TITUS
Ramayana
Part No. 12
Chapter: 12
Adhyāya
12
Verse: 1
Halfverse: a
punaḥ
prāpte
vasante
tu
pūrṇaḥ
saṃvatsaro
'bʰavat
punaḥ
prāpte
vasante
tu
pūrṇaḥ
saṃvatsaro
_abʰavat
/
Halfverse: c
abʰivādya
vasiṣṭʰaṃ
ca
nyāyataḥ
pratipūjya
ca
abʰivādya
vasiṣṭʰaṃ
ca
nyāyataḥ
pratipūjya
ca
/1/
Verse: 2
Halfverse: a
abravīt
praśritaṃ
vākyaṃ
prasavārtʰaṃ
dvijottamam
abravīt
praśritaṃ
vākyaṃ
prasava
_artʰaṃ
dvija
_uttamam
/
Halfverse: c
yajño
me
kriyatāṃ
vipra
yatʰoktaṃ
munipuṃgava
yajño
me
kriyatāṃ
vipra
yatʰā
_uktaṃ
muni-puṃgava
/2/
Verse: 3
Halfverse: a
yatʰā
na
vigʰnaḥ
kriyate
yajñāṅgeṣu
vidʰīyatām
yatʰā
na
vigʰnaḥ
kriyate
yajña
_aṅgeṣu
vidʰīyatām
/
Halfverse: c
bʰavān
snigdʰaḥ
suhr̥n
mahyaṃ
guruś
ca
paramo
bʰavān
bʰavān
snigdʰaḥ
suhr̥n
mahyaṃ
guruś
ca
paramo
bʰavān
/3/
Verse: 4
Halfverse: a
voḍʰavyo
bʰavatā
caiva
bʰāro
yajñasya
codyataḥ
voḍʰavyo
bʰavatā
caiva
bʰāro
yajñasya
ca
_udyataḥ
/
Halfverse: c
tatʰeti
ca
sa
rājānam
abravīd
dvijasattamaḥ
tatʰā
_iti
ca
sa
rājānam
abravīd
dvija-sattamaḥ
/4/
Verse: 5
Halfverse: a
kariṣye
sarvam
evaitad
bʰavatā
yat
samartʰitam
kariṣye
sarvam
eva
_etad
bʰavatā
yat
samartʰitam
/
Halfverse: c
tato
'bravīd
dvijān
vr̥ddʰān
yajñakarmasu
niṣṭʰitān
tato
_abravīd
dvijān
vr̥ddʰān
yajña-karmasu
niṣṭʰitān
/5/
Verse: 6
Halfverse: a
stʰāpatye
niṣṭʰitāṃś
caiva
vr̥ddʰān
paramadʰārmikān
stʰāpatye
niṣṭʰitāṃś
caiva
vr̥ddʰān
parama-dʰārmikān
/
Halfverse: c
karmāntikāñ
śilpakārān
vardʰakīn
kʰanakān
api
karma
_antikān
śilpa-kārān
vardʰakīn
kʰanakān
api
/6/
Verse: 7
Halfverse: a
gaṇakāñ
śilpinaś
caiva
tatʰaiva
naṭanartakān
gaṇakān
śilpinaś
caiva
tatʰaiva
naṭa-nartakān
/
Halfverse: c
tatʰā
śucīñ
śāstravidaḥ
puruṣān
subahuśrutān
tatʰā
śucīn
śāstravidaḥ
puruṣān
subahu-śrutān
/7/
Verse: 8
Halfverse: a
yajñakarma
samīhantāṃ
bʰavanto
rājaśāsanāt
yajña-karma
samīhantāṃ
bʰavanto
rāja-śāsanāt
/
Halfverse: c
iṣṭakā
bahusāhasrī
śīgʰram
ānīyatām
iti
iṣṭakā
bahu-sāhasrī
śīgʰram
ānīyatām
iti
/8/
Verse: 9
Halfverse: a
aupakāryāḥ
kriyantāṃ
ca
rājñāṃ
bahuguṇānvitāḥ
aupakāryāḥ
kriyantāṃ
ca
rājñāṃ
bahu-guṇa
_anvitāḥ
/
