TITUS
Ramayana
Part No. 11
Chapter: 11
Adhyāya
11
Verse: 1
Halfverse: a
tataḥ
kāle
bahutitʰe
kasmiṃś
cit
sumanohare
tataḥ
kāle
bahu-titʰe
kasmiṃścit
sumano-hare
/
Halfverse: c
vasante
samanuprāpte
rājño
yaṣṭuṃ
mano
'bʰavat
vasante
samanuprāpte
rājño
yaṣṭuṃ
mano
_abʰavat
/1/
Verse: 2
Halfverse: a
tataḥ
prasādya
śirasā
taṃ
vipraṃ
devavarṇinam
tataḥ
prasādya
śirasā
taṃ
vipraṃ
deva-varṇinam
/
Halfverse: c
yajñāya
varayām
āsa
saṃtānārtʰaṃ
kulasya
ca
yajñāya
varayām
āsa
saṃtāna
_artʰaṃ
kulasya
ca
/2/
Verse: 3
Halfverse: a
tatʰeti
ca
sa
rājānam
uvāca
ca
susatkr̥taḥ
tatʰā
_iti
ca
sa
rājānam
uvāca
ca
susatkr̥taḥ
/
Halfverse: c
saṃbʰārāḥ
saṃbʰriyantāṃ
te
turagaś
ca
vimucyatām
saṃbʰārāḥ
saṃbʰriyantāṃ
te
turagaś
ca
vimucyatām
/3/
Verse: 4
Halfverse: a
tato
rājābravīd
vākyaṃ
sumantraṃ
mantrisattamam
tato
rājā
_abravīd
vākyaṃ
sumantraṃ
mantri-sattamam
/
Halfverse: c
sumantrāvāhaya
kṣipram
r̥tvijo
brahmavādinaḥ
sumantra
_āvāhaya
kṣipram
r̥tvijo
brahma-vādinaḥ
/4/
Verse: 5
Halfverse: a
tataḥ
sumantras
tvaritaṃ
gatvā
tvaritavikramaḥ
tataḥ
sumantras
tvaritaṃ
gatvā
tvarita-vikramaḥ
/
Halfverse: c
samānayat
sa
tān
viprān
samastān
vedapāragān
samānayat
sa
tān
viprān
samastān
veda-pāragān
/5/
Verse: 6
Halfverse: a
suyajñaṃ
vāmadevaṃ
ca
jābālim
atʰa
kāśyapam
suyajñaṃ
vāmadevaṃ
ca
jābālim
atʰa
kāśyapam
/
Halfverse: c
purohitaṃ
vasiṣṭʰaṃ
ca
ye
cānye
dvijasattamāḥ
purohitaṃ
vasiṣṭʰaṃ
ca
ye
ca
_anye
dvija-sattamāḥ
/6/
Verse: 7
Halfverse: a
tān
pūjayitvā
dʰarmātmā
rājā
daśaratʰas
tadā
tān
pūjayitvā
dʰarma
_ātmā
rājā
daśaratʰas
tadā
/
Halfverse: c
idaṃ
dʰarmārtʰasahitaṃ
ślakṣṇaṃ
vacanam
abravīt
idaṃ
dʰarma
_artʰa-sahitaṃ
ślakṣṇaṃ
vacanam
abravīt
/7/
Verse: 8
Halfverse: a
mama
lālapyamānasya
putrārtʰaṃ
nāsti
vai
sukʰam
mama
lālapyamānasya
putra
_artʰaṃ
na
_asti
vai
sukʰam
/
Halfverse: c
tadartʰaṃ
hayamedʰena
yakṣyāmīti
matir
mama
tad-artʰaṃ
haya-medʰena
yakṣyāmi
_iti
matir
mama
/8/
Verse: 9
Halfverse: a
tad
ahaṃ
yaṣṭum
iccʰāmi
śāstradr̥ṣṭena
karmaṇā
tad
ahaṃ
yaṣṭum
iccʰāmi
śāstra-dr̥ṣṭena
karmaṇā
/
Halfverse: c
r̥ṣiputraprabʰāvena
kāmān
prāpsyāmi
cāpy
aham
r̥ṣi-putra-prabʰāvena
kāmān
prāpsyāmi
ca
_apy
aham
/9/
Verse: 10
Halfverse: a
tataḥ
sādʰv
iti
tad
vākyaṃ
brāhmaṇāḥ
pratyapūjayan
tataḥ
sādʰv
iti
tad
vākyaṃ
brāhmaṇāḥ
pratyapūjayan
/
Halfverse: c
vasiṣṭʰapramukʰāḥ
sarve
pārtʰivasya
mukʰāc
cyutam
vasiṣṭʰa-pramukʰāḥ
sarve
pārtʰivasya
mukʰāc
cyutam
/10/
Verse: 11
Halfverse: a
r̥ṣyaśr̥ṅgapurogāś
ca
pratyūcur
nr̥patiṃ
tadā
r̥ṣyaśr̥ṅga-purogāś
ca
pratyūcur
nr̥patiṃ
tadā
/
Halfverse: c
saṃbʰārāḥ
saṃbʰriyantāṃ
te
