TITUS
Ramayana
Part No. 17
Previous part

Chapter: 17 
Adhyāya 17


Verse: 1 
Halfverse: a    nirvr̥tte tu kratau tasmin   hayamedʰe mahātmanaḥ
   
nirvr̥tte tu kratau tasmin   haya-medʰe mahātmanaḥ /
Halfverse: c    
pratigr̥hya surā bʰāgān   pratijagmur yatʰāgatam
   
pratigr̥hya surā bʰāgān   pratijagmur yatʰā_āgatam /1/

Verse: 2 
Halfverse: a    
samāptadīkṣāniyamaḥ   patnīgaṇasamanvitaḥ
   
samāpta-dīkṣā-niyamaḥ   patnī-gaṇa-samanvitaḥ /
Halfverse: c    
praviveśa purīṃ rājā   sabʰr̥tyabalavāhanaḥ
   
praviveśa purīṃ rājā   sabʰr̥tya-bala-vāhanaḥ /2/

Verse: 3 
Halfverse: a    
yatʰārhaṃ pūjitās tena   rājñā vai pr̥tʰivīśvarāḥ
   
yatʰā_arhaṃ pūjitās tena   rājñā vai pr̥tʰivī_īśvarāḥ /
Halfverse: c    
muditāḥ prayayur deśān   praṇamya munipuṃgavam
   
muditāḥ prayayur deśān   praṇamya muni-puṃgavam /3/

Verse: 4 
Halfverse: a    
gateṣu pr̥tʰivīśeṣu   rājā daśaratʰaḥ punaḥ
   
gateṣu pr̥tʰivī_īśeṣu   rājā daśaratʰaḥ punaḥ /
Halfverse: c    
praviveśa purīṃ śrīmān   puraskr̥tya dvijottamān
   
praviveśa purīṃ śrīmān   puras-kr̥tya dvija_uttamān /4/

Verse: 5 
Halfverse: a    
śāntayā prayayau sārdʰam   r̥ṣyaśr̥ṅgaḥ supūjitaḥ
   
śāntayā prayayau sārdʰam   r̥ṣyaśr̥ṅgaḥ supūjitaḥ /
Halfverse: c    
anvīyamāno rājñātʰa   sānuyātreṇa dʰīmatā
   
anvīyamāno rājñā_atʰa   sānuyātreṇa dʰīmatā /5/

Verse: 6 
Halfverse: a    
kausalyājanayad rāmaṃ   divyalakṣaṇasaṃyutam
   
kausalyā_ajanayad rāmaṃ   divya-lakṣaṇa-saṃyutam /
Halfverse: c    
viṣṇor ardʰaṃ mahābʰāgaṃ   putram ikṣvākunandanam
   
viṣṇor ardʰaṃ mahā-bʰāgaṃ   putram ikṣvāku-nandanam /6/

Verse: 7 
Halfverse: a    
kausalyā śuśubʰe tena   putreṇāmitatejasā
   
kausalyā śuśubʰe tena   putreṇa_amita-tejasā /
Halfverse: c    
yatʰā vareṇa devānām   aditir vajrapāṇinā
   
yatʰā vareṇa devānām   aditir vajra-pāṇinā /7/

Verse: 8 
Halfverse: a    
bʰarato nāma kaikeyyāṃ   jajñe satyaparākramaḥ
   
bʰarato nāma kaikeyyāṃ   jajñe satya-parākramaḥ /
Halfverse: c    
sākṣād viṣṇoś caturbʰāgaḥ   sarvaiḥ samudito guṇaiḥ
   
sākṣād viṣṇoś catur-bʰāgaḥ   sarvaiḥ samudito guṇaiḥ /8/

Verse: 9 
Halfverse: a    
atʰa lakṣmaṇaśatrugʰnau   sumitrājanayat sutau
   
atʰa lakṣmaṇa-śatrugʰnau   sumitrā_ajanayat sutau /
Halfverse: c    
vīrau sarvāstrakuśalau   viṣṇor ardʰasamanvitau
   
vīrau sarva_astra-kuśalau   viṣṇor ardʰa-samanvitau /9/

Verse: 10 
Halfverse: a    
rājñaḥ putrā mahātmānaś   catvāro jajñire pr̥tʰak
   
rājñaḥ putrā mahātmānaś   catvāro jajñire pr̥tʰak /
Halfverse: c    
guṇavanto 'nurūpāś ca   rucyā proṣṭʰapadopamāḥ
   