Halfverse: c
brāhmaṇāvasatʰāś
caiva
kartavyāḥ
śataśaḥ
śubʰāḥ
brāhmaṇa
_āvasatʰāś
caiva
kartavyāḥ
śataśaḥ
śubʰāḥ
/9/
Verse: 10
Halfverse: a
bʰakṣyānnapānair
bahubʰiḥ
samupetāḥ
suniṣṭʰitāḥ
bʰakṣya
_anna-pānair
bahubʰiḥ
samupetāḥ
suniṣṭʰitāḥ
/
Halfverse: c
tatʰā
paurajanasyāpi
kartavyā
bahuvistarāḥ
tatʰā
paurajanasya
_api
kartavyā
bahu-vistarāḥ
/10/
Verse: 11
Halfverse: a
āvāsā
bahubʰakṣyā
vai
sarvakāmair
upastʰitāḥ
āvāsā
bahu-bʰakṣyā
vai
sarva-kāmair
upastʰitāḥ
/
Halfverse: c
tatʰā
jānapadasyāpi
janasya
bahuśobʰanam
tatʰā
jānapadasya
_api
janasya
bahu-śobʰanam
/11/
Verse: 12
Halfverse: a
dātavyam
annaṃ
vidʰivat
satkr̥tya
na
tu
līlayā
dātavyam
annaṃ
vidʰivat
satkr̥tya
na
tu
līlayā
/
Halfverse: c
sarvavarṇā
yatʰā
pūjāṃ
prāpnuvanti
susatkr̥tāḥ
sarva-varṇā
yatʰā
pūjāṃ
prāpnuvanti
susatkr̥tāḥ
/12/
Verse: 13
Halfverse: a
na
cāvajñā
prayoktavyā
kāmakrodʰavaśād
api
na
ca
_avajñā
prayoktavyā
kāma-krodʰa-vaśād
api
/
Halfverse: c
yajñakarmasu
ye
'vyagrāḥ
puruṣāḥ
śilpinas
tatʰā
yajña-karmasu
ye
_avyagrāḥ
puruṣāḥ
śilpinas
tatʰā
/
Verse: 14
Halfverse: a
teṣām
api
viśeṣeṇa
pūjā
kāryā
yatʰākramam
teṣām
api
viśeṣeṇa
pūjā
kāryā
yatʰā-kramam
/
Halfverse: c
yatʰā
sarvaṃ
suvihitaṃ
na
kiṃ
cit
parihīyate
yatʰā
sarvaṃ
suvihitaṃ
na
kiṃcit
parihīyate
/14/
Verse: 15
Halfverse: a
tatʰā
bʰavantaḥ
kurvantu
prītisnigdʰena
cetasā
tatʰā
bʰavantaḥ
kurvantu
prīti-snigdʰena
cetasā
/
Halfverse: c
tataḥ
sarve
samāgamya
vasiṣṭʰam
idam
abruvan
tataḥ
sarve
samāgamya
vasiṣṭʰam
idam
abruvan
/15/
Verse: 16
Halfverse: a
yatʰoktaṃ
tat
kariṣyāmo
na
kiṃ
cit
parihāsyate
yatʰā
_uktaṃ
tat
kariṣyāmo
na
kiṃcit
parihāsyate
/
Halfverse: c
tataḥ
sumantram
āhūya
vasiṣṭʰo
vākyam
abravīt
tataḥ
sumantram
āhūya
vasiṣṭʰo
vākyam
abravīt
/16/
Verse: 17
Halfverse: a
nimantrayasya
nr̥patīn
pr̥tʰivyāṃ
ye
ca
dʰārmikāḥ
nimantrayasya
nr̥patīn
pr̥tʰivyāṃ
ye
ca
dʰārmikāḥ
/
Halfverse: c
brāhmaṇān
kṣatriyān
vaiśyāñ
śūdrāṃś
caiva
sahasraśaḥ
brāhmaṇān
kṣatriyān
vaiśyān
śūdrāṃś
caiva
sahasraśaḥ
/17/
Verse: 18
Halfverse: a
samānayasva
satkr̥tya
sarvadeśeṣu
mānavān
samānayasva
satkr̥tya
