antaḥpurāṇi sarvāṇi   śāntāṃ dr̥ṣṭvā tatʰāgatām
   
antaḥ-purāṇi sarvāṇi   śāntāṃ dr̥ṣṭvā tatʰā_āgatām /
Halfverse: c    
saha bʰartrā viśālākṣīṃ   prītyānandam upāgaman
   
saha bʰartrā viśāla_akṣīṃ   prītyā_ānandam upāgaman /28/

Verse: 29 
Halfverse: a    
pūjyamānā ca tābʰiḥ    rājñā caiva viśeṣataḥ
   
pūjyamānā ca tābʰiḥ    rājñā caiva viśeṣataḥ /
Halfverse: c    
uvāsa tatra sukʰitā   kaṃ cit kālaṃ saha dvijā
   
uvāsa tatra sukʰitā   kaṃcit kālaṃ saha dvijā /29/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.