TITUS
Ramayana
Part No. 12
Previous part

Chapter: 12 
Adhyāya 12


Verse: 1 
Halfverse: a    punaḥ prāpte vasante tu   pūrṇaḥ saṃvatsaro 'bʰavat
   
punaḥ prāpte vasante tu   pūrṇaḥ saṃvatsaro_abʰavat /
Halfverse: c    
abʰivādya vasiṣṭʰaṃ ca   nyāyataḥ pratipūjya ca
   
abʰivādya vasiṣṭʰaṃ ca   nyāyataḥ pratipūjya ca /1/

Verse: 2 
Halfverse: a    
abravīt praśritaṃ vākyaṃ   prasavārtʰaṃ dvijottamam
   
abravīt praśritaṃ vākyaṃ   prasava_artʰaṃ dvija_uttamam /
Halfverse: c    
yajño me kriyatāṃ vipra   yatʰoktaṃ munipuṃgava
   
yajño me kriyatāṃ vipra   yatʰā_uktaṃ muni-puṃgava /2/

Verse: 3 
Halfverse: a    
yatʰā na vigʰnaḥ kriyate   yajñāṅgeṣu vidʰīyatām
   
yatʰā na vigʰnaḥ kriyate   yajña_aṅgeṣu vidʰīyatām /
Halfverse: c    
bʰavān snigdʰaḥ suhr̥n mahyaṃ   guruś ca paramo bʰavān
   
bʰavān snigdʰaḥ suhr̥n mahyaṃ   guruś ca paramo bʰavān /3/

Verse: 4 
Halfverse: a    
voḍʰavyo bʰavatā caiva   bʰāro yajñasya codyataḥ
   
voḍʰavyo bʰavatā caiva   bʰāro yajñasya ca_udyataḥ /
Halfverse: c    
tatʰeti ca sa rājānam   abravīd dvijasattamaḥ
   
tatʰā_iti ca sa rājānam   abravīd dvija-sattamaḥ /4/

Verse: 5 
Halfverse: a    
kariṣye sarvam evaitad   bʰavatā yat samartʰitam
   
kariṣye sarvam eva_etad   bʰavatā yat samartʰitam /
Halfverse: c    
tato 'bravīd dvijān vr̥ddʰān   yajñakarmasu niṣṭʰitān
   
tato_abravīd dvijān vr̥ddʰān   yajña-karmasu niṣṭʰitān /5/

Verse: 6 
Halfverse: a    
stʰāpatye niṣṭʰitāṃś caiva   vr̥ddʰān paramadʰārmikān
   
stʰāpatye niṣṭʰitāṃś caiva   vr̥ddʰān parama-dʰārmikān /
Halfverse: c    
karmāntikāñ śilpakārān   vardʰakīn kʰanakān api
   
karma_antikān śilpa-kārān   vardʰakīn kʰanakān api /6/

Verse: 7 
Halfverse: a    
gaṇakāñ śilpinaś caiva   tatʰaiva naṭanartakān
   
gaṇakān śilpinaś caiva   tatʰaiva naṭa-nartakān /
Halfverse: c    
tatʰā śucīñ śāstravidaḥ   puruṣān subahuśrutān
   
tatʰā śucīn śāstravidaḥ   puruṣān subahu-śrutān /7/

Verse: 8 
Halfverse: a    
yajñakarma samīhantāṃ   bʰavanto rājaśāsanāt
   
yajña-karma samīhantāṃ   bʰavanto rāja-śāsanāt /
Halfverse: c    
iṣṭakā bahusāhasrī   śīgʰram ānīyatām iti
   
iṣṭakā bahu-sāhasrī   śīgʰram ānīyatām iti /8/

Verse: 9 
Halfverse: a    
aupakāryāḥ kriyantāṃ ca   rājñāṃ bahuguṇānvitāḥ
   
aupakāryāḥ kriyantāṃ ca   rājñāṃ bahu-guṇa_anvitāḥ /
Halfverse: c    
brāhmaṇāvasatʰāś caiva   kartavyāḥ śataśaḥ śubʰāḥ
   