sarva-deśeṣu
mānavān
/
Halfverse: c
mitʰilādʰipatiṃ
śūraṃ
janakaṃ
satyavikramam
mitʰilā
_adʰipatiṃ
śūraṃ
janakaṃ
satya-vikramam
/18/
Verse: 19
Halfverse: a
niṣṭʰitaṃ
sarvaśāstreṣu
tatʰā
vedeṣu
niṣṭʰitam
niṣṭʰitaṃ
sarva-śāstreṣu
tatʰā
vedeṣu
niṣṭʰitam
/
Halfverse: c
tam
ānaya
mahābʰāgaṃ
svayam
eva
susatkr̥tam
tam
ānaya
mahā-bʰāgaṃ
svayam
eva
susatkr̥tam
/
Halfverse: e
pūrvasaṃbandʰinaṃ
jñātvā
tataḥ
pūrvaṃ
bravīmi
te
pūrva-saṃbandʰinaṃ
jñātvā
tataḥ
pūrvaṃ
bravīmi
te
/19/
Verse: 20
Halfverse: a
tatʰā
kāśipatiṃ
snigdʰaṃ
satataṃ
priyavādinam
tatʰā
kāśi-patiṃ
snigdʰaṃ
satataṃ
priya-vādinam
/
Halfverse: c
sadvr̥ttaṃ
devasaṃkāśaṃ
svayam
evānayasva
ha
sad-vr̥ttaṃ
deva-saṃkāśaṃ
svayam
eva
_ānayasva
ha
/20/
Verse: 21
Halfverse: a
tatʰā
kekayarājānaṃ
vr̥ddʰaṃ
paramadʰārmikam
tatʰā
kekaya-rājānaṃ
vr̥ddʰaṃ
parama-dʰārmikam
/
Halfverse: c
śvaśuraṃ
rājasiṃhasya
saputraṃ
tam
ihānaya
śvaśuraṃ
rāja-siṃhasya
saputraṃ
tam
iha
_ānaya
/21/
Verse: 22
Halfverse: a
aṅgeśvaraṃ
mahābʰāgaṃ
romapādaṃ
susatkr̥tam
aṅga
_īśvaraṃ
mahā-bʰāgaṃ
romapādaṃ
susatkr̥tam
/
Halfverse: c
vayasyaṃ
rājasiṃhasya
tam
ānaya
yaśasvinam
vayasyaṃ
rāja-siṃhasya
tam
ānaya
yaśasvinam
/22/
Verse: 23
Halfverse: a
prācīnān
sindʰusauvīrān
saurāṣṭʰreyāṃś
ca
pārtʰivān
prācīnān
sindʰusauvīrān
saurāṣṭʰreyāṃś
ca
pārtʰivān
/
Halfverse: c
dākṣiṇātyān
narendrāṃś
ca
samastān
ānayasva
ha
dākṣiṇātyān
nara
_indrāṃś
ca
samastān
ānayasva
ha
/23/
Verse: 24
Halfverse: a
santi
snigdʰāś
ca
ye
cānye
rājānaḥ
pr̥tʰivītale
santi
snigdʰāś
ca
ye
ca
_anye
rājānaḥ
pr̥tʰivī-tale
/
Halfverse: c
tān
ānaya
yatʰākṣipraṃ
sānugān
sahabāndʰavān
tān
ānaya
yatʰā-kṣipraṃ
sānugān
saha-bāndʰavān
/24/
Verse: 25
Halfverse: a
vasiṣṭʰavākyaṃ
tac
cʰrutvā
sumantras
tvaritas
tadā
vasiṣṭʰa-vākyaṃ
tat
śrutvā
sumantras
tvaritas
tadā
/
Halfverse: c
vyādiśat
puruṣāṃs
tatra
rājñām
ānayane
śubʰān
vyādiśat
puruṣāṃs
tatra
rājñām
ānayane
śubʰān
/25/
Verse: 26
Halfverse: a
svayam
eva
hi
dʰarmātmā
prayayau
muniśāsanāt
svayam
eva
hi
dʰarma
_ātmā
prayayau
muni-śāsanāt
/
Halfverse: c
sumantras
tvarito
bʰūtvā
samānetuṃ
mahīkṣitaḥ
