TITUS
Ramayana
Part No. 14
Chapter: 14
Adhyāya
14
Verse: 1
Halfverse: a
medʰāvī
tu
tato
dʰyātvā
sa
kiṃ
cid
idam
uttamam
medʰāvī
tu
tato
dʰyātvā
sa
kiṃcid
idam
uttamam
/
Halfverse: c
labdʰasaṃjñas
tatas
taṃ
tu
vedajño
nr̥pam
abravīt
labdʰa-saṃjñas
tatas
taṃ
tu
vedajño
nr̥pam
abravīt
/1/
Verse: 2
Halfverse: a
iṣṭiṃ
te
'haṃ
kariṣyāmi
putrīyāṃ
putrakāraṇāt
iṣṭiṃ
te
_ahaṃ
kariṣyāmi
putrīyāṃ
putra-kāraṇāt
/
Halfverse: c
atʰarvaśirasi
proktair
mantraiḥ
siddʰāṃ
vidʰānataḥ
atʰarva-śirasi
proktair
mantraiḥ
siddʰāṃ
vidʰānataḥ
/2/
Verse: 3
Halfverse: a
tataḥ
prākramad
iṣṭiṃ
tāṃ
putrīyāṃ
putra
kāraṇāt
tataḥ
prākramad
iṣṭiṃ
tāṃ
putrīyāṃ
putra
kāraṇāt
/
Halfverse: c
juhāva
cāgnau
tejasvī
mantradr̥ṣṭena
karmaṇā
juhāva
ca
_agnau
tejasvī
mantra-dr̥ṣṭena
karmaṇā
/3/
{!}
Verse: 4
Halfverse: a
tato
devāḥ
sagandʰarvāḥ
siddʰāś
ca
paramarṣayaḥ
tato
devāḥ
sagandʰarvāḥ
siddʰāś
ca
parama-r̥ṣayaḥ
/
Halfverse: c
bʰāgapratigrahārtʰaṃ
vai
samavetā
yatʰāvidʰi
bʰāga-pratigraha
_artʰaṃ
vai
samavetā
yatʰā-vidʰi
/4/
Verse: 5
Halfverse: a
tāḥ
sametya
yatʰānyāyaṃ
tasmin
sadasi
devatāḥ
tāḥ
sametya
yatʰā-nyāyaṃ
tasmin
sadasi
devatāḥ
/
Halfverse: c
abruvam̐l
lokakartāraṃ
brahmāṇaṃ
vacanaṃ
mahat
abruvam̐l
loka-kartāraṃ
brahmāṇaṃ
vacanaṃ
mahat
/5/
Verse: 6
Halfverse: a
bʰagavaṃs
tvatprasādena
rāvaṇo
nāma
rākṣasaḥ
bʰagavaṃs
tvat-prasādena
rāvaṇo
nāma
rākṣasaḥ
/
Halfverse: c
sarvānno
bādʰate
vīryāc
cʰāsituṃ
taṃ
na
śaknumaḥ
sarva
_anno
bādʰate
vīryāt
śāsituṃ
taṃ
na
śaknumaḥ
/6/
Verse: 7
Halfverse: a
tvayā
tasmai
varo
dattaḥ
prītena
bʰagavan
purā
tvayā
tasmai
varo
dattaḥ
prītena
bʰagavan
purā
/
Halfverse: c
mānayantaś
ca
taṃ
nityaṃ
sarvaṃ
tasya
kṣamāmahe
mānayantaś
ca
taṃ
nityaṃ
sarvaṃ
tasya
kṣamāmahe
/7/
Verse: 8
Halfverse: a
udvejayati
lokāṃs
trīn
uccʰritān
dveṣṭi
durmatiḥ
udvejayati
lokāṃs
trīn
uccʰritān
dveṣṭi
durmatiḥ
/
Halfverse: c
śakraṃ
tridaśarājānaṃ
pradʰarṣayitum
iccʰati
śakraṃ
tridaśa-rājānaṃ
