TITUS
Ramayana
Part No. 13
Previous part

Chapter: 13 
Adhyāya 13


Verse: 1 
Halfverse: a    atʰa saṃvatsare pūrṇe   tasmin prāpte turaṅgame
   
atʰa saṃvatsare pūrṇe   tasmin prāpte turaṅgame /
Halfverse: c    
sarayvāś cottare tīre   rājño yajño 'bʰyavartata
   
sarayvāś ca_uttare tīre   rājño yajño_abʰyavartata /1/

Verse: 2 
Halfverse: a    
r̥ṣyaśr̥ṅgaṃ puraskr̥tya   karma cakrur dvijarṣabʰāḥ
   
r̥ṣyaśr̥ṅgaṃ puras-kr̥tya   karma cakrur dvija-r̥ṣabʰāḥ /
Halfverse: c    
aśvamedʰe mahāyajñe   rājño 'sya sumahātmanaḥ
   
aśva-medʰe mahā-yajñe   rājño_asya sumahātmanaḥ /2/

Verse: 3 
Halfverse: a    
karma kurvanti vidʰivad   yājakā vedapāragāḥ
   
karma kurvanti vidʰivad   yājakā veda-pāragāḥ /
Halfverse: c    
yatʰāvidʰi yatʰānyāyaṃ   parikrāmanti śāstrataḥ
   
yatʰā-vidʰi yatʰā-nyāyaṃ   parikrāmanti śāstrataḥ /3/

Verse: 4 
Halfverse: a    
pravargyaṃ śāstrataḥ kr̥tvā   tatʰaivopasadaṃ dvijāḥ
   
pravargyaṃ śāstrataḥ kr̥tvā   tatʰaiva_upasadaṃ dvijāḥ /
Halfverse: c    
cakruś ca vidʰivat sarvam   adʰikaṃ karma śāstrataḥ
   
cakruś ca vidʰivat sarvam   adʰikaṃ karma śāstrataḥ /4/

Verse: 5 
Halfverse: a    
abʰipūjya tato hr̥ṣṭāḥ   sarve cakrur yatʰāvidʰi
   
abʰipūjya tato hr̥ṣṭāḥ   sarve cakrur yatʰā-vidʰi /
Halfverse: c    
prātaḥsavanapūrvāṇi   karmāṇi munipuṃgavāḥ
   
prātaḥ-savana-pūrvāṇi   karmāṇi muni-puṃgavāḥ /5/

Verse: 6 
Halfverse: a    
na cāhutam abʰūt tatra   skʰalitaṃ vāpi kiṃ cana
   
na ca_ahutam abʰūt tatra   skʰalitaṃ _api kiṃcana /
Halfverse: c    
dr̥śyate brahmavat sarvaṃ   kṣemayuktaṃ hi cakrire
   
dr̥śyate brahmavat sarvaṃ   kṣema-yuktaṃ hi cakrire /6/

Verse: 7 
Halfverse: a    
na teṣv ahaḥsu śrānto    kṣudʰito vāpi dr̥śyate
   
na teṣv ahaḥsu śrānto    kṣudʰito _api dr̥śyate /
Halfverse: c    
nāvidvān brāhmaṇas tatra   nāśatānucaras tatʰā
   
na_avidvān brāhmaṇas tatra   na_aśata_anucaras tatʰā /7/

Verse: 8 
Halfverse: a    
brāhmaṇā bʰuñjate nityaṃ   nātʰavantaś ca bʰuñjate
   
brāhmaṇā bʰuñjate nityaṃ   nātʰavantaś ca bʰuñjate /
Halfverse: c    
tāpasā bʰujate cāpi   śramaṇā bʰuñjate tatʰā
   
tāpasā bʰujate ca_api   śramaṇā bʰuñjate tatʰā /8/

Verse: 9 
Halfverse: a    
vr̥ddʰāś ca vyādʰitāś caiva   striyo bālās tatʰaiva ca
   
vr̥ddʰāś ca vyādʰitāś caiva   striyo bālās tatʰaiva ca /
Halfverse: c    
aniśaṃ bʰuñjamānānāṃ   na tr̥ptir upalabʰyate
   