brāhmaṇa_āvasatʰāś caiva   kartavyāḥ śataśaḥ śubʰāḥ /9/

Verse: 10 
Halfverse: a    
bʰakṣyānnapānair bahubʰiḥ   samupetāḥ suniṣṭʰitāḥ
   
bʰakṣya_anna-pānair bahubʰiḥ   samupetāḥ suniṣṭʰitāḥ /
Halfverse: c    
tatʰā paurajanasyāpi   kartavyā bahuvistarāḥ
   
tatʰā paurajanasya_api   kartavyā bahu-vistarāḥ /10/

Verse: 11 
Halfverse: a    
āvāsā bahubʰakṣyā vai   sarvakāmair upastʰitāḥ
   
āvāsā bahu-bʰakṣyā vai   sarva-kāmair upastʰitāḥ /
Halfverse: c    
tatʰā jānapadasyāpi   janasya bahuśobʰanam
   
tatʰā jānapadasya_api   janasya bahu-śobʰanam /11/

Verse: 12 
Halfverse: a    
dātavyam annaṃ vidʰivat   satkr̥tya na tu līlayā
   
dātavyam annaṃ vidʰivat   satkr̥tya na tu līlayā /
Halfverse: c    
sarvavarṇā yatʰā pūjāṃ   prāpnuvanti susatkr̥tāḥ
   
sarva-varṇā yatʰā pūjāṃ   prāpnuvanti susatkr̥tāḥ /12/

Verse: 13 
Halfverse: a    
na cāvajñā prayoktavyā   kāmakrodʰavaśād api
   
na ca_avajñā prayoktavyā   kāma-krodʰa-vaśād api /
Halfverse: c    
yajñakarmasu ye 'vyagrāḥ   puruṣāḥ śilpinas tatʰā
   
yajña-karmasu ye_avyagrāḥ   puruṣāḥ śilpinas tatʰā /

Verse: 14 
Halfverse: a    
teṣām api viśeṣeṇa   pūjā kāryā yatʰākramam
   
teṣām api viśeṣeṇa   pūjā kāryā yatʰā-kramam /
Halfverse: c    
yatʰā sarvaṃ suvihitaṃ   na kiṃ cit parihīyate
   
yatʰā sarvaṃ suvihitaṃ   na kiṃcit parihīyate /14/

Verse: 15 
Halfverse: a    
tatʰā bʰavantaḥ kurvantu   prītisnigdʰena cetasā
   
tatʰā bʰavantaḥ kurvantu   prīti-snigdʰena cetasā /
Halfverse: c    
tataḥ sarve samāgamya   vasiṣṭʰam idam abruvan
   
tataḥ sarve samāgamya   vasiṣṭʰam idam abruvan /15/

Verse: 16 
Halfverse: a    
yatʰoktaṃ tat kariṣyāmo   na kiṃ cit parihāsyate
   
yatʰā_uktaṃ tat kariṣyāmo   na kiṃcit parihāsyate /
Halfverse: c    
tataḥ sumantram āhūya   vasiṣṭʰo vākyam abravīt
   
tataḥ sumantram āhūya   vasiṣṭʰo vākyam abravīt /16/

Verse: 17 
Halfverse: a    
nimantrayasya nr̥patīn   pr̥tʰivyāṃ ye ca dʰārmikāḥ
   
nimantrayasya nr̥patīn   pr̥tʰivyāṃ ye ca dʰārmikāḥ /
Halfverse: c    
brāhmaṇān kṣatriyān vaiśyāñ   śūdrāṃś caiva sahasraśaḥ
   
brāhmaṇān kṣatriyān vaiśyān   śūdrāṃś caiva sahasraśaḥ /17/

Verse: 18 
Halfverse: a    
samānayasva satkr̥tya   sarvadeśeṣu mānavān
   
samānayasva satkr̥tya   sarva-deśeṣu mānavān /
Halfverse: c    
mitʰilādʰipatiṃ śūraṃ   janakaṃ satyavikramam
   
