TITUS
Ramayana
Part No. 15
Chapter: 15
Adhyāya
15
Verse: 1
Halfverse: a
tato
nārāyaṇo
viṣṇur
niyuktaḥ
surasattamaiḥ
tato
nārāyaṇo
viṣṇur
niyuktaḥ
sura-sattamaiḥ
/
Halfverse: c
jānann
api
surān
evaṃ
ślakṣṇaṃ
vacanam
abravīt
jānann
api
surān
evaṃ
ślakṣṇaṃ
vacanam
abravīt
/1/
Verse: 2
Halfverse: a
upāyaḥ
ko
vadʰe
tasya
rākṣasādʰipateḥ
surāḥ
upāyaḥ
ko
vadʰe
tasya
rākṣasa
_adʰipateḥ
surāḥ
/
Halfverse: c
yam
ahaṃ
taṃ
samāstʰāya
nihanyām
r̥ṣikaṇṭakam
yam
ahaṃ
taṃ
samāstʰāya
nihanyām
r̥ṣi-kaṇṭakam
/2/
Verse: 3
Halfverse: a
evam
uktāḥ
surāḥ
sarve
pratyūcur
viṣṇum
avyayam
evam
uktāḥ
surāḥ
sarve
pratyūcur
viṣṇum
avyayam
/
Halfverse: c
mānuṣīṃ
tanum
āstʰāya
rāvaṇaṃ
jahi
saṃyuge
mānuṣīṃ
tanum
āstʰāya
rāvaṇaṃ
jahi
saṃyuge
/3/
Verse: 4
Halfverse: a
sa
hi
tepe
tapas
tīvraṃ
dīrgʰakālam
ariṃdama
sa
hi
tepe
tapas
tīvraṃ
dīrgʰa-kālam
ariṃdama
/
Halfverse: c
yena
tuṣṭo
'bʰavad
brahmā
lokakr̥l
lokapūjitaḥ
yena
tuṣṭo
_abʰavad
brahmā
lokakr̥l
loka-pūjitaḥ
/4/
Verse: 5
Halfverse: a
saṃtuṣṭaḥ
pradadau
tasmai
rākṣasāya
varaṃ
prabʰuḥ
saṃtuṣṭaḥ
pradadau
tasmai
rākṣasāya
varaṃ
prabʰuḥ
/
Halfverse: c
nānāvidʰebʰyo
bʰūtebʰyo
bʰayaṃ
nānyatra
mānuṣāt
nānā-vidʰebʰyo
bʰūtebʰyo
bʰayaṃ
na
_anyatra
mānuṣāt
/5/
Verse: 6
Halfverse: a
avajñātāḥ
purā
tena
varadānena
mānavāḥ
avajñātāḥ
purā
tena
vara-dānena
mānavāḥ
/
Halfverse: c
tasmāt
tasya
vadʰo
dr̥ṣṭo
mānuṣebʰyaḥ
paraṃtapa
tasmāt
tasya
vadʰo
dr̥ṣṭo
mānuṣebʰyaḥ
paraṃtapa
/6/
Verse: 7
Halfverse: a
ity
etad
vacanaṃ
śrutvā
surāṇāṃ
viṣṇur
ātmavān
ity
etad
vacanaṃ
śrutvā
surāṇāṃ
viṣṇur
ātmavān
/
Halfverse: c
pitaraṃ
rocayām
āsa
tadā
daśaratʰaṃ
nr̥pam
pitaraṃ
rocayām
āsa
tadā
daśaratʰaṃ
nr̥pam
/7/
Verse: 8
Halfverse: a
sa
cāpy
aputro
nr̥patis
tasmin
kāle
mahādyutiḥ
sa
ca
_apy
aputro
nr̥-patis
tasmin
kāle
mahā-dyutiḥ
/
Halfverse: c
ayajat
putriyām
iṣṭiṃ
putrepsur
arisūdanaḥ
ayajat
putriyām
iṣṭiṃ
putra
_īpsur
ari-sūdanaḥ
/8/
Verse: 9
Halfverse: a
tato
vai
yajamānasya
pāvakād
atulaprabʰam
tato
vai
yajamānasya
pāvakād
atula-prabʰam
/
Halfverse: c
prādurbʰūtaṃ
mahad
bʰūtaṃ
mahāvīryaṃ
mahābalam
prādur-bʰūtaṃ
mahad
bʰūtaṃ
mahā-vīryaṃ
mahā-balam
/9/
Verse: 10
Halfverse: a
kr̥ṣṇaṃ
raktāmbaradʰaraṃ
raktāsyaṃ
dundubʰisvanam
kr̥ṣṇaṃ
rakta
_ambara-dʰaraṃ
rakta
_āsyaṃ
