TITUS
Ramayana
Part No. 15
Previous part

Chapter: 15 
Adhyāya 15


Verse: 1 
Halfverse: a    tato nārāyaṇo viṣṇur   niyuktaḥ surasattamaiḥ
   
tato nārāyaṇo viṣṇur   niyuktaḥ sura-sattamaiḥ /
Halfverse: c    
jānann api surān evaṃ   ślakṣṇaṃ vacanam abravīt
   
jānann api surān evaṃ   ślakṣṇaṃ vacanam abravīt /1/

Verse: 2 
Halfverse: a    
upāyaḥ ko vadʰe tasya   rākṣasādʰipateḥ surāḥ
   
upāyaḥ ko vadʰe tasya   rākṣasa_adʰipateḥ surāḥ /
Halfverse: c    
yam ahaṃ taṃ samāstʰāya   nihanyām r̥ṣikaṇṭakam
   
yam ahaṃ taṃ samāstʰāya   nihanyām r̥ṣi-kaṇṭakam /2/

Verse: 3 
Halfverse: a    
evam uktāḥ surāḥ sarve   pratyūcur viṣṇum avyayam
   
evam uktāḥ surāḥ sarve   pratyūcur viṣṇum avyayam /
Halfverse: c    
mānuṣīṃ tanum āstʰāya   rāvaṇaṃ jahi saṃyuge
   
mānuṣīṃ tanum āstʰāya   rāvaṇaṃ jahi saṃyuge /3/

Verse: 4 
Halfverse: a    
sa hi tepe tapas tīvraṃ   dīrgʰakālam ariṃdama
   
sa hi tepe tapas tīvraṃ   dīrgʰa-kālam ariṃdama /
Halfverse: c    
yena tuṣṭo 'bʰavad brahmā   lokakr̥l lokapūjitaḥ
   
yena tuṣṭo_abʰavad brahmā   lokakr̥l loka-pūjitaḥ /4/

Verse: 5 
Halfverse: a    
saṃtuṣṭaḥ pradadau tasmai   rākṣasāya varaṃ prabʰuḥ
   
saṃtuṣṭaḥ pradadau tasmai   rākṣasāya varaṃ prabʰuḥ /
Halfverse: c    
nānāvidʰebʰyo bʰūtebʰyo   bʰayaṃ nānyatra mānuṣāt
   
nānā-vidʰebʰyo bʰūtebʰyo   bʰayaṃ na_anyatra mānuṣāt /5/

Verse: 6 
Halfverse: a    
avajñātāḥ purā tena   varadānena mānavāḥ
   
avajñātāḥ purā tena   vara-dānena mānavāḥ /
Halfverse: c    
tasmāt tasya vadʰo dr̥ṣṭo   mānuṣebʰyaḥ paraṃtapa
   
tasmāt tasya vadʰo dr̥ṣṭo   mānuṣebʰyaḥ paraṃtapa /6/

Verse: 7 
Halfverse: a    
ity etad vacanaṃ śrutvā   surāṇāṃ viṣṇur ātmavān
   
ity etad vacanaṃ śrutvā   surāṇāṃ viṣṇur ātmavān /
Halfverse: c    
pitaraṃ rocayām āsa   tadā daśaratʰaṃ nr̥pam
   
pitaraṃ rocayām āsa   tadā daśaratʰaṃ nr̥pam /7/

Verse: 8 
Halfverse: a    
sa cāpy aputro nr̥patis   tasmin kāle mahādyutiḥ
   
sa ca_apy aputro nr̥-patis   tasmin kāle mahā-dyutiḥ /
Halfverse: c    
ayajat putriyām iṣṭiṃ   putrepsur arisūdanaḥ
   
ayajat putriyām iṣṭiṃ   putra_īpsur ari-sūdanaḥ /8/

Verse: 9 
Halfverse: a    
tato vai yajamānasya   pāvakād atulaprabʰam
   
tato vai yajamānasya   pāvakād atula-prabʰam /
Halfverse: c    
prādurbʰūtaṃ mahad bʰūtaṃ   mahāvīryaṃ mahābalam
   