guṇavanto_anurūpāś ca   rucyā proṣṭʰa-pada_upamāḥ /10/

Verse: 11 
Halfverse: a    
atītyaikādaśāhaṃ tu   nāma karma tatʰākarot
   
atītya_ekādaśa_ahaṃ tu   nāma karma tatʰā_akarot /
Halfverse: c    
jyeṣṭʰaṃ rāmaṃ mahātmānaṃ   bʰarataṃ kaikayīsutam
   
jyeṣṭʰaṃ rāmaṃ mahātmānaṃ   bʰarataṃ kaikayī-sutam /11/

Verse: 12 
Halfverse: a    
saumitriṃ lakṣmaṇam iti   śatrugʰnam aparaṃ tatʰā
   
saumitriṃ lakṣmaṇam iti   śatrugʰnam aparaṃ tatʰā /
Halfverse: c    
vasiṣṭʰaḥ paramaprīto   nāmāni kr̥tavāṃs tadā
   
vasiṣṭʰaḥ parama-prīto   nāmāni kr̥tavāṃs tadā /
Halfverse: e    
teṣāṃ janmakriyādīni   sarvakarmāṇy akārayat
   
teṣāṃ janma-kriyā_ādīni   sarva-karmāṇy akārayat /12/

Verse: 13 
Halfverse: a    
teṣāṃ ketur iva jyeṣṭʰo   rāmo ratikaraḥ pituḥ
   
teṣāṃ ketur iva jyeṣṭʰo   rāmo rati-karaḥ pituḥ /
Halfverse: c    
babʰūva bʰūyo bʰūtānāṃ   svayambʰūr iva saṃmataḥ
   
babʰūva bʰūyo bʰūtānāṃ   svayambʰūr iva saṃmataḥ /13/

Verse: 14 
Halfverse: a    
sarve vedavidaḥ śūrāḥ   sarve lokahite ratāḥ
   
sarve vedavidaḥ śūrāḥ   sarve loka-hite ratāḥ /
Halfverse: c    
sarve jñānopasaṃpannāḥ   sarve samuditā guṇaiḥ
   
sarve jñāna_upasaṃpannāḥ   sarve samuditā guṇaiḥ /14/

Verse: 15 
Halfverse: a    
teṣām api mahātejā   rāmaḥ satyaparākramaḥ
   
teṣām api mahā-tejā   rāmaḥ satya-parākramaḥ /
Halfverse: c    
bālyāt prabʰr̥ti susnigdʰo   lakṣmaṇo lakṣmivardʰanaḥ
   
bālyāt prabʰr̥ti susnigdʰo   lakṣmaṇo lakṣmi-vardʰanaḥ /15/

Verse: 16 
Halfverse: a    
rāmasya lokarāmasya   bʰrātur jyeṣṭʰasya nityaśaḥ
   
rāmasya loka-rāmasya   bʰrātur jyeṣṭʰasya nityaśaḥ /
Halfverse: c    
sarvapriyakaras tasya   rāmasyāpi śarīrataḥ
   
sarva-priya-karas tasya   rāmasya_api śarīrataḥ /16/

Verse: 17 
Halfverse: a    
lakṣmaṇo lakṣmisaṃpanno   bahiḥprāṇa ivāparaḥ
   
lakṣmaṇo lakṣmi-saṃpanno   bahiḥ-prāṇa iva_aparaḥ /
Halfverse: c    
na ca tena vinā nidrāṃ   labʰate puruṣottamaḥ
   
na ca tena vinā nidrāṃ   labʰate puruṣa_uttamaḥ /
Halfverse: e    
mr̥ṣṭam annam upānītam   aśnāti na hi taṃ vinā
   
mr̥ṣṭam annam upānītam   aśnāti na hi taṃ vinā /17/

Verse: 18 
Halfverse: a    
yadā hi hayam ārūḍʰo   mr̥gayāṃ yāti rāgʰavaḥ
   
yadā hi hayam ārūḍʰo   mr̥gayāṃ yāti rāgʰavaḥ /
Halfverse: c    
tadainaṃ pr̥ṣṭʰato 'bʰyeti   sadʰanuḥ paripālayan
   
tadā_enaṃ pr̥ṣṭʰato_abʰyeti   sadʰanuḥ paripālayan /18/

Verse: 19 
Halfverse: a    
bʰaratasyāpi śatrugʰno   lakṣmaṇāvarajo hi saḥ
   
bʰaratasya_api śatrugʰno   lakṣmaṇa_avarajo hi saḥ /
Halfverse: c    
prāṇaiḥ priyataro nityaṃ   tasya cāsīt tatʰā priyaḥ
   
prāṇaiḥ priyataro nityaṃ   tasya ca_āsīt tatʰā priyaḥ /19/

Verse: 20 
Halfverse: a    
sa caturbʰir mahābʰāgaiḥ   putrair daśaratʰaḥ priyaiḥ
   
