TITUS
Ramayana
Part No. 14
Previous part

Chapter: 14 
Adhyāya 14


Verse: 1 
Halfverse: a    medʰāvī tu tato dʰyātvā   sa kiṃ cid idam uttamam
   
medʰāvī tu tato dʰyātvā   sa kiṃcid idam uttamam /
Halfverse: c    
labdʰasaṃjñas tatas taṃ tu   vedajño nr̥pam abravīt
   
labdʰa-saṃjñas tatas taṃ tu   vedajño nr̥pam abravīt /1/

Verse: 2 
Halfverse: a    
iṣṭiṃ te 'haṃ kariṣyāmi   putrīyāṃ putrakāraṇāt
   
iṣṭiṃ te_ahaṃ kariṣyāmi   putrīyāṃ putra-kāraṇāt /
Halfverse: c    
atʰarvaśirasi proktair   mantraiḥ siddʰāṃ vidʰānataḥ
   
atʰarva-śirasi proktair   mantraiḥ siddʰāṃ vidʰānataḥ /2/

Verse: 3 
Halfverse: a    
tataḥ prākramad iṣṭiṃ tāṃ   putrīyāṃ putra kāraṇāt
   
tataḥ prākramad iṣṭiṃ tāṃ   putrīyāṃ putra kāraṇāt /
Halfverse: c    
juhāva cāgnau tejasvī   mantradr̥ṣṭena karmaṇā
   
juhāva ca_agnau tejasvī   mantra-dr̥ṣṭena karmaṇā /3/ {!}

Verse: 4 
Halfverse: a    
tato devāḥ sagandʰarvāḥ   siddʰāś ca paramarṣayaḥ
   
tato devāḥ sagandʰarvāḥ   siddʰāś ca parama-r̥ṣayaḥ /
Halfverse: c    
bʰāgapratigrahārtʰaṃ vai   samavetā yatʰāvidʰi
   
bʰāga-pratigraha_artʰaṃ vai   samavetā yatʰā-vidʰi /4/

Verse: 5 
Halfverse: a    
tāḥ sametya yatʰānyāyaṃ   tasmin sadasi devatāḥ
   
tāḥ sametya yatʰā-nyāyaṃ   tasmin sadasi devatāḥ /
Halfverse: c    
abruvam̐l lokakartāraṃ   brahmāṇaṃ vacanaṃ mahat
   
abruvam̐l loka-kartāraṃ   brahmāṇaṃ vacanaṃ mahat /5/

Verse: 6 
Halfverse: a    
bʰagavaṃs tvatprasādena   rāvaṇo nāma rākṣasaḥ
   
bʰagavaṃs tvat-prasādena   rāvaṇo nāma rākṣasaḥ /
Halfverse: c    
sarvānno bādʰate vīryāc   cʰāsituṃ taṃ na śaknumaḥ
   
sarva_anno bādʰate vīryāt   śāsituṃ taṃ na śaknumaḥ /6/

Verse: 7 
Halfverse: a    
tvayā tasmai varo dattaḥ   prītena bʰagavan purā
   
tvayā tasmai varo dattaḥ   prītena bʰagavan purā /
Halfverse: c    
mānayantaś ca taṃ nityaṃ   sarvaṃ tasya kṣamāmahe
   
mānayantaś ca taṃ nityaṃ   sarvaṃ tasya kṣamāmahe /7/

Verse: 8 
Halfverse: a    
udvejayati lokāṃs trīn   uccʰritān dveṣṭi durmatiḥ
   
udvejayati lokāṃs trīn   uccʰritān dveṣṭi durmatiḥ /
Halfverse: c    
śakraṃ tridaśarājānaṃ   pradʰarṣayitum iccʰati
   
śakraṃ tridaśa-rājānaṃ   pradʰarṣayitum iccʰati /8/

Verse: 9 
Halfverse: a    
r̥ṣīn yakṣān sagandʰarvān   asurān brāhmaṇāṃs tatʰā
   
r̥ṣīn yakṣān sagandʰarvān   asurān brāhmaṇāṃs tatʰā /
Halfverse: c    
atikrāmati durdʰarṣo   varadānena mohitaḥ
   
atikrāmati durdʰarṣo   vara-dānena mohitaḥ /9/

Verse: 10 
Halfverse: a    
nainaṃ sūryaḥ pratapati   pārśve vāti na mārutaḥ
   
na_enaṃ sūryaḥ pratapati   pārśve vāti na mārutaḥ /
Halfverse: c    
calormimālī taṃ dr̥ṣṭvā   samudro 'pi na kampate
   
cala_ūrmi-mālī taṃ dr̥ṣṭvā   samudro_api na kampate /10/

Verse: 11 
Halfverse: a    
tan manan no bʰayaṃ tasmād   rākṣasād gʰoradarśanāt
   
tan manan no bʰayaṃ tasmād   rākṣasād gʰora-darśanāt /
Halfverse: c    
vadʰārtʰaṃ tasya bʰagavann   upāyaṃ kartum arhasi
   
vadʰa_artʰaṃ tasya bʰagavann   upāyaṃ kartum arhasi /11/

Verse: 12 
Halfverse: a    
evam uktaḥ suraiḥ sarvaiś   cintayitvā tato 'bravīt
   
evam uktaḥ suraiḥ sarvaiś   cintayitvā tato_abravīt /
Halfverse: c    
hantāyaṃ vihitas tasya   vadʰopāyo durātmanaḥ
   