prādur-bʰūtaṃ mahad bʰūtaṃ   mahā-vīryaṃ mahā-balam /9/

Verse: 10 
Halfverse: a    
kr̥ṣṇaṃ raktāmbaradʰaraṃ   raktāsyaṃ dundubʰisvanam
   
kr̥ṣṇaṃ rakta_ambara-dʰaraṃ   rakta_āsyaṃ dundubʰi-svanam /
Halfverse: c    
snigdʰaharyakṣatanujaśmaśrupravaramūrdʰajam
   
snigdʰa-hary-akṣa-tanuja-śmaśru-pravara-mūrdʰajam /10/

Verse: 11 
Halfverse: a    
śubʰalakṣaṇasaṃpannaṃ   divyābʰaraṇabʰūṣitam
   
śubʰa-lakṣaṇa-saṃpannaṃ   divya_ābʰaraṇa-bʰūṣitam /
Halfverse: c    
śailaśr̥ṅgasamutsedʰaṃ   dr̥ptaśārdūlavikramam
   
śaila-śr̥ṅga-samutsedʰaṃ   dr̥pta-śārdūla-vikramam /11/

Verse: 12 
Halfverse: a    
divākarasamākāraṃ   dīptānalaśikʰopamam
   
divā-kara-sama_ākāraṃ   dīpta_anala-śikʰa_upamam /
Halfverse: c    
taptajāmbūnadamayīṃ   rājatāntapariccʰadām
   
tapta-jāmbūnadamayīṃ   rājata_anta-pariccʰadām /12/ {!}

Verse: 13 
Halfverse: a    
divyapāyasasaṃpūrṇāṃ   pātrīṃ patnīm iva priyām
   
divya-pāyasa-saṃpūrṇāṃ   pātrīṃ patnīm iva priyām /
Halfverse: c    
pragr̥hya vipulāṃ dorbʰyāṃ   svayaṃ māyāmayīm iva
   
pragr̥hya vipulāṃ dorbʰyāṃ   svayaṃ māyāmayīm iva /13/

Verse: 14 
Halfverse: a    
samavekṣyābravīd vākyam   idaṃ daśaratʰaṃ nr̥pam
   
samavekṣya_abravīd vākyam   idaṃ daśaratʰaṃ nr̥pam /
Halfverse: c    
prājāpatyaṃ naraṃ viddʰi   mām ihābʰyāgataṃ nr̥pa
   
prājāpatyaṃ naraṃ viddʰi   mām iha_abʰyāgataṃ nr̥pa /14/

Verse: 15 
Halfverse: a    
tataḥ paraṃ tadā rājā   pratyuvāca kr̥tāñjaliḥ
   
tataḥ paraṃ tadā rājā   pratyuvāca kr̥ta_añjaliḥ /
Halfverse: c    
bʰagavan svāgataṃ te 'stu   kim ahaṃ karavāṇi te
   
bʰagavan svāgataṃ te_astu   kim ahaṃ karavāṇi te /15/

Verse: 16 
Halfverse: a    
atʰo punar idaṃ vākyaṃ   prājāpatyo naro 'bravīt
   
atʰo punar idaṃ vākyaṃ   prājāpatyo naro_abravīt /
Halfverse: c    
rājann arcayatā devān   adya prāptam idaṃ tvayā
   
rājann arcayatā devān   adya prāptam idaṃ tvayā /16/

Verse: 17 
Halfverse: a    
idaṃ tu naraśārdūla   pāyasaṃ devanirmitam
   
idaṃ tu nara-śārdūla   pāyasaṃ deva-nirmitam /
Halfverse: c    
prajākaraṃ gr̥hāṇa tvaṃ   dʰanyam ārogyavardʰanam
   
prajā-karaṃ gr̥hāṇa tvaṃ   dʰanyam ārogya-vardʰanam /17/

Verse: 18 
Halfverse: a    
bʰāryāṇām anurūpāṇām   aśnīteti prayaccʰa vai
   
bʰāryāṇām anurūpāṇām   aśnīta_iti prayaccʰa vai /
Halfverse: c    
tāsu tvaṃ lapsyase putrān   yadartʰaṃ yajase nr̥pa
   
tāsu tvaṃ lapsyase putrān   yad-artʰaṃ yajase nr̥pa /18/

Verse: 19 
Halfverse: a    
tatʰeti nr̥patiḥ prītaḥ   śirasā pratigr̥hyatām
   
tatʰā_iti nr̥patiḥ prītaḥ   śirasā pratigr̥hyatām /
Halfverse: c    
pātrīṃ devānnasaṃpūrṇāṃ   devadattāṃ hiraṇmayīm
   