dundubʰi-svanam
/
Halfverse: c
snigdʰaharyakṣatanujaśmaśrupravaramūrdʰajam
snigdʰa-hary-akṣa-tanuja-śmaśru-pravara-mūrdʰajam
/10/
Verse: 11
Halfverse: a
śubʰalakṣaṇasaṃpannaṃ
divyābʰaraṇabʰūṣitam
śubʰa-lakṣaṇa-saṃpannaṃ
divya
_ābʰaraṇa-bʰūṣitam
/
Halfverse: c
śailaśr̥ṅgasamutsedʰaṃ
dr̥ptaśārdūlavikramam
śaila-śr̥ṅga-samutsedʰaṃ
dr̥pta-śārdūla-vikramam
/11/
Verse: 12
Halfverse: a
divākarasamākāraṃ
dīptānalaśikʰopamam
divā-kara-sama
_ākāraṃ
dīpta
_anala-śikʰa
_upamam
/
Halfverse: c
taptajāmbūnadamayīṃ
rājatāntapariccʰadām
tapta-jāmbūnadamayīṃ
rājata
_anta-pariccʰadām
/12/
{!}
Verse: 13
Halfverse: a
divyapāyasasaṃpūrṇāṃ
pātrīṃ
patnīm
iva
priyām
divya-pāyasa-saṃpūrṇāṃ
pātrīṃ
patnīm
iva
priyām
/
Halfverse: c
pragr̥hya
vipulāṃ
dorbʰyāṃ
svayaṃ
māyāmayīm
iva
pragr̥hya
vipulāṃ
dorbʰyāṃ
svayaṃ
māyāmayīm
iva
/13/
Verse: 14
Halfverse: a
samavekṣyābravīd
vākyam
idaṃ
daśaratʰaṃ
nr̥pam
samavekṣya
_abravīd
vākyam
idaṃ
daśaratʰaṃ
nr̥pam
/
Halfverse: c
prājāpatyaṃ
naraṃ
viddʰi
mām
ihābʰyāgataṃ
nr̥pa
prājāpatyaṃ
naraṃ
viddʰi
mām
iha
_abʰyāgataṃ
nr̥pa
/14/
Verse: 15
Halfverse: a
tataḥ
paraṃ
tadā
rājā
pratyuvāca
kr̥tāñjaliḥ
tataḥ
paraṃ
tadā
rājā
pratyuvāca
kr̥ta
_añjaliḥ
/
Halfverse: c
bʰagavan
svāgataṃ
te
'stu
kim
ahaṃ
karavāṇi
te
bʰagavan
svāgataṃ
te
_astu
kim
ahaṃ
karavāṇi
te
/15/
Verse: 16
Halfverse: a
atʰo
punar
idaṃ
vākyaṃ
prājāpatyo
naro
'bravīt
atʰo
punar
idaṃ
vākyaṃ
prājāpatyo
naro
_abravīt
/
Halfverse: c
rājann
arcayatā
devān
adya
prāptam
idaṃ
tvayā
rājann
arcayatā
devān
adya
prāptam
idaṃ
tvayā
/16/
Verse: 17
Halfverse: a
idaṃ
tu
naraśārdūla
pāyasaṃ
devanirmitam
idaṃ
tu
nara-śārdūla
pāyasaṃ
deva-nirmitam
/
Halfverse: c
prajākaraṃ
gr̥hāṇa
tvaṃ
dʰanyam
ārogyavardʰanam
prajā-karaṃ
gr̥hāṇa
tvaṃ
dʰanyam
ārogya-vardʰanam
/17/
Verse: 18
Halfverse: a
bʰāryāṇām
anurūpāṇām
aśnīteti
prayaccʰa
vai
bʰāryāṇām
anurūpāṇām
aśnīta
_iti
prayaccʰa
vai
/
Halfverse: c
tāsu
tvaṃ
lapsyase
putrān
yadartʰaṃ
yajase
nr̥pa
tāsu
tvaṃ
lapsyase
putrān
yad-artʰaṃ
yajase
nr̥pa
/18/
Verse: 19
Halfverse: a
tatʰeti
nr̥patiḥ
prītaḥ
śirasā
pratigr̥hyatām
tatʰā
_iti
nr̥patiḥ
prītaḥ
śirasā
pratigr̥hyatām
/
Halfverse: c
pātrīṃ
devānnasaṃpūrṇāṃ
devadattāṃ
hiraṇmayīm
pātrīṃ
deva
_anna-saṃpūrṇāṃ
deva-dattāṃ
hiraṇmayīm