mitʰilā_adʰipatiṃ śūraṃ   janakaṃ satya-vikramam /18/

Verse: 19 
Halfverse: a    
niṣṭʰitaṃ sarvaśāstreṣu   tatʰā vedeṣu niṣṭʰitam
   
niṣṭʰitaṃ sarva-śāstreṣu   tatʰā vedeṣu niṣṭʰitam /
Halfverse: c    
tam ānaya mahābʰāgaṃ   svayam eva susatkr̥tam
   
tam ānaya mahā-bʰāgaṃ   svayam eva susatkr̥tam /
Halfverse: e    
pūrvasaṃbandʰinaṃ jñātvā   tataḥ pūrvaṃ bravīmi te
   
pūrva-saṃbandʰinaṃ jñātvā   tataḥ pūrvaṃ bravīmi te /19/

Verse: 20 
Halfverse: a    
tatʰā kāśipatiṃ snigdʰaṃ   satataṃ priyavādinam
   
tatʰā kāśi-patiṃ snigdʰaṃ   satataṃ priya-vādinam /
Halfverse: c    
sadvr̥ttaṃ devasaṃkāśaṃ   svayam evānayasva ha
   
sad-vr̥ttaṃ deva-saṃkāśaṃ   svayam eva_ānayasva ha /20/

Verse: 21 
Halfverse: a    
tatʰā kekayarājānaṃ   vr̥ddʰaṃ paramadʰārmikam
   
tatʰā kekaya-rājānaṃ   vr̥ddʰaṃ parama-dʰārmikam /
Halfverse: c    
śvaśuraṃ rājasiṃhasya   saputraṃ tam ihānaya
   
śvaśuraṃ rāja-siṃhasya   saputraṃ tam iha_ānaya /21/

Verse: 22 
Halfverse: a    
aṅgeśvaraṃ mahābʰāgaṃ   romapādaṃ susatkr̥tam
   
aṅga_īśvaraṃ mahā-bʰāgaṃ   romapādaṃ susatkr̥tam /
Halfverse: c    
vayasyaṃ rājasiṃhasya   tam ānaya yaśasvinam
   
vayasyaṃ rāja-siṃhasya   tam ānaya yaśasvinam /22/

Verse: 23 
Halfverse: a    
prācīnān sindʰusauvīrān   saurāṣṭʰreyāṃś ca pārtʰivān
   
prācīnān sindʰusauvīrān   saurāṣṭʰreyāṃś ca pārtʰivān /
Halfverse: c    
dākṣiṇātyān narendrāṃś ca   samastān ānayasva ha
   
dākṣiṇātyān nara_indrāṃś ca   samastān ānayasva ha /23/

Verse: 24 
Halfverse: a    
santi snigdʰāś ca ye cānye   rājānaḥ pr̥tʰivītale
   
santi snigdʰāś ca ye ca_anye   rājānaḥ pr̥tʰivī-tale /
Halfverse: c    
tān ānaya yatʰākṣipraṃ   sānugān sahabāndʰavān
   
tān ānaya yatʰā-kṣipraṃ   sānugān saha-bāndʰavān /24/

Verse: 25 
Halfverse: a    
vasiṣṭʰavākyaṃ tac cʰrutvā   sumantras tvaritas tadā
   
vasiṣṭʰa-vākyaṃ tat śrutvā   sumantras tvaritas tadā /
Halfverse: c    
vyādiśat puruṣāṃs tatra   rājñām ānayane śubʰān
   
vyādiśat puruṣāṃs tatra   rājñām ānayane śubʰān /25/

Verse: 26 
Halfverse: a    
svayam eva hi dʰarmātmā   prayayau muniśāsanāt
   
svayam eva hi dʰarma_ātmā   prayayau muni-śāsanāt /
Halfverse: c    
sumantras tvarito bʰūtvā   samānetuṃ mahīkṣitaḥ
   