aniśaṃ bʰuñjamānānāṃ   na tr̥ptir upalabʰyate /9/

Verse: 10 
Halfverse: a    
dīyatāṃ dīyatām annaṃ   vāsāṃsi vividʰāni ca
   
dīyatāṃ dīyatām annaṃ   vāsāṃsi vividʰāni ca /
Halfverse: c    
iti saṃcoditās tatra   tatʰā cakrur anekaśaḥ
   
iti saṃcoditās tatra   tatʰā cakrur anekaśaḥ /10/

Verse: 11 
Halfverse: a    
annakūṭāś ca bahavo   dr̥śyante parvatopamāḥ
   
anna-kūṭāś ca bahavo   dr̥śyante parvata_upamāḥ /
Halfverse: c    
divase divase tatra   siddʰasya vidʰivat tadā
   
divase divase tatra   siddʰasya vidʰivat tadā /11/

Verse: 12 
Halfverse: a    
annaṃ hi vidʰivat svādu   praśaṃsanti dvijarṣabʰāḥ
   
annaṃ hi vidʰivat svādu   praśaṃsanti dvija-r̥ṣabʰāḥ /
Halfverse: c    
aho tr̥ptāḥ sma bʰadraṃ te   iti śuśrāva rāgʰavaḥ
   
aho tr̥ptāḥ sma bʰadraṃ te   iti śuśrāva rāgʰavaḥ /12/

Verse: 13 
Halfverse: a    
svalaṃkr̥tāś ca puruṣā   brāhmaṇān paryaveṣayan
   
svalaṃkr̥tāś ca puruṣā   brāhmaṇān paryaveṣayan /
Halfverse: c    
upāsate ca tān anye   sumr̥ṣṭamaṇikuṇḍalāḥ
   
upāsate ca tān anye   sumr̥ṣṭa-maṇi-kuṇḍalāḥ /13/

Verse: 14 
Halfverse: a    
karmāntare tadā viprā   hetuvādān bahūn api
   
karma_antare tadā viprā   hetu-vādān bahūn api /
Halfverse: c    
prāhuḥ suvāgmino dʰīrāḥ   parasparajigīṣayā
   
prāhuḥ suvāgmino dʰīrāḥ   paraspara-jigīṣayā /14/

Verse: 15 
Halfverse: a    
divase divase tatra   saṃstare kuśalā dvijāḥ
   
divase divase tatra   saṃstare kuśalā dvijāḥ /
Halfverse: c    
sarvakarmāṇi cakrus te   yatʰāśāstraṃ pracoditāḥ
   
sarva-karmāṇi cakrus te   yatʰā-śāstraṃ pracoditāḥ /15/

Verse: 16 
Halfverse: a    
nāṣaḍaṅgavid atrāsīn   nāvrato nābahuśrutaḥ
   
na_aṣaḍ-aṅgavid atra_āsīn   na_avrato na_abahu-śrutaḥ /
Halfverse: c    
sadasyas tasya vai rājño   nāvādakuśalo dvijaḥ
   
sadasyas tasya vai rājño   na_avāda-kuśalo dvijaḥ /16/

Verse: 17 
Halfverse: a    
prāpte yūpoccʰraye tasmin   ṣaḍ bailvāḥ kʰādirās tatʰā
   
prāpte yūpa_uccʰraye tasmin   ṣaḍ bailvāḥ kʰādirās tatʰā /
Halfverse: c    
tāvanto bilvasahitāḥ   parṇinaś ca tatʰāpare
   
tāvanto bilva-sahitāḥ   parṇinaś ca tatʰā_apare /17/

Verse: 18 
Halfverse: a    
śleṣmātakamayo diṣṭo   devadārumayas tatʰā
   
śleṣmātakamayo diṣṭo   deva-dārumayas tatʰā /
Halfverse: c    
dvāv eva tatra vihitau   bāhuvyastaparigrahau
   
dvāv eva tatra vihitau   bāhu-vyasta-parigrahau /18/

Verse: 19 
Halfverse: a    
kāritāḥ sarva evaite   śāstrajñair yajñakovidaiḥ
   
kāritāḥ sarva eva_ete   śāstrajñair yajña-kovidaiḥ /
Halfverse: c    
śobʰārtʰaṃ tasya yajñasya   kāñcanālaṃkr̥tā bʰavan
   
