TITUS
Ramayana
Part No. 13
Chapter: 13
Adhyāya
13
Verse: 1
Halfverse: a
atʰa
saṃvatsare
pūrṇe
tasmin
prāpte
turaṅgame
atʰa
saṃvatsare
pūrṇe
tasmin
prāpte
turaṅgame
/
Halfverse: c
sarayvāś
cottare
tīre
rājño
yajño
'bʰyavartata
sarayvāś
ca
_uttare
tīre
rājño
yajño
_abʰyavartata
/1/
Verse: 2
Halfverse: a
r̥ṣyaśr̥ṅgaṃ
puraskr̥tya
karma
cakrur
dvijarṣabʰāḥ
r̥ṣyaśr̥ṅgaṃ
puras-kr̥tya
karma
cakrur
dvija-r̥ṣabʰāḥ
/
Halfverse: c
aśvamedʰe
mahāyajñe
rājño
'sya
sumahātmanaḥ
aśva-medʰe
mahā-yajñe
rājño
_asya
sumahātmanaḥ
/2/
Verse: 3
Halfverse: a
karma
kurvanti
vidʰivad
yājakā
vedapāragāḥ
karma
kurvanti
vidʰivad
yājakā
veda-pāragāḥ
/
Halfverse: c
yatʰāvidʰi
yatʰānyāyaṃ
parikrāmanti
śāstrataḥ
yatʰā-vidʰi
yatʰā-nyāyaṃ
parikrāmanti
śāstrataḥ
/3/
Verse: 4
Halfverse: a
pravargyaṃ
śāstrataḥ
kr̥tvā
tatʰaivopasadaṃ
dvijāḥ
pravargyaṃ
śāstrataḥ
kr̥tvā
tatʰaiva
_upasadaṃ
dvijāḥ
/
Halfverse: c
cakruś
ca
vidʰivat
sarvam
adʰikaṃ
karma
śāstrataḥ
cakruś
ca
vidʰivat
sarvam
adʰikaṃ
karma
śāstrataḥ
/4/
Verse: 5
Halfverse: a
abʰipūjya
tato
hr̥ṣṭāḥ
sarve
cakrur
yatʰāvidʰi
abʰipūjya
tato
hr̥ṣṭāḥ
sarve
cakrur
yatʰā-vidʰi
/
Halfverse: c
prātaḥsavanapūrvāṇi
karmāṇi
munipuṃgavāḥ
prātaḥ-savana-pūrvāṇi
karmāṇi
muni-puṃgavāḥ
/5/
Verse: 6
Halfverse: a
na
cāhutam
abʰūt
tatra
skʰalitaṃ
vāpi
kiṃ
cana
na
ca
_ahutam
abʰūt
tatra
skʰalitaṃ
vā
_api
kiṃcana
/
Halfverse: c
dr̥śyate
brahmavat
sarvaṃ
kṣemayuktaṃ
hi
cakrire
dr̥śyate
brahmavat
sarvaṃ
kṣema-yuktaṃ
hi
cakrire
/6/
Verse: 7
Halfverse: a
na
teṣv
ahaḥsu
śrānto
vā
kṣudʰito
vāpi
dr̥śyate
na
teṣv
ahaḥsu
śrānto
vā
kṣudʰito
vā
_api
dr̥śyate
/
Halfverse: c
nāvidvān
brāhmaṇas
tatra
nāśatānucaras
tatʰā
na
_avidvān
brāhmaṇas
tatra
na
_aśata
_anucaras
tatʰā
/7/
Verse: 8
Halfverse: a
brāhmaṇā
bʰuñjate
nityaṃ
nātʰavantaś
ca
bʰuñjate
brāhmaṇā
bʰuñjate
nityaṃ
nātʰavantaś
ca
bʰuñjate
/
Halfverse: c
tāpasā
bʰujate
cāpi
śramaṇā
bʰuñjate
tatʰā
tāpasā
bʰujate
ca
_api
śramaṇā
bʰuñjate
tatʰā
/8/
Verse: 9
Halfverse: a
vr̥ddʰāś
ca
vyādʰitāś
caiva
striyo
bālās
tatʰaiva
ca
vr̥ddʰāś
ca
vyādʰitāś
caiva
striyo
bālās
tatʰaiva
ca
/
Halfverse: c
aniśaṃ
bʰuñjamānānāṃ
na
tr̥ptir
upalabʰyate
aniśaṃ
bʰuñjamānānāṃ
na
tr̥ptir
upalabʰyate
/9/
Verse: 10
Halfverse: a
dīyatāṃ
dīyatām
annaṃ
vāsāṃsi
vividʰāni