sumantras
tvarito
bʰūtvā
samānetuṃ
mahī-kṣitaḥ
/26/
Verse: 27
Halfverse: a
te
ca
karmāntikāḥ
sarve
vasiṣṭʰāya
ca
dʰīmate
te
ca
karma
_antikāḥ
sarve
vasiṣṭʰāya
ca
dʰīmate
/
Halfverse: c
sarvaṃ
nivedayanti
sma
yajñe
yad
upakalpitam
sarvaṃ
nivedayanti
sma
yajñe
yad
upakalpitam
/27/
Verse: 28
Halfverse: a
tataḥ
prīto
dvijaśreṣṭʰas
tān
sarvān
punar
abravīt
tataḥ
prīto
dvija-śreṣṭʰas
tān
sarvān
punar
abravīt
/
Halfverse: c
avajñayā
na
dātavyaṃ
kasya
cil
līlayāpi
vā
avajñayā
na
dātavyaṃ
kasyacil
līlayā
_api
vā
/
Halfverse: e
avajñayā
kr̥taṃ
hanyād
dātāraṃ
nātra
saṃśayaḥ
avajñayā
kr̥taṃ
hanyād
dātāraṃ
na
_atra
saṃśayaḥ
/28/
Verse: 29
Halfverse: a
tataḥ
kaiś
cid
ahorātrair
upayātā
mahīkṣitaḥ
tataḥ
kaiścid
ahorātrair
upayātā
mahī-kṣitaḥ
/
Halfverse: c
bahūni
ratnāny
ādāya
rājño
daśaratʰasya
ha
bahūni
ratnāny
ādāya
rājño
daśaratʰasya
ha
/29/
Verse: 30
Halfverse: a
tato
vasiṣṭʰaḥ
suprīto
rājānam
idam
abravīt
tato
vasiṣṭʰaḥ
suprīto
rājānam
idam
abravīt
/
Halfverse: c
upayātā
naravyāgʰra
rājānas
tava
śāsanāt
upayātā
nara-vyāgʰra
rājānas
tava
śāsanāt
/30/
Verse: 31
Halfverse: a
mayāpi
satkr̥tāḥ
sarve
yatʰārhaṃ
rājasattamāḥ
mayā
_api
satkr̥tāḥ
sarve
yatʰā
_arhaṃ
rāja-sattamāḥ
/
Halfverse: c
yajñiyaṃ
ca
kr̥taṃ
rājan
puruṣaiḥ
susamāhitaiḥ
yajñiyaṃ
ca
kr̥taṃ
rājan
puruṣaiḥ
susamāhitaiḥ
/31/
Verse: 32
Halfverse: a
niryātu
ca
bʰavān
yaṣṭuṃ
yajñāyatanam
antikāt
niryātu
ca
bʰavān
yaṣṭuṃ
yajña
_āyatanam
antikāt
/
Halfverse: c
sarvakāmair
upahr̥tair
upetaṃ
vai
samantataḥ
sarva-kāmair
upahr̥tair
upetaṃ
vai
samantataḥ
/32/
Verse: 33
Halfverse: a
tatʰā
vasiṣṭʰavacanād
r̥ṣyaśr̥ṅgasya
cobʰayoḥ
tatʰā
vasiṣṭʰa-vacanād
r̥ṣyaśr̥ṅgasya
ca
_ubʰayoḥ
/
Halfverse: c
śubʰe
divasa
nakṣatre
niryāto
jagatīpatiḥ
śubʰe
divasa
nakṣatre
niryāto
jagatī-patiḥ
/33/
Verse: 34
Halfverse: a
tato
vasiṣṭʰapramukʰāḥ
sarva
eva
dvijottamāḥ
tato
vasiṣṭʰa-pramukʰāḥ
sarva
eva
dvija
_uttamāḥ
/
Halfverse: c
r̥ṣyaśr̥ṅgaṃ
puraskr̥tya
yajñakarmārabʰaṃs
tadā
r̥ṣyaśr̥ṅgaṃ
puras-kr̥tya
yajña-karma
_ārabʰaṃs
tadā
/34/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.