pradʰarṣayitum
iccʰati
/8/
Verse: 9
Halfverse: a
r̥ṣīn
yakṣān
sagandʰarvān
asurān
brāhmaṇāṃs
tatʰā
r̥ṣīn
yakṣān
sagandʰarvān
asurān
brāhmaṇāṃs
tatʰā
/
Halfverse: c
atikrāmati
durdʰarṣo
varadānena
mohitaḥ
atikrāmati
durdʰarṣo
vara-dānena
mohitaḥ
/9/
Verse: 10
Halfverse: a
nainaṃ
sūryaḥ
pratapati
pārśve
vāti
na
mārutaḥ
na
_enaṃ
sūryaḥ
pratapati
pārśve
vāti
na
mārutaḥ
/
Halfverse: c
calormimālī
taṃ
dr̥ṣṭvā
samudro
'pi
na
kampate
cala
_ūrmi-mālī
taṃ
dr̥ṣṭvā
samudro
_api
na
kampate
/10/
Verse: 11
Halfverse: a
tan
manan
no
bʰayaṃ
tasmād
rākṣasād
gʰoradarśanāt
tan
manan
no
bʰayaṃ
tasmād
rākṣasād
gʰora-darśanāt
/
Halfverse: c
vadʰārtʰaṃ
tasya
bʰagavann
upāyaṃ
kartum
arhasi
vadʰa
_artʰaṃ
tasya
bʰagavann
upāyaṃ
kartum
arhasi
/11/
Verse: 12
Halfverse: a
evam
uktaḥ
suraiḥ
sarvaiś
cintayitvā
tato
'bravīt
evam
uktaḥ
suraiḥ
sarvaiś
cintayitvā
tato
_abravīt
/
Halfverse: c
hantāyaṃ
vihitas
tasya
vadʰopāyo
durātmanaḥ
hanta
_ayaṃ
vihitas
tasya
vadʰa
_upāyo
durātmanaḥ
/12/
Verse: 13
Halfverse: a
tena
gandʰarvayakṣāṇāṃ
devadānavarakṣasām
tena
gandʰarva-yakṣāṇāṃ
deva-dānava-rakṣasām
/
Halfverse: c
avadʰyo
'smīti
vāg
uktā
tatʰety
uktaṃ
ca
tan
mayā
avadʰyo
_asmi
_iti
vāg
uktā
tatʰā
_ity
uktaṃ
ca
tan
mayā
/13/
Verse: 14
Halfverse: a
nākīrtayad
avajñānāt
tad
rakṣo
mānuṣāṃs
tadā
na
_akīrtayad
avajñānāt
tad
rakṣo
mānuṣāṃs
tadā
/
Halfverse: c
tasmāt
sa
mānuṣād
vadʰyo
mr̥tur
nānyo
'sya
vidyate
tasmāt
sa
mānuṣād
vadʰyo
mr̥tur
na
_anyo
_asya
vidyate
/14/
Verse: 15
Halfverse: a
etac
cʰrutvā
priyaṃ
vākyaṃ
brahmaṇā
samudāhr̥tam
etat
śrutvā
priyaṃ
vākyaṃ
brahmaṇā
samudāhr̥tam
/
Halfverse: c
devā
maharṣayaḥ
sarve
prahr̥ṣṭās
te
'bʰavaṃs
tadā
devā
maharṣayaḥ
sarve
prahr̥ṣṭās
te
_abʰavaṃs
tadā
/15/
Verse: 16
Halfverse: a
etasminn
antare
viṣṇur
upayāto
mahādyutiḥ
etasminn
antare
viṣṇur
upayāto
mahā-dyutiḥ
/
Halfverse: c
brahmaṇā
ca
samāgamya
tatra
tastʰau
samāhitaḥ
brahmaṇā
ca
samāgamya