ca
dīyatāṃ
dīyatām
annaṃ
vāsāṃsi
vividʰāni
ca
/
Halfverse: c
iti
saṃcoditās
tatra
tatʰā
cakrur
anekaśaḥ
iti
saṃcoditās
tatra
tatʰā
cakrur
anekaśaḥ
/10/
Verse: 11
Halfverse: a
annakūṭāś
ca
bahavo
dr̥śyante
parvatopamāḥ
anna-kūṭāś
ca
bahavo
dr̥śyante
parvata
_upamāḥ
/
Halfverse: c
divase
divase
tatra
siddʰasya
vidʰivat
tadā
divase
divase
tatra
siddʰasya
vidʰivat
tadā
/11/
Verse: 12
Halfverse: a
annaṃ
hi
vidʰivat
svādu
praśaṃsanti
dvijarṣabʰāḥ
annaṃ
hi
vidʰivat
svādu
praśaṃsanti
dvija-r̥ṣabʰāḥ
/
Halfverse: c
aho
tr̥ptāḥ
sma
bʰadraṃ
te
iti
śuśrāva
rāgʰavaḥ
aho
tr̥ptāḥ
sma
bʰadraṃ
te
iti
śuśrāva
rāgʰavaḥ
/12/
Verse: 13
Halfverse: a
svalaṃkr̥tāś
ca
puruṣā
brāhmaṇān
paryaveṣayan
svalaṃkr̥tāś
ca
puruṣā
brāhmaṇān
paryaveṣayan
/
Halfverse: c
upāsate
ca
tān
anye
sumr̥ṣṭamaṇikuṇḍalāḥ
upāsate
ca
tān
anye
sumr̥ṣṭa-maṇi-kuṇḍalāḥ
/13/
Verse: 14
Halfverse: a
karmāntare
tadā
viprā
hetuvādān
bahūn
api
karma
_antare
tadā
viprā
hetu-vādān
bahūn
api
/
Halfverse: c
prāhuḥ
suvāgmino
dʰīrāḥ
parasparajigīṣayā
prāhuḥ
suvāgmino
dʰīrāḥ
paraspara-jigīṣayā
/14/
Verse: 15
Halfverse: a
divase
divase
tatra
saṃstare
kuśalā
dvijāḥ
divase
divase
tatra
saṃstare
kuśalā
dvijāḥ
/
Halfverse: c
sarvakarmāṇi
cakrus
te
yatʰāśāstraṃ
pracoditāḥ
sarva-karmāṇi
cakrus
te
yatʰā-śāstraṃ
pracoditāḥ
/15/
Verse: 16
Halfverse: a
nāṣaḍaṅgavid
atrāsīn
nāvrato
nābahuśrutaḥ
na
_aṣaḍ-aṅgavid
atra
_āsīn
na
_avrato
na
_abahu-śrutaḥ
/
Halfverse: c
sadasyas
tasya
vai
rājño
nāvādakuśalo
dvijaḥ
sadasyas
tasya
vai
rājño
na
_avāda-kuśalo
dvijaḥ
/16/
Verse: 17
Halfverse: a
prāpte
yūpoccʰraye
tasmin
ṣaḍ
bailvāḥ
kʰādirās
tatʰā
prāpte
yūpa
_uccʰraye
tasmin
ṣaḍ
bailvāḥ
kʰādirās
tatʰā
/
Halfverse: c
tāvanto
bilvasahitāḥ
parṇinaś
ca
tatʰāpare
tāvanto
bilva-sahitāḥ
parṇinaś
ca
tatʰā
_apare
/17/
Verse: 18
Halfverse: a
śleṣmātakamayo
diṣṭo
devadārumayas
tatʰā
śleṣmātakamayo
diṣṭo
deva-dārumayas
tatʰā
/
Halfverse: c
dvāv
eva
tatra
vihitau
bāhuvyastaparigrahau
dvāv
eva
tatra
vihitau
bāhu-vyasta-parigrahau
/18/
Verse: 19
Halfverse: a
kāritāḥ
sarva
evaite
śāstrajñair
yajñakovidaiḥ
kāritāḥ
sarva
eva
_ete
śāstrajñair
yajña-kovidaiḥ
/
Halfverse: c
śobʰārtʰaṃ
tasya
yajñasya
kāñcanālaṃkr̥tā
bʰavan
śobʰā
_artʰaṃ
tasya
yajñasya
kāñcana
_alaṃkr̥tā
bʰavan