turagaś
ca
vimucyatām
saṃbʰārāḥ
saṃbʰriyantāṃ
te
turagaś
ca
vimucyatām
/11/
Verse: 12
Halfverse: a
sarvatʰā
prāpyase
putrāṃś
caturo
'mitavikramān
sarvatʰā
prāpyase
putrāṃś
caturo
_amita-vikramān
/
Halfverse: c
yasya
te
dʰārmikī
buddʰir
iyaṃ
putrārtʰam
āgatāḥ
yasya
te
dʰārmikī
buddʰir
iyaṃ
putra
_artʰam
āgatāḥ
/12/
Verse: 13
Halfverse: a
tataḥ
prīto
'bʰavad
rājā
śrutvā
tad
dvijabʰāṣitam
tataḥ
prīto
_abʰavad
rājā
śrutvā
tad
dvija-bʰāṣitam
/
Halfverse: c
amātyāṃś
cābravīd
rājā
harṣeṇedaṃ
śubʰākṣaram
amātyāṃś
ca
_abravīd
rājā
harṣeṇa
_idaṃ
śubʰa
_akṣaram
/13/
Verse: 14
Halfverse: a
gurūṇāṃ
vacanāc
cʰīgʰraṃ
saṃbʰārāḥ
saṃbʰriyantu
me
gurūṇāṃ
vacanāt
śīgʰraṃ
saṃbʰārāḥ
saṃbʰriyantu
me
/
Halfverse: c
samartʰādʰiṣṭʰitaś
cāśvaḥ
sopādʰyāyo
vimucyatām
samartʰa
_adʰiṣṭʰitaś
ca
_aśvaḥ
sa
_upādʰyāyo
vimucyatām
/14/
Verse: 15
Halfverse: a
sarayvāś
cottare
tīre
yajñabʰūmir
vidʰīyatām
sarayvāś
ca
_uttare
tīre
yajña-bʰūmir
vidʰīyatām
/
Halfverse: c
śāntayaś
cābʰivardʰantāṃ
yatʰākalpaṃ
yatʰāvidʰi
śāntayaś
ca
_abʰivardʰantāṃ
yatʰā-kalpaṃ
yatʰā-vidʰi
/15/
Verse: 16
Halfverse: a
śakyaḥ
kartum
ayaṃ
yajñaḥ
sarveṇāpi
mahīkṣitā
śakyaḥ
kartum
ayaṃ
yajñaḥ
sarveṇa
_api
mahī-kṣitā
/
Halfverse: c
nāparādʰo
bʰavet
kaṣṭo
yady
asmin
kratusattame
na
_aparādʰo
bʰavet
kaṣṭo
yady
asmin
kratu-sattame
/16/
Verse: 17
Halfverse: a
cʰidraṃ
hi
mr̥gayante
'tra
vidvāṃso
brahmarākṣasāḥ
cʰidraṃ
hi
mr̥gayante
_atra
vidvāṃso
brahma-rākṣasāḥ
/
Halfverse: c
vidʰihīnasya
yajñasya
sadyaḥ
kartā
vinaśyati
vidʰi-hīnasya
yajñasya
sadyaḥ
kartā
vinaśyati
/17/
Verse: 18
Halfverse: a
tad
yatʰāvidʰi
pūrvaṃ
me
kratur
eṣa
samāpyate
tad
yatʰā-vidʰi
pūrvaṃ
me
kratur
eṣa
samāpyate
/
Halfverse: c
tatʰāvidʰānaṃ
kriyatāṃ
samartʰāḥ
karaṇeṣv
iha
tatʰā-vidʰānaṃ
kriyatāṃ
samartʰāḥ
karaṇeṣv
iha
/18/
Verse: 19
Halfverse: a
tatʰeti
ca
tataḥ
sarve
mantriṇaḥ
pratyapūjayan
tatʰā
_iti
ca
tataḥ
sarve
mantriṇaḥ
pratyapūjayan
/
Halfverse: c
pārtʰivendrasya
tad
vākyaṃ
yatʰājñaptam
akurvata
pārtʰiva
_indrasya
tad
vākyaṃ
yatʰā
_ājñaptam
akurvata
/19/
Verse: 20
Halfverse: a
tato
dvijās
te
dʰarmajñam
astuvan
pārtʰivarṣabʰam
tato
dvijās
te
dʰarmajñam
astuvan
pārtʰiva-r̥ṣabʰam
/
Halfverse: c
anujñātās
tataḥ
sarve
punar
jagmur
yatʰāgatam
anujñātās
tataḥ
sarve
punar
jagmur
yatʰā
_āgatam
/20/
Verse: 21
Halfverse: a
gatānāṃ
tu
dvijātīnāṃ
mantriṇas
tān
narādʰipaḥ
gatānāṃ
tu
dvijātīnāṃ
mantriṇas
tān
nara
_adʰipaḥ
/
Halfverse: c
visarjayitvā
svaṃ
veśma
praviveśa
mahā
dyutiḥ
visarjayitvā
svaṃ
veśma
praviveśa
mahā
dyutiḥ
/21/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.