tatra
tastʰau
samāhitaḥ
/16/
Verse: 17
Halfverse: a
tam
abruvan
surāḥ
sarve
samabʰiṣṭūya
saṃnatāḥ
tam
abruvan
surāḥ
sarve
samabʰiṣṭūya
saṃnatāḥ
/
Halfverse: c
tvāṃ
niyokṣyāmahe
viṣṇo
lokānāṃ
hitakāmyayā
tvāṃ
niyokṣyāmahe
viṣṇo
lokānāṃ
hita-kāmyayā
/17/
Verse: 18
Halfverse: a
rājño
daśaratʰasya
tvam
ayodʰyādʰipater
vibʰo
rājño
daśaratʰasya
tvam
ayodʰyā
_adʰipater
vibʰo
/
Halfverse: c
dʰarmajñasya
vadānyasya
maharṣisamatejasaḥ
dʰarmajñasya
vadānyasya
maharṣi-sama-tejasaḥ
/
Halfverse: e
tasya
bʰāryāsu
tisr̥ṣu
hrīśrīkīrtyupamāsu
ca
tasya
bʰāryāsu
tisr̥ṣu
hrī-śrī-kīrty-upamāsu
ca
/
Halfverse: g
viṣṇo
putratvam
āgaccʰa
kr̥tvātmānaṃ
caturvidʰam
viṣṇo
putratvam
āgaccʰa
kr̥tvā
_ātmānaṃ
catur-vidʰam
/18/
Verse: 19
Halfverse: a
tatra
tvaṃ
mānuṣo
bʰūtvā
pravr̥ddʰaṃ
lokakaṇṭakam
tatra
tvaṃ
mānuṣo
bʰūtvā
pravr̥ddʰaṃ
loka-kaṇṭakam
/
Halfverse: c
avadʰyaṃ
daivatair
viṣṇo
samare
jahi
rāvaṇam
avadʰyaṃ
daivatair
viṣṇo
samare
jahi
rāvaṇam
/19/
Verse: 20
Halfverse: a
sa
hi
devān
sagandʰarvān
siddʰāṃś
ca
r̥ṣisattamān
sa
hi
devān
sagandʰarvān
siddʰāṃś
ca
r̥ṣi-sattamān
/
Halfverse: c
rākṣaso
rāvaṇo
mūrkʰo
vīryotsekena
bādʰate
rākṣaso
rāvaṇo
mūrkʰo
vīrya
_utsekena
bādʰate
/20/
Verse: 21
Halfverse: a
tad
uddʰataṃ
rāvaṇam
r̥ddʰatejasaṃ
tad
uddʰataṃ
rāvaṇam
r̥ddʰatejasaṃ
tad
uddʰataṃ
rāvaṇam
r̥ddʰa-tejasaṃ
tad
uddʰataṃ
rāvaṇam
r̥ddʰa-tejasaṃ
/
{Gem}
Halfverse: b
pravr̥ddʰadarpaṃ
tridaśeśvaradviṣam
pravr̥ddʰadarpaṃ
tridaśeśvaradviṣam
pravr̥ddʰa-darpaṃ
tridaśa
_īśvara-dviṣam
pravr̥ddʰa-darpaṃ
tridaśa
_īśvara-dviṣam
/
{Gem}
Halfverse: c
virāvaṇaṃ
sādʰu
tapasvikaṇṭakaṃ
virāvaṇaṃ
sādʰu
tapasvikaṇṭakaṃ
virāvaṇaṃ
sādʰu
tapasvi-kaṇṭakaṃ
virāvaṇaṃ
sādʰu
tapasvi-kaṇṭakaṃ
/
{Gem}
Halfverse: d
tapasvinām
uddʰara
taṃ
bʰayāvaham
tapasvinām
uddʰara
taṃ
bʰayāvaham
tapasvinām
uddʰara
taṃ
bʰaya
_āvaham
tapasvinām
uddʰara
taṃ
bʰaya
_āvaham
/21/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.