/19/
{?}
Verse: 20
Halfverse: a
vinyastā
vidʰivat
sarve
śilpibʰiḥ
sukr̥tā
dr̥ḍʰāḥ
vinyastā
vidʰivat
sarve
śilpibʰiḥ
sukr̥tā
dr̥ḍʰāḥ
/
Halfverse: c
aṣṭāśrayaḥ
sarva
eva
ślakṣṇarūpasamanvitāḥ
aṣṭa
_āśrayaḥ
sarva
eva
ślakṣṇa-rūpa-samanvitāḥ
/20/
Verse: 21
Halfverse: a
āccʰāditās
te
vāsobʰiḥ
puṣpair
gandʰaiś
ca
bʰūṣitāḥ
āccʰāditās
te
vāsobʰiḥ
puṣpair
gandʰaiś
ca
bʰūṣitāḥ
/
Halfverse: c
saptarṣayo
dīptimanto
virājante
yatʰā
divi
sapta-r̥ṣayo
dīptimanto
virājante
yatʰā
divi
/21/
Verse: 22
Halfverse: a
iṣṭakāś
ca
yatʰānyāyaṃ
kāritāś
ca
pramāṇataḥ
iṣṭakāś
ca
yatʰā-nyāyaṃ
kāritāś
ca
pramāṇataḥ
/
Halfverse: c
cito
'gnir
brāhmaṇais
tatra
kuśalaiḥ
śulbakarmaṇi
cito
_agnir
brāhmaṇais
tatra
kuśalaiḥ
śulba-karmaṇi
/
Halfverse: e
sa
cityo
rājasiṃhasya
saṃcitaḥ
kuśalair
dvijaiḥ
sa
cityo
rāja-siṃhasya
saṃcitaḥ
kuśalair
dvijaiḥ
/22/
Verse: 23
Halfverse: a
garuḍo
rukmapakṣo
vai
triguṇo
'ṣṭādaśātmakaḥ
garuḍo
rukma-pakṣo
vai
triguṇo
_aṣṭādaśa
_ātmakaḥ
/
Halfverse: c
niyuktās
tatra
paśavas
tat
tad
uddiśya
daivatam
niyuktās
tatra
paśavas
tat
tad
uddiśya
daivatam
/23/
Verse: 24
Halfverse: a
uragāḥ
pakṣiṇaś
caiva
yatʰāśāstraṃ
pracoditāḥ
uragāḥ
pakṣiṇaś
caiva
yatʰā-śāstraṃ
pracoditāḥ
/
Halfverse: c
śāmitre
tu
hayas
tatra
tatʰā
jala
carāś
ca
ye
śāmitre
tu
hayas
tatra
tatʰā
jala
carāś
ca
ye
/24/
Verse: 25
Halfverse: a
r̥tvigbʰiḥ
sarvam
evaitan
niyuktaṃ
śāstratas
tadā
r̥tvigbʰiḥ
sarvam
eva
_etan
niyuktaṃ
śāstratas
tadā
/
Halfverse: c
paśūnāṃ
triśataṃ
tatra
yūpeṣu
niyataṃ
tadā
paśūnāṃ
triśataṃ
tatra
yūpeṣu
niyataṃ
tadā
/
Halfverse: e
aśvaratnottamaṃ
tasya
rājño
daśaratʰasya
ha
aśva-ratna
_uttamaṃ
tasya
rājño
daśaratʰasya
ha
/25/
Verse: 26
Halfverse: a
kausalyā
taṃ
hayaṃ
tatra
paricarya
samantataḥ
kausalyā
taṃ
hayaṃ
tatra
paricarya
samantataḥ
/
Halfverse: c
kr̥pāṇair
viśaśāsainaṃ
tribʰiḥ
paramayā
mudā
kr̥pāṇair
viśaśāsa
_enaṃ
tribʰiḥ
paramayā
mudā
/26/
Verse: 27
Halfverse: a
patatriṇā
tadā
sārdʰaṃ
sustʰitena
ca
cetasā
patatriṇā
tadā
sārdʰaṃ
sustʰitena
ca
cetasā
/
Halfverse: c
avasad
rajanīm
ekāṃ
kausalyā
dʰarmakāmyayā
avasad
rajanīm
ekāṃ
kausalyā
dʰarma-kāmyayā
/27/
Verse: 28
Halfverse: a
hotādʰvaryus
tatʰodgātā
hayena
samayojayan
hotā
_adʰvaryus
tatʰā
_udgātā
hayena
samayojayan
/
Halfverse: c
mahiṣyā
