TITUS
Ramayana
Part No. 16
Chapter: 16
Adhyāya
16
Verse: 1
Halfverse: a
putratvaṃ
tu
gate
viṣṇau
rājñas
tasya
mahātmanaḥ
putratvaṃ
tu
gate
viṣṇau
rājñas
tasya
mahātmanaḥ
/
Halfverse: c
uvāca
devatāḥ
sarvāḥ
svayambʰūr
bʰagavān
idam
uvāca
devatāḥ
sarvāḥ
svayambʰūr
bʰagavān
idam
/1/
Verse: 2
Halfverse: a
satyasaṃdʰasya
vīrasya
sarveṣāṃ
no
hitaiṣiṇaḥ
satya-saṃdʰasya
vīrasya
sarveṣāṃ
no
hita
_eṣiṇaḥ
/
Halfverse: c
viṣṇoḥ
sahāyān
balinaḥ
sr̥jadʰvaṃ
kāmarūpiṇaḥ
viṣṇoḥ
sahāyān
balinaḥ
sr̥jadʰvaṃ
kāma-rūpiṇaḥ
/2/
Verse: 3
Halfverse: a
māyāvidaś
ca
śūrāṃś
ca
vāyuvegasamāñjave
māyāvidaś
ca
śūrāṃś
ca
vāyu-vega-sama
_añjave
/
{?}
Halfverse: c
nayajñān
buddʰisaṃpannān
viṣṇutulyaparākramān
nayajñān
buddʰi-saṃpannān
viṣṇu-tulya-parākramān
/3/
Verse: 4
Halfverse: a
asaṃhāryān
upāyajñān
divyasaṃhananānvitān
asaṃhāryān
upāyajñān
divya-saṃhanana
_anvitān
/
Halfverse: c
sarvāstraguṇasaṃpannān
amr̥taprāśanān
iva
sarva
_astra-guṇa-saṃpannān
amr̥ta-prāśanān
iva
/4/
Verse: 5
Halfverse: a
apsaraḥsu
ca
mukʰyāsu
gandʰarvīṇāṃ
tanūṣu
ca
apsaraḥsu
ca
mukʰyāsu
gandʰarvīṇāṃ
tanūṣu
ca
/
Halfverse: c
yakṣapannagakanyāsu
r̥ṣkavidyādʰarīṣu
ca
yakṣa-pannaga-kanyāsu
r̥ṣka-vidyā-dʰarīṣu
ca
/5/
Verse: 6
Halfverse: a
kiṃnarīṇāṃ
ca
gātreṣu
vānarīṇāṃ
tanūṣu
ca
kiṃnarīṇāṃ
ca
gātreṣu
vānarīṇāṃ
tanūṣu
ca
/
Halfverse: c
sr̥jadʰvaṃ
harirūpeṇa
putrāṃs
tulyaparākramān
sr̥jadʰvaṃ
hari-rūpeṇa
putrāṃs
tulya-parākramān
/6/
Verse: 7
Halfverse: a
te
tatʰoktā
bʰagavatā
tat
pratiśrutya
śāsanam
te
tatʰā
_uktā
bʰagavatā
tat
pratiśrutya
śāsanam
/
Halfverse: c
janayām
āsur
evaṃ
te
putrān
vānararūpiṇaḥ
janayām
āsur
evaṃ
te
putrān
vānara-rūpiṇaḥ
/7/
Verse: 8
Halfverse: a
r̥ṣayaś
ca
mahātmānaḥ
siddʰavidyādʰaroragāḥ
r̥ṣayaś
ca
mahātmānaḥ
siddʰa-vidyā-dʰara
_uragāḥ
/
Halfverse: c
cāraṇāś
ca
sutān
vīrān
sasr̥jur
vanacāriṇaḥ
cāraṇāś
ca
sutān
vīrān
sasr̥jur
vana-cāriṇaḥ
/8/
Verse: 9
Halfverse: a
te
sr̥ṣṭā
bahusāhasrā
daśagrīvavadʰodyatāḥ
te
sr̥ṣṭā
bahu-sāhasrā
daśagrīva-vadʰa
_udyatāḥ
/
Halfverse: c
aprameyabalā
vīrā
vikrāntāḥ
kāmarūpiṇaḥ
aprameya-balā
vīrā
vikrāntāḥ
kāma-rūpiṇaḥ
/9/
Verse: 10
Halfverse: a
te
gajācalasaṃkāśā
vapuṣmanto
mahābalāḥ
te
gaja
_acala-saṃkāśā
vapuṣmanto
mahā-balāḥ
/
Halfverse: c
r̥kṣavānaragopuccʰāḥ
kṣipram
evābʰijajñire
r̥kṣa-vānara-go-puccʰāḥ
kṣipram
eva
_abʰijajñire
/10/
Verse: 11
Halfverse: a
yasya
devasya
yad
rūpaṃ
veṣo
yaś
ca
parākramaḥ
yasya
devasya
yad
rūpaṃ
veṣo
yaś
ca
parākramaḥ
/
Halfverse: c
ajāyata
samastena
tasya
tasya
sutaḥ
pr̥tʰak
ajāyata
samastena
tasya
tasya
sutaḥ
pr̥tʰak
/11/
Verse: 12
Halfverse: a
golāṅgūlīṣu
