TITUS
Ramayana
Part No. 11
Previous part

Chapter: 11 
Adhyāya 11


Verse: 1 
Halfverse: a    tataḥ kāle bahutitʰe   kasmiṃś cit sumanohare
   
tataḥ kāle bahu-titʰe   kasmiṃścit sumano-hare /
Halfverse: c    
vasante samanuprāpte   rājño yaṣṭuṃ mano 'bʰavat
   
vasante samanuprāpte   rājño yaṣṭuṃ mano_abʰavat /1/

Verse: 2 
Halfverse: a    
tataḥ prasādya śirasā   taṃ vipraṃ devavarṇinam
   
tataḥ prasādya śirasā   taṃ vipraṃ deva-varṇinam /
Halfverse: c    
yajñāya varayām āsa   saṃtānārtʰaṃ kulasya ca
   
yajñāya varayām āsa   saṃtāna_artʰaṃ kulasya ca /2/

Verse: 3 
Halfverse: a    
tatʰeti ca sa rājānam   uvāca ca susatkr̥taḥ
   
tatʰā_iti ca sa rājānam   uvāca ca susatkr̥taḥ /
Halfverse: c    
saṃbʰārāḥ saṃbʰriyantāṃ te   turagaś ca vimucyatām
   
saṃbʰārāḥ saṃbʰriyantāṃ te   turagaś ca vimucyatām /3/

Verse: 4 
Halfverse: a    
tato rājābravīd vākyaṃ   sumantraṃ mantrisattamam
   
tato rājā_abravīd vākyaṃ   sumantraṃ mantri-sattamam /
Halfverse: c    
sumantrāvāhaya kṣipram   r̥tvijo brahmavādinaḥ
   
sumantra_āvāhaya kṣipram   r̥tvijo brahma-vādinaḥ /4/

Verse: 5 
Halfverse: a    
tataḥ sumantras tvaritaṃ   gatvā tvaritavikramaḥ
   
tataḥ sumantras tvaritaṃ   gatvā tvarita-vikramaḥ /
Halfverse: c    
samānayat sa tān viprān   samastān vedapāragān
   
samānayat sa tān viprān   samastān veda-pāragān /5/

Verse: 6 
Halfverse: a    
suyajñaṃ vāmadevaṃ ca   jābālim atʰa kāśyapam
   
suyajñaṃ vāmadevaṃ ca   jābālim atʰa kāśyapam /
Halfverse: c    
purohitaṃ vasiṣṭʰaṃ ca   ye cānye dvijasattamāḥ
   
purohitaṃ vasiṣṭʰaṃ ca   ye ca_anye dvija-sattamāḥ /6/

Verse: 7 
Halfverse: a    
tān pūjayitvā dʰarmātmā   rājā daśaratʰas tadā
   
tān pūjayitvā dʰarma_ātmā   rājā daśaratʰas tadā /
Halfverse: c    
idaṃ dʰarmārtʰasahitaṃ   ślakṣṇaṃ vacanam abravīt
   
idaṃ dʰarma_artʰa-sahitaṃ   ślakṣṇaṃ vacanam abravīt /7/

Verse: 8 
Halfverse: a    
mama lālapyamānasya   putrārtʰaṃ nāsti vai sukʰam
   
mama lālapyamānasya   putra_artʰaṃ na_asti vai sukʰam /
Halfverse: c    
tadartʰaṃ hayamedʰena   yakṣyāmīti matir mama
   
tad-artʰaṃ haya-medʰena   yakṣyāmi_iti matir mama /8/

Verse: 9 
Halfverse: a    
tad ahaṃ yaṣṭum iccʰāmi   śāstradr̥ṣṭena karmaṇā
   
tad ahaṃ yaṣṭum iccʰāmi   śāstra-dr̥ṣṭena karmaṇā /
Halfverse: c    
r̥ṣiputraprabʰāvena   kāmān prāpsyāmi cāpy aham
   
r̥ṣi-putra-prabʰāvena   kāmān prāpsyāmi ca_apy aham /9/

Verse: 10 
Halfverse: a    
tataḥ sādʰv iti tad vākyaṃ   brāhmaṇāḥ pratyapūjayan
   
tataḥ sādʰv iti tad vākyaṃ   brāhmaṇāḥ pratyapūjayan /
Halfverse: c    
vasiṣṭʰapramukʰāḥ sarve   pārtʰivasya mukʰāc cyutam
   
vasiṣṭʰa-pramukʰāḥ sarve   pārtʰivasya mukʰāc cyutam /10/

Verse: 11 
Halfverse: a    
r̥ṣyaśr̥ṅgapurogāś ca   pratyūcur nr̥patiṃ tadā
   
r̥ṣyaśr̥ṅga-purogāś ca   pratyūcur nr̥patiṃ tadā /
Halfverse: c    
saṃbʰārāḥ saṃbʰriyantāṃ te   turagaś ca vimucyatām
   