parivr̥ttʰyātʰa
vāvātām
aparāṃ
tatʰā
mahiṣyā
parivr̥ttʰyā
_atʰa
vāvātām
aparāṃ
tatʰā
/28/
{?}
Verse: 29
Halfverse: a
patatriṇas
tasya
vapām
uddʰr̥tya
niyatendriyaḥ
patatriṇas
tasya
vapām
uddʰr̥tya
niyata
_indriyaḥ
/
Halfverse: c
r̥tvik
parama
saṃpannaḥ
śrapayām
āsa
śāstrataḥ
r̥tvik
parama
saṃpannaḥ
śrapayām
āsa
śāstrataḥ
/29/
Verse: 30
Halfverse: a
dʰūmagandʰaṃ
vapāyās
tu
jigʰrati
sma
narādʰipaḥ
dʰūma-gandʰaṃ
vapāyās
tu
jigʰrati
sma
nara
_adʰipaḥ
/
Halfverse: c
yatʰākālaṃ
yatʰānyāyaṃ
nirṇudan
pāpam
ātmanaḥ
yatʰā-kālaṃ
yatʰā-nyāyaṃ
nirṇudan
pāpam
ātmanaḥ
/30/
Verse: 31
Halfverse: a
hayasya
yāni
cāṅgāni
tāni
sarvāṇi
brāhmaṇāḥ
hayasya
yāni
ca
_aṅgāni
tāni
sarvāṇi
brāhmaṇāḥ
/
Halfverse: c
agnau
prāsyanti
vidʰivat
samastāḥ
ṣoḍaśartvijaḥ
agnau
prāsyanti
vidʰivat
samastāḥ
ṣoḍaśa-r̥tvijaḥ
/31/
Verse: 32
Halfverse: a
plakṣaśākʰāsu
yajñānām
anyeṣāṃ
kriyate
haviḥ
plakṣa-śākʰāsu
yajñānām
anyeṣāṃ
kriyate
haviḥ
/
Halfverse: c
aśvamedʰasya
caikasya
vaitaso
bʰāga
iṣyate
aśva-medʰasya
ca
_ekasya
vaitaso
bʰāga
iṣyate
/32/
Verse: 33
Halfverse: a
tryaho
'śvamedʰaḥ
saṃkʰyātaḥ
kalpasūtreṇa
brāhmaṇaiḥ
tryaho
_aśva-medʰaḥ
saṃkʰyātaḥ
kalpa-sūtreṇa
brāhmaṇaiḥ
/
Halfverse: c
catuṣṭomam
ahas
tasya
pratʰamaṃ
parikalpitam
catuṣṭomam
ahas
tasya
pratʰamaṃ
parikalpitam
/33/
Verse: 34
Halfverse: a
uktʰyaṃ
dvitīyaṃ
saṃkʰyātam
atirātraṃ
tatʰottaram
uktʰyaṃ
dvitīyaṃ
saṃkʰyātam
atirātraṃ
tatʰā
_uttaram
/
Halfverse: c
kāritās
tatra
bahavo
vihitāḥ
śāstradarśanāt
kāritās
tatra
bahavo
vihitāḥ
śāstra-darśanāt
/34/
Verse: 35
Halfverse: a
jyotiṣṭomāyuṣī
caiva
atirātrau
ca
nirmitau
jyotiṣṭoma
_āyuṣī
caiva
atirātrau
ca
nirmitau
/
Halfverse: c
abʰijid
viśvajic
caiva
aptoryāmo
mahākratuḥ
abʰijid
viśvajic
caiva
aptoryāmo
mahā-kratuḥ
/35/
Verse: 36
Halfverse: a
prācīṃ
hotre
dadau
rājā
diśaṃ
svakulavardʰanaḥ
prācīṃ
hotre
dadau
rājā
diśaṃ
sva-kula-vardʰanaḥ
/
Halfverse: c
adʰvaryave
pratīcīṃ
tu
brahmaṇe
dakṣiṇāṃ
diśam
adʰvaryave
pratīcīṃ
tu
brahmaṇe
dakṣiṇāṃ
diśam
/36/
Verse: 37
Halfverse: a
udgātre
tu
tatʰodīcīṃ
dakṣiṇaiṣā
vinirmitā
udgātre
tu
tatʰā
_udīcīṃ
dakṣiṇā
_eṣā
vinirmitā
/
Halfverse: c
aśvamedʰe
mahāyajñe
svayambʰuvihite
purā
aśva-medʰe
mahā-yajñe
svayambʰu-vihite
purā
/37/
Verse: 38
Halfverse: a
kratuṃ