śobʰā_artʰaṃ tasya yajñasya   kāñcana_alaṃkr̥tā bʰavan /19/ {?}

Verse: 20 
Halfverse: a    
vinyastā vidʰivat sarve   śilpibʰiḥ sukr̥tā dr̥ḍʰāḥ
   
vinyastā vidʰivat sarve   śilpibʰiḥ sukr̥tā dr̥ḍʰāḥ /
Halfverse: c    
aṣṭāśrayaḥ sarva eva   ślakṣṇarūpasamanvitāḥ
   
aṣṭa_āśrayaḥ sarva eva   ślakṣṇa-rūpa-samanvitāḥ /20/

Verse: 21 
Halfverse: a    
āccʰāditās te vāsobʰiḥ   puṣpair gandʰaiś ca bʰūṣitāḥ
   
āccʰāditās te vāsobʰiḥ   puṣpair gandʰaiś ca bʰūṣitāḥ /
Halfverse: c    
saptarṣayo dīptimanto   virājante yatʰā divi
   
sapta-r̥ṣayo dīptimanto   virājante yatʰā divi /21/

Verse: 22 
Halfverse: a    
iṣṭakāś ca yatʰānyāyaṃ   kāritāś ca pramāṇataḥ
   
iṣṭakāś ca yatʰā-nyāyaṃ   kāritāś ca pramāṇataḥ /
Halfverse: c    
cito 'gnir brāhmaṇais tatra   kuśalaiḥ śulbakarmaṇi
   
cito_agnir brāhmaṇais tatra   kuśalaiḥ śulba-karmaṇi /
Halfverse: e    
sa cityo rājasiṃhasya   saṃcitaḥ kuśalair dvijaiḥ
   
sa cityo rāja-siṃhasya   saṃcitaḥ kuśalair dvijaiḥ /22/

Verse: 23 
Halfverse: a    
garuḍo rukmapakṣo vai   triguṇo 'ṣṭādaśātmakaḥ
   
garuḍo rukma-pakṣo vai   triguṇo_aṣṭādaśa_ātmakaḥ /
Halfverse: c    
niyuktās tatra paśavas   tat tad uddiśya daivatam
   
niyuktās tatra paśavas   tat tad uddiśya daivatam /23/

Verse: 24 
Halfverse: a    
uragāḥ pakṣiṇaś caiva   yatʰāśāstraṃ pracoditāḥ
   
uragāḥ pakṣiṇaś caiva   yatʰā-śāstraṃ pracoditāḥ /
Halfverse: c    
śāmitre tu hayas tatra   tatʰā jala carāś ca ye
   
śāmitre tu hayas tatra   tatʰā jala carāś ca ye /24/

Verse: 25 
Halfverse: a    
r̥tvigbʰiḥ sarvam evaitan   niyuktaṃ śāstratas tadā
   
r̥tvigbʰiḥ sarvam eva_etan   niyuktaṃ śāstratas tadā /
Halfverse: c    
paśūnāṃ triśataṃ tatra   yūpeṣu niyataṃ tadā
   
paśūnāṃ triśataṃ tatra   yūpeṣu niyataṃ tadā /
Halfverse: e    
aśvaratnottamaṃ tasya   rājño daśaratʰasya ha
   
aśva-ratna_uttamaṃ tasya   rājño daśaratʰasya ha /25/

Verse: 26 
Halfverse: a    
kausalyā taṃ hayaṃ tatra   paricarya samantataḥ
   
kausalyā taṃ hayaṃ tatra   paricarya samantataḥ /
Halfverse: c    
kr̥pāṇair viśaśāsainaṃ   tribʰiḥ paramayā mudā
   
kr̥pāṇair viśaśāsa_enaṃ   tribʰiḥ paramayā mudā /26/

Verse: 27 
Halfverse: a    
patatriṇā tadā sārdʰaṃ   sustʰitena ca cetasā
   
patatriṇā tadā sārdʰaṃ   sustʰitena ca cetasā /
Halfverse: c    
avasad rajanīm ekāṃ   kausalyā dʰarmakāmyayā
   
avasad rajanīm ekāṃ   kausalyā dʰarma-kāmyayā /27/

Verse: 28 
Halfverse: a    
hotādʰvaryus tatʰodgātā   hayena samayojayan
   
hotā_adʰvaryus tatʰā_udgātā   hayena samayojayan /
Halfverse: c    
mahiṣyā parivr̥ttʰyātʰa   vāvātām aparāṃ tatʰā
   