hanta_ayaṃ vihitas tasya   vadʰa_upāyo durātmanaḥ /12/

Verse: 13 
Halfverse: a    
tena gandʰarvayakṣāṇāṃ   devadānavarakṣasām
   
tena gandʰarva-yakṣāṇāṃ   deva-dānava-rakṣasām /
Halfverse: c    
avadʰyo 'smīti vāg uktā   tatʰety uktaṃ ca tan mayā
   
avadʰyo_asmi_iti vāg uktā   tatʰā_ity uktaṃ ca tan mayā /13/

Verse: 14 
Halfverse: a    
nākīrtayad avajñānāt   tad rakṣo mānuṣāṃs tadā
   
na_akīrtayad avajñānāt   tad rakṣo mānuṣāṃs tadā /
Halfverse: c    
tasmāt sa mānuṣād vadʰyo   mr̥tur nānyo 'sya vidyate
   
tasmāt sa mānuṣād vadʰyo   mr̥tur na_anyo_asya vidyate /14/

Verse: 15 
Halfverse: a    
etac cʰrutvā priyaṃ vākyaṃ   brahmaṇā samudāhr̥tam
   
etat śrutvā priyaṃ vākyaṃ   brahmaṇā samudāhr̥tam /
Halfverse: c    
devā maharṣayaḥ sarve   prahr̥ṣṭās te 'bʰavaṃs tadā
   
devā maharṣayaḥ sarve   prahr̥ṣṭās te_abʰavaṃs tadā /15/

Verse: 16 
Halfverse: a    
etasminn antare viṣṇur   upayāto mahādyutiḥ
   
etasminn antare viṣṇur   upayāto mahā-dyutiḥ /
Halfverse: c    
brahmaṇā ca samāgamya   tatra tastʰau samāhitaḥ
   
brahmaṇā ca samāgamya   tatra tastʰau samāhitaḥ /16/

Verse: 17 
Halfverse: a    
tam abruvan surāḥ sarve   samabʰiṣṭūya saṃnatāḥ
   
tam abruvan surāḥ sarve   samabʰiṣṭūya saṃnatāḥ /
Halfverse: c    
tvāṃ niyokṣyāmahe viṣṇo   lokānāṃ hitakāmyayā
   
tvāṃ niyokṣyāmahe viṣṇo   lokānāṃ hita-kāmyayā /17/

Verse: 18 
Halfverse: a    
rājño daśaratʰasya tvam   ayodʰyādʰipater vibʰo
   
rājño daśaratʰasya tvam   ayodʰyā_adʰipater vibʰo /
Halfverse: c    
dʰarmajñasya vadānyasya   maharṣisamatejasaḥ
   
dʰarmajñasya vadānyasya   maharṣi-sama-tejasaḥ /
Halfverse: e    
tasya bʰāryāsu tisr̥ṣu   hrīśrīkīrtyupamāsu ca
   
tasya bʰāryāsu tisr̥ṣu   hrī-śrī-kīrty-upamāsu ca /
Halfverse: g    
viṣṇo putratvam āgaccʰa   kr̥tvātmānaṃ caturvidʰam
   
viṣṇo putratvam āgaccʰa   kr̥tvā_ātmānaṃ catur-vidʰam /18/

Verse: 19 
Halfverse: a    
tatra tvaṃ mānuṣo bʰūtvā   pravr̥ddʰaṃ lokakaṇṭakam
   
tatra tvaṃ mānuṣo bʰūtvā   pravr̥ddʰaṃ loka-kaṇṭakam /
Halfverse: c    
avadʰyaṃ daivatair viṣṇo   samare jahi rāvaṇam
   
avadʰyaṃ daivatair viṣṇo   samare jahi rāvaṇam /19/

Verse: 20 
Halfverse: a    
sa hi devān sagandʰarvān   siddʰāṃś ca r̥ṣisattamān
   
sa hi devān sagandʰarvān   siddʰāṃś ca r̥ṣi-sattamān /
Halfverse: c    
rākṣaso rāvaṇo mūrkʰo   vīryotsekena bādʰate
   
rākṣaso rāvaṇo mūrkʰo   vīrya_utsekena bādʰate /20/

Verse: 21 


Halfverse: a    
tad uddʰataṃ rāvaṇam r̥ddʰatejasaṃ    tad uddʰataṃ rāvaṇam r̥ddʰatejasaṃ
   
tad uddʰataṃ rāvaṇam r̥ddʰa-tejasaṃ    tad uddʰataṃ rāvaṇam r̥ddʰa-tejasaṃ / {Gem}
Halfverse: b    
pravr̥ddʰadarpaṃ tridaśeśvaradviṣam    pravr̥ddʰadarpaṃ tridaśeśvaradviṣam
   
pravr̥ddʰa-darpaṃ tridaśa_īśvara-dviṣam    pravr̥ddʰa-darpaṃ tridaśa_īśvara-dviṣam / {Gem}
Halfverse: c    
virāvaṇaṃ sādʰu tapasvikaṇṭakaṃ    virāvaṇaṃ sādʰu tapasvikaṇṭakaṃ
   
virāvaṇaṃ sādʰu tapasvi-kaṇṭakaṃ    virāvaṇaṃ sādʰu tapasvi-kaṇṭakaṃ / {Gem}
Halfverse: d    
tapasvinām uddʰara taṃ bʰayāvaham    tapasvinām uddʰara taṃ bʰayāvaham
   
tapasvinām uddʰara taṃ bʰaya_āvaham    tapasvinām uddʰara taṃ bʰaya_āvaham /21/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.