cotpannāḥ
ke
cit
saṃmatavikramāḥ
go-lāṅgūlīṣu
ca
_utpannāḥ
kecit
saṃmata-vikramāḥ
/
Halfverse: c
r̥kṣīṣu
ca
tatʰā
jātā
vānarāḥ
kiṃnarīṣu
ca
r̥kṣīṣu
ca
tatʰā
jātā
vānarāḥ
kiṃnarīṣu
ca
/12/
Verse: 13
Halfverse: a
śilāpraharaṇāḥ
sarve
sarve
pādapayodʰinaḥ
śilā-praharaṇāḥ
sarve
sarve
pādapa-yodʰinaḥ
/
Halfverse: c
nakʰadaṃṣṭrāyudʰāḥ
sarve
sarve
sarvāstrakovidāḥ
nakʰa-daṃṣṭra
_āyudʰāḥ
sarve
sarve
sarva
_astra-kovidāḥ
/13/
Verse: 14
Halfverse: a
vicālayeyuḥ
śailendrān
bʰedayeyuḥ
stʰirān
drumān
vicālayeyuḥ
śaila
_indrān
bʰedayeyuḥ
stʰirān
drumān
/
Halfverse: c
kṣobʰayeyuś
ca
vegena
samudraṃ
saritāṃ
patim
kṣobʰayeyuś
ca
vegena
samudraṃ
saritāṃ
patim
/14/
Verse: 15
Halfverse: a
dārayeyuḥ
kṣitiṃ
padbʰyām
āplaveyur
mahārṇavam
dārayeyuḥ
kṣitiṃ
padbʰyām
āplaveyur
mahā
_arṇavam
/
Halfverse: c
nabʰastalaṃ
viśeyuś
ca
gr̥hṇīyur
api
toyadān
nabʰas-talaṃ
viśeyuś
ca
gr̥hṇīyur
api
toyadān
/15/
Verse: 16
Halfverse: a
gr̥hṇīyur
api
mātaṅgān
mattān
pravrajato
vane
gr̥hṇīyur
api
mātaṅgān
mattān
pravrajato
vane
/
Halfverse: c
nardamānāṃś
ca
nādena
pātayeyur
vihaṃgamān
nardamānāṃś
ca
nādena
pātayeyur
vihaṃgamān
/16/
Verse: 17
Halfverse: a
īdr̥śānāṃ
prasūtāni
harīṇāṃ
kāmarūpimām
īdr̥śānāṃ
prasūtāni
harīṇāṃ
kāma-rūpimām
/
Halfverse: c
śataṃ
śatasahasrāṇi
yūtʰapānāṃ
mahātmanām
śataṃ
śata-sahasrāṇi
yūtʰapānāṃ
mahātmanām
/
Halfverse: e
babʰūvur
yūtʰapaśreṣṭʰā
vīrāṃś
cājanayan
harīn
babʰūvur
yūtʰapa-śreṣṭʰā
vīrāṃś
ca
_ajanayan
harīn
/17/
Verse: 18
Halfverse: a
anye
r̥kṣavataḥ
prastʰān
upatastʰuḥ
sahasraśaḥ
anye
r̥kṣavataḥ
prastʰān
upatastʰuḥ
sahasraśaḥ
/
Halfverse: c
anye
nānāvidʰāñ
śailān
kānanāni
ca
bʰejire
anye
nānā-vidʰān
śailān
kānanāni
ca
bʰejire
/18/
Verse: 19
Halfverse: a
sūryaputraṃ
ca
sugrīvaṃ
śakraputraṃ
ca
vālinam
sūrya-putraṃ
ca
sugrīvaṃ
śakra-putraṃ
ca
vālinam
/
Halfverse: c
bʰrātarāv
upatastʰus
te
sarva
eva
harīśvarāḥ
bʰrātarāv
upatastʰus
te
sarva
eva
hari
_īśvarāḥ
/19/
Verse: 20
Halfverse: a
tair
megʰavr̥ndācalatulyakāyair
tair
megʰavr̥ndācalatulyakāyair
tair
megʰa-vr̥nda
_acala-tulya-kāyair
tair
megʰa-vr̥nda
_acala-tulya-kāyair
/
{Gem}
Halfverse: b
mahābalair
vānarayūtʰapālaiḥ
mahābalair
vānarayūtʰapālaiḥ
mahā-balair
vānara-yūtʰa-pālaiḥ
mahā-balair
vānara-yūtʰa-pālaiḥ
/
{Gem}
Halfverse: c
babʰūva
bʰūr
bʰīmaśarīrarūpaiḥ
babʰūva
bʰūr
bʰīmaśarīrarūpaiḥ
babʰūva
bʰūr
bʰīma-śarīra-rūpaiḥ
babʰūva
bʰūr
bʰīma-śarīra-rūpaiḥ
/
{Gem}
Halfverse: d
samāvr̥tā
rāmasahāyahetoḥ
samāvr̥tā
rāmasahāyahetoḥ
samāvr̥tā
rāma-sahāya-hetoḥ
samāvr̥tā
rāma-sahāya-hetoḥ
/20/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.