mahiṣyā parivr̥ttʰyā_atʰa   vāvātām aparāṃ tatʰā /28/ {?}

Verse: 29 
Halfverse: a    
patatriṇas tasya vapām   uddʰr̥tya niyatendriyaḥ
   
patatriṇas tasya vapām   uddʰr̥tya niyata_indriyaḥ /
Halfverse: c    
r̥tvik parama saṃpannaḥ   śrapayām āsa śāstrataḥ
   
r̥tvik parama saṃpannaḥ   śrapayām āsa śāstrataḥ /29/

Verse: 30 
Halfverse: a    
dʰūmagandʰaṃ vapāyās tu   jigʰrati sma narādʰipaḥ
   
dʰūma-gandʰaṃ vapāyās tu   jigʰrati sma nara_adʰipaḥ /
Halfverse: c    
yatʰākālaṃ yatʰānyāyaṃ   nirṇudan pāpam ātmanaḥ
   
yatʰā-kālaṃ yatʰā-nyāyaṃ   nirṇudan pāpam ātmanaḥ /30/

Verse: 31 
Halfverse: a    
hayasya yāni cāṅgāni   tāni sarvāṇi brāhmaṇāḥ
   
hayasya yāni ca_aṅgāni   tāni sarvāṇi brāhmaṇāḥ /
Halfverse: c    
agnau prāsyanti vidʰivat   samastāḥ ṣoḍaśartvijaḥ
   
agnau prāsyanti vidʰivat   samastāḥ ṣoḍaśa-r̥tvijaḥ /31/

Verse: 32 
Halfverse: a    
plakṣaśākʰāsu yajñānām   anyeṣāṃ kriyate haviḥ
   
plakṣa-śākʰāsu yajñānām   anyeṣāṃ kriyate haviḥ /
Halfverse: c    
aśvamedʰasya caikasya   vaitaso bʰāga iṣyate
   
aśva-medʰasya ca_ekasya   vaitaso bʰāga iṣyate /32/

Verse: 33 
Halfverse: a    
tryaho 'śvamedʰaḥ saṃkʰyātaḥ   kalpasūtreṇa brāhmaṇaiḥ
   
tryaho_aśva-medʰaḥ saṃkʰyātaḥ   kalpa-sūtreṇa brāhmaṇaiḥ /
Halfverse: c    
catuṣṭomam ahas tasya   pratʰamaṃ parikalpitam
   
catuṣṭomam ahas tasya   pratʰamaṃ parikalpitam /33/

Verse: 34 
Halfverse: a    
uktʰyaṃ dvitīyaṃ saṃkʰyātam   atirātraṃ tatʰottaram
   
uktʰyaṃ dvitīyaṃ saṃkʰyātam   atirātraṃ tatʰā_uttaram /
Halfverse: c    
kāritās tatra bahavo   vihitāḥ śāstradarśanāt
   
kāritās tatra bahavo   vihitāḥ śāstra-darśanāt /34/

Verse: 35 
Halfverse: a    
jyotiṣṭomāyuṣī caiva   atirātrau ca nirmitau
   
jyotiṣṭoma_āyuṣī caiva   atirātrau ca nirmitau /
Halfverse: c    
abʰijid viśvajic caiva   aptoryāmo mahākratuḥ
   
abʰijid viśvajic caiva   aptoryāmo mahā-kratuḥ /35/

Verse: 36 
Halfverse: a    
prācīṃ hotre dadau rājā   diśaṃ svakulavardʰanaḥ
   
prācīṃ hotre dadau rājā   diśaṃ sva-kula-vardʰanaḥ /
Halfverse: c    
adʰvaryave pratīcīṃ tu   brahmaṇe dakṣiṇāṃ diśam
   
adʰvaryave pratīcīṃ tu   brahmaṇe dakṣiṇāṃ diśam /36/

Verse: 37 
Halfverse: a    
udgātre tu tatʰodīcīṃ   dakṣiṇaiṣā vinirmitā
   
udgātre tu tatʰā_udīcīṃ   dakṣiṇā_eṣā vinirmitā /
Halfverse: c    
aśvamedʰe mahāyajñe   svayambʰuvihite purā
   