sumantras tvarito bʰūtvā   samānetuṃ mahī-kṣitaḥ /26/

Verse: 27 
Halfverse: a    
te ca karmāntikāḥ sarve   vasiṣṭʰāya ca dʰīmate
   
te ca karma_antikāḥ sarve   vasiṣṭʰāya ca dʰīmate /
Halfverse: c    
sarvaṃ nivedayanti sma   yajñe yad upakalpitam
   
sarvaṃ nivedayanti sma   yajñe yad upakalpitam /27/

Verse: 28 
Halfverse: a    
tataḥ prīto dvijaśreṣṭʰas   tān sarvān punar abravīt
   
tataḥ prīto dvija-śreṣṭʰas   tān sarvān punar abravīt /
Halfverse: c    
avajñayā na dātavyaṃ   kasya cil līlayāpi
   
avajñayā na dātavyaṃ   kasyacil līlayā_api /
Halfverse: e    
avajñayā kr̥taṃ hanyād   dātāraṃ nātra saṃśayaḥ
   
avajñayā kr̥taṃ hanyād   dātāraṃ na_atra saṃśayaḥ /28/

Verse: 29 
Halfverse: a    
tataḥ kaiś cid ahorātrair   upayātā mahīkṣitaḥ
   
tataḥ kaiścid ahorātrair   upayātā mahī-kṣitaḥ /
Halfverse: c    
bahūni ratnāny ādāya   rājño daśaratʰasya ha
   
bahūni ratnāny ādāya   rājño daśaratʰasya ha /29/

Verse: 30 
Halfverse: a    
tato vasiṣṭʰaḥ suprīto   rājānam idam abravīt
   
tato vasiṣṭʰaḥ suprīto   rājānam idam abravīt /
Halfverse: c    
upayātā naravyāgʰra   rājānas tava śāsanāt
   
upayātā nara-vyāgʰra   rājānas tava śāsanāt /30/

Verse: 31 
Halfverse: a    
mayāpi satkr̥tāḥ sarve   yatʰārhaṃ rājasattamāḥ
   
mayā_api satkr̥tāḥ sarve   yatʰā_arhaṃ rāja-sattamāḥ /
Halfverse: c    
yajñiyaṃ ca kr̥taṃ rājan   puruṣaiḥ susamāhitaiḥ
   
yajñiyaṃ ca kr̥taṃ rājan   puruṣaiḥ susamāhitaiḥ /31/

Verse: 32 
Halfverse: a    
niryātu ca bʰavān yaṣṭuṃ   yajñāyatanam antikāt
   
niryātu ca bʰavān yaṣṭuṃ   yajña_āyatanam antikāt /
Halfverse: c    
sarvakāmair upahr̥tair   upetaṃ vai samantataḥ
   
sarva-kāmair upahr̥tair   upetaṃ vai samantataḥ /32/

Verse: 33 
Halfverse: a    
tatʰā vasiṣṭʰavacanād   r̥ṣyaśr̥ṅgasya cobʰayoḥ
   
tatʰā vasiṣṭʰa-vacanād   r̥ṣyaśr̥ṅgasya ca_ubʰayoḥ /
Halfverse: c    
śubʰe divasa nakṣatre   niryāto jagatīpatiḥ
   
śubʰe divasa nakṣatre   niryāto jagatī-patiḥ /33/

Verse: 34 
Halfverse: a    
tato vasiṣṭʰapramukʰāḥ   sarva eva dvijottamāḥ
   
tato vasiṣṭʰa-pramukʰāḥ   sarva eva dvija_uttamāḥ /
Halfverse: c    
r̥ṣyaśr̥ṅgaṃ puraskr̥tya   yajñakarmārabʰaṃs tadā
   
r̥ṣyaśr̥ṅgaṃ puras-kr̥tya   yajña-karma_ārabʰaṃs tadā /34/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.