samāpya
tu
tadā
nyāyataḥ
puruṣarṣabʰaḥ
kratuṃ
samāpya
tu
tadā
nyāyataḥ
puruṣa-r̥ṣabʰaḥ
/
Halfverse: c
r̥tvigbʰyo
hi
dadau
rājā
dʰarāṃ
tāṃ
kratuvardʰanaḥ
r̥tvigbʰyo
hi
dadau
rājā
dʰarāṃ
tāṃ
kratu-vardʰanaḥ
/38/
Verse: 39
Halfverse: a
r̥tvijas
tv
abruvan
sarve
rājānaṃ
gatakalmaṣam
r̥tvijas
tv
abruvan
sarve
rājānaṃ
gata-kalmaṣam
/
Halfverse: c
bʰavān
eva
mahīṃ
kr̥tsnām
eko
rakṣitum
arhati
bʰavān
eva
mahīṃ
kr̥tsnām
eko
rakṣitum
arhati
/39/
Verse: 40
Halfverse: a
na
bʰūmyā
kāryam
asmākaṃ
na
hi
śaktāḥ
sma
pālane
na
bʰūmyā
kāryam
asmākaṃ
na
hi
śaktāḥ
sma
pālane
/
Halfverse: c
ratāḥ
svādʰyāyakaraṇe
vayaṃ
nityaṃ
hi
bʰūmipa
ratāḥ
svādʰyāya-karaṇe
vayaṃ
nityaṃ
hi
bʰūmipa
/
Halfverse: e
niṣkrayaṃ
kiṃ
cid
eveha
prayaccʰatu
bʰavān
iti
niṣkrayaṃ
kiṃcid
eva
_iha
prayaccʰatu
bʰavān
iti
/40/
Verse: 41
Halfverse: a
gavāṃ
śatasahasrāṇi
daśa
tebʰyo
dadau
nr̥paḥ
gavāṃ
śata-sahasrāṇi
daśa
tebʰyo
dadau
nr̥paḥ
/
Halfverse: c
daśakoṭiṃ
suvarṇasya
rajatasya
caturguṇam
daśa-koṭiṃ
suvarṇasya
rajatasya
catur-guṇam
/41/
Verse: 42
Halfverse: a
r̥tvijas
tu
tataḥ
sarve
pradaduḥ
sahitā
vasu
r̥tvijas
tu
tataḥ
sarve
pradaduḥ
sahitā
vasu
/
Halfverse: c
r̥ṣyaśr̥ṅgāya
munaye
vasiṣṭʰāya
ca
dʰīmate
r̥ṣyaśr̥ṅgāya
munaye
vasiṣṭʰāya
ca
dʰīmate
/42/
Verse: 43
Halfverse: a
tatas
te
nyāyataḥ
kr̥tvā
pravibʰāgaṃ
dvijottamāḥ
tatas
te
nyāyataḥ
kr̥tvā
pravibʰāgaṃ
dvija
_uttamāḥ
/
Halfverse: c
suprītamanasaḥ
sarve
pratyūcur
muditā
bʰr̥śam
suprīta-manasaḥ
sarve
pratyūcur
muditā
bʰr̥śam
/43/
Verse: 44
Halfverse: a
tataḥ
prītamanā
rājā
prāpya
yajñam
anuttamam
tataḥ
prīta-manā
rājā
prāpya
yajñam
anuttamam
/
Halfverse: c
pāpāpahaṃ
svarnayanaṃ
dustaraṃ
pārtʰivarṣabʰaiḥ
pāpa
_apahaṃ
svar-nayanaṃ
dustaraṃ
pārtʰiva-r̥ṣabʰaiḥ
/44/
Verse: 45
Halfverse: a
tato
'bravīd
r̥ṣyaśr̥ṅgaṃ
rājā
daśaratʰas
tadā
tato
_abravīd
r̥ṣyaśr̥ṅgaṃ
rājā
daśaratʰas
tadā
/
Halfverse: c
kulasya
vardʰanaṃ
tat
tu
kartum
arhasi
suvrata
kulasya
vardʰanaṃ
tat
tu
kartum
arhasi
suvrata
/45/
Verse: 46
Halfverse: a
tatʰeti
ca
sa
rājānam
uvāca
dvijasattamaḥ
tatʰā
_iti
ca
sa
rājānam
uvāca
dvija-sattamaḥ
/
Halfverse: c
bʰaviṣyanti
sutā
rājaṃś
catvāras
te
kulodvahāḥ
bʰaviṣyanti
sutā
rājaṃś
catvāras
te
kula
_udvahāḥ
/46/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.