TITUS
Ramayana
Part No. 16
Previous part

Chapter: 16 
Adhyāya 16


Verse: 1 
Halfverse: a    putratvaṃ tu gate viṣṇau   rājñas tasya mahātmanaḥ
   
putratvaṃ tu gate viṣṇau   rājñas tasya mahātmanaḥ /
Halfverse: c    
uvāca devatāḥ sarvāḥ   svayambʰūr bʰagavān idam
   
uvāca devatāḥ sarvāḥ   svayambʰūr bʰagavān idam /1/

Verse: 2 
Halfverse: a    
satyasaṃdʰasya vīrasya   sarveṣāṃ no hitaiṣiṇaḥ
   
satya-saṃdʰasya vīrasya   sarveṣāṃ no hita_eṣiṇaḥ /
Halfverse: c    
viṣṇoḥ sahāyān balinaḥ   sr̥jadʰvaṃ kāmarūpiṇaḥ
   
viṣṇoḥ sahāyān balinaḥ   sr̥jadʰvaṃ kāma-rūpiṇaḥ /2/

Verse: 3 
Halfverse: a    
māyāvidaś ca śūrāṃś ca   vāyuvegasamāñjave
   
māyāvidaś ca śūrāṃś ca   vāyu-vega-sama_añjave / {?}
Halfverse: c    
nayajñān buddʰisaṃpannān   viṣṇutulyaparākramān
   
nayajñān buddʰi-saṃpannān   viṣṇu-tulya-parākramān /3/

Verse: 4 
Halfverse: a    
asaṃhāryān upāyajñān   divyasaṃhananānvitān
   
asaṃhāryān upāyajñān   divya-saṃhanana_anvitān /
Halfverse: c    
sarvāstraguṇasaṃpannān   amr̥taprāśanān iva
   
sarva_astra-guṇa-saṃpannān   amr̥ta-prāśanān iva /4/

Verse: 5 
Halfverse: a    
apsaraḥsu ca mukʰyāsu   gandʰarvīṇāṃ tanūṣu ca
   
apsaraḥsu ca mukʰyāsu   gandʰarvīṇāṃ tanūṣu ca /
Halfverse: c    
yakṣapannagakanyāsu   r̥ṣkavidyādʰarīṣu ca
   
yakṣa-pannaga-kanyāsu   r̥ṣka-vidyā-dʰarīṣu ca /5/

Verse: 6 
Halfverse: a    
kiṃnarīṇāṃ ca gātreṣu   vānarīṇāṃ tanūṣu ca
   
kiṃnarīṇāṃ ca gātreṣu   vānarīṇāṃ tanūṣu ca /
Halfverse: c    
sr̥jadʰvaṃ harirūpeṇa   putrāṃs tulyaparākramān
   
sr̥jadʰvaṃ hari-rūpeṇa   putrāṃs tulya-parākramān /6/

Verse: 7 
Halfverse: a    
te tatʰoktā bʰagavatā   tat pratiśrutya śāsanam
   
te tatʰā_uktā bʰagavatā   tat pratiśrutya śāsanam /
Halfverse: c    
janayām āsur evaṃ te   putrān vānararūpiṇaḥ
   
janayām āsur evaṃ te   putrān vānara-rūpiṇaḥ /7/

Verse: 8 
Halfverse: a    
r̥ṣayaś ca mahātmānaḥ   siddʰavidyādʰaroragāḥ
   
r̥ṣayaś ca mahātmānaḥ   siddʰa-vidyā-dʰara_uragāḥ /
Halfverse: c    
cāraṇāś ca sutān vīrān   sasr̥jur vanacāriṇaḥ
   
cāraṇāś ca sutān vīrān   sasr̥jur vana-cāriṇaḥ /8/

Verse: 9 
Halfverse: a    
te sr̥ṣṭā bahusāhasrā   daśagrīvavadʰodyatāḥ
   
te sr̥ṣṭā bahu-sāhasrā   daśagrīva-vadʰa_udyatāḥ /
Halfverse: c    
aprameyabalā vīrā   vikrāntāḥ kāmarūpiṇaḥ
   
aprameya-balā vīrā   vikrāntāḥ kāma-rūpiṇaḥ /9/

Verse: 10 
Halfverse: a    
te gajācalasaṃkāśā   vapuṣmanto mahābalāḥ
   
te gaja_acala-saṃkāśā   vapuṣmanto mahā-balāḥ /
Halfverse: c    
r̥kṣavānaragopuccʰāḥ   kṣipram evābʰijajñire
   
r̥kṣa-vānara-go-puccʰāḥ   kṣipram eva_abʰijajñire /10/

Verse: 11 
Halfverse: a    
yasya devasya yad rūpaṃ   veṣo yaś ca parākramaḥ
   
yasya devasya yad rūpaṃ   veṣo yaś ca parākramaḥ /
Halfverse: c    
ajāyata samastena   tasya tasya sutaḥ pr̥tʰak
   