sa caturbʰir mahā-bʰāgaiḥ   putrair daśaratʰaḥ priyaiḥ /
Halfverse: c    
babʰūva paramaprīto   devair iva pitāmahaḥ
   
babʰūva parama-prīto   devair iva pitāmahaḥ /20/

Verse: 21 
Halfverse: a    
te yadā jñānasaṃpannāḥ   sarve samuditā guṇaiḥ
   
te yadā jñāna-saṃpannāḥ   sarve samuditā guṇaiḥ /
Halfverse: c    
hrīmantaḥ kīrtimantaś ca   sarvajñā dīrgʰadarśinaḥ
   
hrīmantaḥ kīrtimantaś ca   sarvajñā dīrgʰa-darśinaḥ /21/

Verse: 22 
Halfverse: a    
atʰa rājā daśaratʰas   teṣāṃ dārakriyāṃ prati
   
atʰa rājā daśaratʰas   teṣāṃ dāra-kriyāṃ prati /
Halfverse: c    
cintayām āsa dʰarmātmā   sopādʰyāyaḥ sabāndʰavaḥ
   
cintayām āsa dʰarma_ātmā   sa_upādʰyāyaḥ sabāndʰavaḥ /22/

Verse: 23 
Halfverse: a    
tasya cintayamānasya   mantrimadʰye mahātmanaḥ
   
tasya cintayamānasya   mantri-madʰye mahātmanaḥ /
Halfverse: c    
abʰyāgaccʰan mahātejo   viśvāmitro mahāmuniḥ
   
abʰyāgaccʰan mahā-tejo   viśvāmitro mahā-muniḥ /23/

Verse: 24 
Halfverse: a    
sa rājño darśanākāṅkṣī   dvārādʰyakṣān uvāca ha
   
sa rājño darśana_ākāṅkṣī   dvāra_adʰyakṣān uvāca ha /
Halfverse: c    
śīgʰram ākʰyāta māṃ prāptaṃ   kauśikaṃ gādʰinaḥ sutam
   
śīgʰram ākʰyāta māṃ prāptaṃ   kauśikaṃ gādʰinaḥ sutam /24/

Verse: 25 
Halfverse: a    
tac cʰrutvā vacanaṃ tasya   rājaveśma pradudruvuḥ
   
tat śrutvā vacanaṃ tasya   rāja-veśma pradudruvuḥ /
Halfverse: c    
saṃbʰrāntamanasaḥ sarve   tena vākyena coditāḥ
   
saṃbʰrānta-manasaḥ sarve   tena vākyena coditāḥ /25/

Verse: 26 
Halfverse: a    
te gatvā rājabʰavanaṃ   viśvāmitram r̥ṣiṃ tadā
   
te gatvā rāja-bʰavanaṃ   viśvāmitram r̥ṣiṃ tadā /
Halfverse: c    
prāptam āvedayām āsur   nr̥pāyekṣvākave tadā
   
prāptam āvedayām āsur   nr̥pāya_ikṣvākave tadā /26/

Verse: 27 
Halfverse: a    
teṣāṃ tad vacanaṃ śrutvā   sapurodʰāḥ samāhitaḥ
   
teṣāṃ tad vacanaṃ śrutvā   sapurodʰāḥ samāhitaḥ /
Halfverse: c    
pratyujjagāma saṃhr̥ṣṭo   brahmāṇam iva vāsavaḥ
   
pratyujjagāma saṃhr̥ṣṭo   brahmāṇam iva vāsavaḥ /27/

Verse: 28 
Halfverse: a    
sa dr̥ṣṭvā jvalitaṃ dīptyā   tāpasaṃ saṃśitavratam
   
sa dr̥ṣṭvā jvalitaṃ dīptyā   tāpasaṃ saṃśita-vratam /
Halfverse: c    
prahr̥ṣṭavadano rājā   tato 'rgʰyam upahārayat
   
prahr̥ṣṭa-vadano rājā   tato_argʰyam upahārayat /28/

Verse: 29 
Halfverse: a    
sa rājñaḥ pratigr̥hyārgʰyaṃ   śāstradr̥ṣṭtena karmaṇā
   
sa rājñaḥ pratigr̥hya_argʰyaṃ   śāstra-dr̥ṣṭtena karmaṇā /
Halfverse: c    
kuśalaṃ cāvyayaṃ caiva   paryapr̥ccʰan narādʰipam
   