pātrīṃ deva_anna-saṃpūrṇāṃ   deva-dattāṃ hiraṇmayīm /19/

Verse: 20 
Halfverse: a    
abʰivādya ca tad bʰūtam   adbʰutaṃ priyadarśanam
   
abʰivādya ca tad bʰūtam   adbʰutaṃ priya-darśanam /
Halfverse: c    
mudā paramayā yuktaś   cakārābʰipradakṣiṇam
   
mudā paramayā yuktaś   cakāra_abʰipradakṣiṇam /20/

Verse: 21 
Halfverse: a    
tato daśaratʰaḥ prāpya   pāyasaṃ devanirmitam
   
tato daśaratʰaḥ prāpya   pāyasaṃ deva-nirmitam /
Halfverse: c    
babʰūva paramaprītaḥ   prāpya vittam ivādʰanaḥ
   
babʰūva parama-prītaḥ   prāpya vittam iva_adʰanaḥ /21/

Verse: 22 
Halfverse: a    
tatas tad adbʰutaprakʰyaṃ   bʰūtaṃ paramabʰāsvaram
   
tatas tad adbʰuta-prakʰyaṃ   bʰūtaṃ parama-bʰāsvaram /
Halfverse: c    
saṃvartayitvā tat karma   tatraivāntaradʰīyata
   
saṃvartayitvā tat karma   tatra_eva_antar-adʰīyata /22/

Verse: 23 
Halfverse: a    
harṣaraśmibʰir udyotaṃ   tasyāntaḥpuram ābabʰau
   
harṣa-raśmibʰir udyotaṃ   tasya_antaḥ-puram ābabʰau / {uddyotam?}
Halfverse: c    
śāradasyābʰirāmasya   candrasyeva nabʰo'ṃśubʰiḥ
   
śāradasya_abʰirāmasya   candrasya_iva nabʰo_aṃśubʰiḥ /23/

Verse: 24 
Halfverse: a    
so 'ntaḥpuraṃ praviśyaiva   kausalyām idam abravīt
   
so_antaḥ-puraṃ praviśya_eva   kausalyām idam abravīt /
Halfverse: c    
pāyasaṃ pratigr̥hṇīṣva   putrīyaṃ tv idam ātmanaḥ
   
pāyasaṃ pratigr̥hṇīṣva   putrīyaṃ tv idam ātmanaḥ /24/

Verse: 25 
Halfverse: a    
kausalyāyai narapatiḥ   pāyasārdʰaṃ dadau tadā
   
kausalyāyai nara-patiḥ   pāyasa_ardʰaṃ dadau tadā /
Halfverse: c    
ardʰād ardʰaṃ dadau cāpi   sumitrāyai narādʰipaḥ
   
ardʰād ardʰaṃ dadau ca_api   sumitrāyai nara_adʰipaḥ /25/

Verse: 26 
Halfverse: a    
kaikeyyai cāvaśiṣṭārdʰaṃ   dadau putrārtʰakāraṇāt
   
kaikeyyai ca_avaśiṣṭa_ardʰaṃ   dadau putra_artʰa-kāraṇāt /
Halfverse: c    
pradadau cāvaśiṣṭārdʰaṃ   pāyasasyāmr̥topamam
   
pradadau ca_avaśiṣṭa_ardʰaṃ   pāyasasya_amr̥ta_upamam /26/

Verse: 27 
Halfverse: a    
anucintya sumitrāyai   punar eva mahīpatiḥ
   
anucintya sumitrāyai   punar eva mahī-patiḥ /
Halfverse: c    
evaṃ tāsāṃ dadau rājā   bʰāryāṇāṃ pāyasaṃ pr̥tʰak
   
evaṃ tāsāṃ dadau rājā   bʰāryāṇāṃ pāyasaṃ pr̥tʰak /27/

Verse: 28 
Halfverse: a    
tās tv etat pāyasaṃ prāpya   narendrasyottamāḥ striyaḥ
   
tās tv etat pāyasaṃ prāpya   nara_indrasya_uttamāḥ striyaḥ /
Halfverse: c    
saṃmānaṃ menire sarvāḥ   praharṣoditacetasaḥ
   
saṃmānaṃ menire sarvāḥ   praharṣa_udita-cetasaḥ /28/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.