aśva-medʰe mahā-yajñe   svayambʰu-vihite purā /37/

Verse: 38 
Halfverse: a    
kratuṃ samāpya tu tadā   nyāyataḥ puruṣarṣabʰaḥ
   
kratuṃ samāpya tu tadā   nyāyataḥ puruṣa-r̥ṣabʰaḥ /
Halfverse: c    
r̥tvigbʰyo hi dadau rājā   dʰarāṃ tāṃ kratuvardʰanaḥ
   
r̥tvigbʰyo hi dadau rājā   dʰarāṃ tāṃ kratu-vardʰanaḥ /38/

Verse: 39 
Halfverse: a    
r̥tvijas tv abruvan sarve   rājānaṃ gatakalmaṣam
   
r̥tvijas tv abruvan sarve   rājānaṃ gata-kalmaṣam /
Halfverse: c    
bʰavān eva mahīṃ kr̥tsnām   eko rakṣitum arhati
   
bʰavān eva mahīṃ kr̥tsnām   eko rakṣitum arhati /39/

Verse: 40 
Halfverse: a    
na bʰūmyā kāryam asmākaṃ   na hi śaktāḥ sma pālane
   
na bʰūmyā kāryam asmākaṃ   na hi śaktāḥ sma pālane /
Halfverse: c    
ratāḥ svādʰyāyakaraṇe   vayaṃ nityaṃ hi bʰūmipa
   
ratāḥ svādʰyāya-karaṇe   vayaṃ nityaṃ hi bʰūmipa /
Halfverse: e    
niṣkrayaṃ kiṃ cid eveha   prayaccʰatu bʰavān iti
   
niṣkrayaṃ kiṃcid eva_iha   prayaccʰatu bʰavān iti /40/

Verse: 41 
Halfverse: a    
gavāṃ śatasahasrāṇi   daśa tebʰyo dadau nr̥paḥ
   
gavāṃ śata-sahasrāṇi   daśa tebʰyo dadau nr̥paḥ /
Halfverse: c    
daśakoṭiṃ suvarṇasya   rajatasya caturguṇam
   
daśa-koṭiṃ suvarṇasya   rajatasya catur-guṇam /41/

Verse: 42 
Halfverse: a    
r̥tvijas tu tataḥ sarve   pradaduḥ sahitā vasu
   
r̥tvijas tu tataḥ sarve   pradaduḥ sahitā vasu /
Halfverse: c    
r̥ṣyaśr̥ṅgāya munaye   vasiṣṭʰāya ca dʰīmate
   
r̥ṣyaśr̥ṅgāya munaye   vasiṣṭʰāya ca dʰīmate /42/

Verse: 43 
Halfverse: a    
tatas te nyāyataḥ kr̥tvā   pravibʰāgaṃ dvijottamāḥ
   
tatas te nyāyataḥ kr̥tvā   pravibʰāgaṃ dvija_uttamāḥ /
Halfverse: c    
suprītamanasaḥ sarve   pratyūcur muditā bʰr̥śam
   
suprīta-manasaḥ sarve   pratyūcur muditā bʰr̥śam /43/

Verse: 44 
Halfverse: a    
tataḥ prītamanā rājā   prāpya yajñam anuttamam
   
tataḥ prīta-manā rājā   prāpya yajñam anuttamam /
Halfverse: c    
pāpāpahaṃ svarnayanaṃ   dustaraṃ pārtʰivarṣabʰaiḥ
   
pāpa_apahaṃ svar-nayanaṃ   dustaraṃ pārtʰiva-r̥ṣabʰaiḥ /44/

Verse: 45 
Halfverse: a    
tato 'bravīd r̥ṣyaśr̥ṅgaṃ   rājā daśaratʰas tadā
   
tato_abravīd r̥ṣyaśr̥ṅgaṃ   rājā daśaratʰas tadā /
Halfverse: c    
kulasya vardʰanaṃ tat tu   kartum arhasi suvrata
   
kulasya vardʰanaṃ tat tu   kartum arhasi suvrata /45/

Verse: 46 
Halfverse: a    
tatʰeti ca sa rājānam   uvāca dvijasattamaḥ
   
tatʰā_iti ca sa rājānam   uvāca dvija-sattamaḥ /
Halfverse: c    
bʰaviṣyanti sutā rājaṃś   catvāras te kulodvahāḥ
   
bʰaviṣyanti sutā rājaṃś   catvāras te kula_udvahāḥ /46/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.