saṃbʰārāḥ saṃbʰriyantāṃ te   turagaś ca vimucyatām /11/

Verse: 12 
Halfverse: a    
sarvatʰā prāpyase putrāṃś   caturo 'mitavikramān
   
sarvatʰā prāpyase putrāṃś   caturo_amita-vikramān /
Halfverse: c    
yasya te dʰārmikī buddʰir   iyaṃ putrārtʰam āgatāḥ
   
yasya te dʰārmikī buddʰir   iyaṃ putra_artʰam āgatāḥ /12/

Verse: 13 
Halfverse: a    
tataḥ prīto 'bʰavad rājā   śrutvā tad dvijabʰāṣitam
   
tataḥ prīto_abʰavad rājā   śrutvā tad dvija-bʰāṣitam /
Halfverse: c    
amātyāṃś cābravīd rājā   harṣeṇedaṃ śubʰākṣaram
   
amātyāṃś ca_abravīd rājā   harṣeṇa_idaṃ śubʰa_akṣaram /13/

Verse: 14 
Halfverse: a    
gurūṇāṃ vacanāc cʰīgʰraṃ   saṃbʰārāḥ saṃbʰriyantu me
   
gurūṇāṃ vacanāt śīgʰraṃ   saṃbʰārāḥ saṃbʰriyantu me /
Halfverse: c    
samartʰādʰiṣṭʰitaś cāśvaḥ   sopādʰyāyo vimucyatām
   
samartʰa_adʰiṣṭʰitaś ca_aśvaḥ   sa_upādʰyāyo vimucyatām /14/

Verse: 15 
Halfverse: a    
sarayvāś cottare tīre   yajñabʰūmir vidʰīyatām
   
sarayvāś ca_uttare tīre   yajña-bʰūmir vidʰīyatām /
Halfverse: c    
śāntayaś cābʰivardʰantāṃ   yatʰākalpaṃ yatʰāvidʰi
   
śāntayaś ca_abʰivardʰantāṃ   yatʰā-kalpaṃ yatʰā-vidʰi /15/

Verse: 16 
Halfverse: a    
śakyaḥ kartum ayaṃ yajñaḥ   sarveṇāpi mahīkṣitā
   
śakyaḥ kartum ayaṃ yajñaḥ   sarveṇa_api mahī-kṣitā /
Halfverse: c    
nāparādʰo bʰavet kaṣṭo   yady asmin kratusattame
   
na_aparādʰo bʰavet kaṣṭo   yady asmin kratu-sattame /16/

Verse: 17 
Halfverse: a    
cʰidraṃ hi mr̥gayante 'tra   vidvāṃso brahmarākṣasāḥ
   
cʰidraṃ hi mr̥gayante_atra   vidvāṃso brahma-rākṣasāḥ /
Halfverse: c    
vidʰihīnasya yajñasya   sadyaḥ kartā vinaśyati
   
vidʰi-hīnasya yajñasya   sadyaḥ kartā vinaśyati /17/

Verse: 18 
Halfverse: a    
tad yatʰāvidʰi pūrvaṃ me   kratur eṣa samāpyate
   
tad yatʰā-vidʰi pūrvaṃ me   kratur eṣa samāpyate /
Halfverse: c    
tatʰāvidʰānaṃ kriyatāṃ   samartʰāḥ karaṇeṣv iha
   
tatʰā-vidʰānaṃ kriyatāṃ   samartʰāḥ karaṇeṣv iha /18/

Verse: 19 
Halfverse: a    
tatʰeti ca tataḥ sarve   mantriṇaḥ pratyapūjayan
   
tatʰā_iti ca tataḥ sarve   mantriṇaḥ pratyapūjayan /
Halfverse: c    
pārtʰivendrasya tad vākyaṃ   yatʰājñaptam akurvata
   
pārtʰiva_indrasya tad vākyaṃ   yatʰā_ājñaptam akurvata /19/

Verse: 20 
Halfverse: a    
tato dvijās te dʰarmajñam   astuvan pārtʰivarṣabʰam
   
tato dvijās te dʰarmajñam   astuvan pārtʰiva-r̥ṣabʰam /
Halfverse: c    
anujñātās tataḥ sarve   punar jagmur yatʰāgatam
   
anujñātās tataḥ sarve   punar jagmur yatʰā_āgatam /20/

Verse: 21 
Halfverse: a    
gatānāṃ tu dvijātīnāṃ   mantriṇas tān narādʰipaḥ
   
gatānāṃ tu dvijātīnāṃ   mantriṇas tān nara_adʰipaḥ /
Halfverse: c    
visarjayitvā svaṃ veśma   praviveśa mahā dyutiḥ
   
visarjayitvā svaṃ veśma   praviveśa mahā dyutiḥ /21/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.