/19/
Verse: 20
Halfverse: a
abʰivādya
ca
tad
bʰūtam
adbʰutaṃ
priyadarśanam
abʰivādya
ca
tad
bʰūtam
adbʰutaṃ
priya-darśanam
/
Halfverse: c
mudā
paramayā
yuktaś
cakārābʰipradakṣiṇam
mudā
paramayā
yuktaś
cakāra
_abʰipradakṣiṇam
/20/
Verse: 21
Halfverse: a
tato
daśaratʰaḥ
prāpya
pāyasaṃ
devanirmitam
tato
daśaratʰaḥ
prāpya
pāyasaṃ
deva-nirmitam
/
Halfverse: c
babʰūva
paramaprītaḥ
prāpya
vittam
ivādʰanaḥ
babʰūva
parama-prītaḥ
prāpya
vittam
iva
_adʰanaḥ
/21/
Verse: 22
Halfverse: a
tatas
tad
adbʰutaprakʰyaṃ
bʰūtaṃ
paramabʰāsvaram
tatas
tad
adbʰuta-prakʰyaṃ
bʰūtaṃ
parama-bʰāsvaram
/
Halfverse: c
saṃvartayitvā
tat
karma
tatraivāntaradʰīyata
saṃvartayitvā
tat
karma
tatra
_eva
_antar-adʰīyata
/22/
Verse: 23
Halfverse: a
harṣaraśmibʰir
udyotaṃ
tasyāntaḥpuram
ābabʰau
harṣa-raśmibʰir
udyotaṃ
tasya
_antaḥ-puram
ābabʰau
/
{uddyotam
?}
Halfverse: c
śāradasyābʰirāmasya
candrasyeva
nabʰo'ṃśubʰiḥ
śāradasya
_abʰirāmasya
candrasya
_iva
nabʰo
_aṃśubʰiḥ
/23/
Verse: 24
Halfverse: a
so
'ntaḥpuraṃ
praviśyaiva
kausalyām
idam
abravīt
so
_antaḥ-puraṃ
praviśya
_eva
kausalyām
idam
abravīt
/
Halfverse: c
pāyasaṃ
pratigr̥hṇīṣva
putrīyaṃ
tv
idam
ātmanaḥ
pāyasaṃ
pratigr̥hṇīṣva
putrīyaṃ
tv
idam
ātmanaḥ
/24/
Verse: 25
Halfverse: a
kausalyāyai
narapatiḥ
pāyasārdʰaṃ
dadau
tadā
kausalyāyai
nara-patiḥ
pāyasa
_ardʰaṃ
dadau
tadā
/
Halfverse: c
ardʰād
ardʰaṃ
dadau
cāpi
sumitrāyai
narādʰipaḥ
ardʰād
ardʰaṃ
dadau
ca
_api
sumitrāyai
nara
_adʰipaḥ
/25/
Verse: 26
Halfverse: a
kaikeyyai
cāvaśiṣṭārdʰaṃ
dadau
putrārtʰakāraṇāt
kaikeyyai
ca
_avaśiṣṭa
_ardʰaṃ
dadau
putra
_artʰa-kāraṇāt
/
Halfverse: c
pradadau
cāvaśiṣṭārdʰaṃ
pāyasasyāmr̥topamam
pradadau
ca
_avaśiṣṭa
_ardʰaṃ
pāyasasya
_amr̥ta
_upamam
/26/
Verse: 27
Halfverse: a
anucintya
sumitrāyai
punar
eva
mahīpatiḥ
anucintya
sumitrāyai
punar
eva
mahī-patiḥ
/
Halfverse: c
evaṃ
tāsāṃ
dadau
rājā
bʰāryāṇāṃ
pāyasaṃ
pr̥tʰak
evaṃ
tāsāṃ
dadau
rājā
bʰāryāṇāṃ
pāyasaṃ
pr̥tʰak
/27/
Verse: 28
Halfverse: a
tās
tv
etat
pāyasaṃ
prāpya
narendrasyottamāḥ
striyaḥ
tās
tv
etat
pāyasaṃ
prāpya
nara
_indrasya
_uttamāḥ
striyaḥ
/
Halfverse: c
saṃmānaṃ
menire
sarvāḥ
praharṣoditacetasaḥ
saṃmānaṃ
menire
sarvāḥ
praharṣa
_udita-cetasaḥ
/28/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.