ajāyata samastena   tasya tasya sutaḥ pr̥tʰak /11/

Verse: 12 
Halfverse: a    
golāṅgūlīṣu cotpannāḥ   ke cit saṃmatavikramāḥ
   
go-lāṅgūlīṣu ca_utpannāḥ   kecit saṃmata-vikramāḥ /
Halfverse: c    
r̥kṣīṣu ca tatʰā jātā   vānarāḥ kiṃnarīṣu ca
   
r̥kṣīṣu ca tatʰā jātā   vānarāḥ kiṃnarīṣu ca /12/

Verse: 13 
Halfverse: a    
śilāpraharaṇāḥ sarve   sarve pādapayodʰinaḥ
   
śilā-praharaṇāḥ sarve   sarve pādapa-yodʰinaḥ /
Halfverse: c    
nakʰadaṃṣṭrāyudʰāḥ sarve   sarve sarvāstrakovidāḥ
   
nakʰa-daṃṣṭra_āyudʰāḥ sarve   sarve sarva_astra-kovidāḥ /13/

Verse: 14 
Halfverse: a    
vicālayeyuḥ śailendrān   bʰedayeyuḥ stʰirān drumān
   
vicālayeyuḥ śaila_indrān   bʰedayeyuḥ stʰirān drumān /
Halfverse: c    
kṣobʰayeyuś ca vegena   samudraṃ saritāṃ patim
   
kṣobʰayeyuś ca vegena   samudraṃ saritāṃ patim /14/

Verse: 15 
Halfverse: a    
dārayeyuḥ kṣitiṃ padbʰyām   āplaveyur mahārṇavam
   
dārayeyuḥ kṣitiṃ padbʰyām   āplaveyur mahā_arṇavam /
Halfverse: c    
nabʰastalaṃ viśeyuś ca   gr̥hṇīyur api toyadān
   
nabʰas-talaṃ viśeyuś ca   gr̥hṇīyur api toyadān /15/

Verse: 16 
Halfverse: a    
gr̥hṇīyur api mātaṅgān   mattān pravrajato vane
   
gr̥hṇīyur api mātaṅgān   mattān pravrajato vane /
Halfverse: c    
nardamānāṃś ca nādena   pātayeyur vihaṃgamān
   
nardamānāṃś ca nādena   pātayeyur vihaṃgamān /16/

Verse: 17 
Halfverse: a    
īdr̥śānāṃ prasūtāni   harīṇāṃ kāmarūpimām
   
īdr̥śānāṃ prasūtāni   harīṇāṃ kāma-rūpimām /
Halfverse: c    
śataṃ śatasahasrāṇi   yūtʰapānāṃ mahātmanām
   
śataṃ śata-sahasrāṇi   yūtʰapānāṃ mahātmanām /
Halfverse: e    
babʰūvur yūtʰapaśreṣṭʰā   vīrāṃś cājanayan harīn
   
babʰūvur yūtʰapa-śreṣṭʰā   vīrāṃś ca_ajanayan harīn /17/

Verse: 18 
Halfverse: a    
anye r̥kṣavataḥ prastʰān   upatastʰuḥ sahasraśaḥ
   
anye r̥kṣavataḥ prastʰān   upatastʰuḥ sahasraśaḥ /
Halfverse: c    
anye nānāvidʰāñ śailān   kānanāni ca bʰejire
   
anye nānā-vidʰān śailān   kānanāni ca bʰejire /18/

Verse: 19 
Halfverse: a    
sūryaputraṃ ca sugrīvaṃ   śakraputraṃ ca vālinam
   
sūrya-putraṃ ca sugrīvaṃ   śakra-putraṃ ca vālinam /
Halfverse: c    
bʰrātarāv upatastʰus te   sarva eva harīśvarāḥ
   
bʰrātarāv upatastʰus te   sarva eva hari_īśvarāḥ /19/

Verse: 20 


Halfverse: a    
tair megʰavr̥ndācalatulyakāyair    tair megʰavr̥ndācalatulyakāyair
   
tair megʰa-vr̥nda_acala-tulya-kāyair    tair megʰa-vr̥nda_acala-tulya-kāyair / {Gem}
Halfverse: b    
mahābalair vānarayūtʰapālaiḥ    mahābalair vānarayūtʰapālaiḥ
   
mahā-balair vānara-yūtʰa-pālaiḥ    mahā-balair vānara-yūtʰa-pālaiḥ / {Gem}
Halfverse: c    
babʰūva bʰūr bʰīmaśarīrarūpaiḥ    babʰūva bʰūr bʰīmaśarīrarūpaiḥ
   
babʰūva bʰūr bʰīma-śarīra-rūpaiḥ    babʰūva bʰūr bʰīma-śarīra-rūpaiḥ / {Gem}
Halfverse: d    
samāvr̥tā rāmasahāyahetoḥ    samāvr̥tā rāmasahāyahetoḥ
   
samāvr̥tā rāma-sahāya-hetoḥ    samāvr̥tā rāma-sahāya-hetoḥ /20/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.