kuśalaṃ ca_avyayaṃ caiva   paryapr̥ccʰan nara_adʰipam /29/

Verse: 30 
Halfverse: a    
vasiṣṭʰaṃ ca samāgamya   kuśalaṃ munipuṃgavaḥ
   
vasiṣṭʰaṃ ca samāgamya   kuśalaṃ muni-puṃgavaḥ /
Halfverse: c    
r̥ṣīṃś ca tān yatʰā nyāyaṃ   mahābʰāgān uvāca ha
   
r̥ṣīṃś ca tān yatʰā nyāyaṃ   mahā-bʰāgān uvāca ha /30/

Verse: 31 
Halfverse: a    
te sarve hr̥ṣṭamanasas   tasya rājño niveśanam
   
te sarve hr̥ṣṭa-manasas   tasya rājño niveśanam /
Halfverse: c    
viviśuḥ pūjitās tatra   niṣeduś ca yatʰārtʰataḥ
   
viviśuḥ pūjitās tatra   niṣeduś ca yatʰā_artʰataḥ /31/

Verse: 32 
Halfverse: a    
atʰa hr̥ṣṭamanā rājā   viśvāmitraṃ mahāmunim
   
atʰa hr̥ṣṭa-manā rājā   viśvāmitraṃ mahā-munim /
Halfverse: c    
uvāca paramodāro   hr̥ṣṭas tam abʰipūjayan
   
uvāca parama_udāro   hr̥ṣṭas tam abʰipūjayan /32/

Verse: 33 
Halfverse: a    
yatʰāmr̥tasya saṃprāptir   yatʰā varṣam anūdake
   
yatʰā_amr̥tasya saṃprāptir   yatʰā varṣam anūdake /
Halfverse: c    
yatʰā sadr̥śadāreṣu   putrajanmāprajasya ca
   
yatʰā sadr̥śa-dāreṣu   putra-janma_aprajasya ca /
Halfverse: e    
pranaṣṭasya yatʰā lābʰo   yatʰā harṣo mahodaye
   
pranaṣṭasya yatʰā lābʰo   yatʰā harṣo mahā_udaye /
Halfverse: g    
tatʰaivāgamanaṃ manye   svāgataṃ te mahāmune
   
tatʰaiva_āgamanaṃ manye   svāgataṃ te mahā-mune /33/

Verse: 34 
Halfverse: a    
kaṃ ca te paramaṃ kāmaṃ   karomi kim u harṣitaḥ
   
kaṃ ca te paramaṃ kāmaṃ   karomi kim u harṣitaḥ /
Halfverse: c    
pātrabʰūto 'si me vipra   diṣṭyā prāpto 'si dʰārmika
   
pātra-bʰūto_asi me vipra   diṣṭyā prāpto_asi dʰārmika /
Halfverse: e    
adya me sapʰalaṃ janma   jīvitaṃ ca sujīvitam
   
adya me sapʰalaṃ janma   jīvitaṃ ca sujīvitam /34/

Verse: 35 
Halfverse: a    
pūrvaṃ rājarṣiśabdena   tapasā dyotitaprabʰaḥ
   
pūrvaṃ rāja-r̥ṣi-śabdena   tapasā dyotita-prabʰaḥ /
Halfverse: c    
brahmarṣitvam anuprāptaḥ   pūjyo 'si bahudʰā mayā
   
brahmarṣitvam anuprāptaḥ   pūjyo_asi bahudʰā mayā /35/

Verse: 36 
Halfverse: a    
tad adbʰutam idaṃ vipra   pavitraṃ paramaṃ mama
   
tad adbʰutam idaṃ vipra   pavitraṃ paramaṃ mama /
Halfverse: c    
śubʰakṣetragataś cāhaṃ   tava saṃdarśanāt prabʰo
   
śubʰa-kṣetra-gataś ca_ahaṃ   tava saṃdarśanāt prabʰo /36/

Verse: 37 
Halfverse: a    
brūhi yat prārtʰitaṃ tubʰyaṃ   kāryam āgamanaṃ prati
   
brūhi yat prārtʰitaṃ tubʰyaṃ   kāryam āgamanaṃ prati /
Halfverse: c    
iccʰāmy anugr̥hīto 'haṃ   tvadartʰaparivr̥ddʰaye
   
iccʰāmy anugr̥hīto_ahaṃ   tvad-artʰa-parivr̥ddʰaye /37/

Verse: 38 
Halfverse: a    
kāryasya na vimarśaṃ ca   gantum arhasi kauśika
   
kāryasya na vimarśaṃ ca   gantum arhasi kauśika /
Halfverse: c    
kartā cāham aśeṣeṇa   daivataṃ hi bʰavān mama
   
kartā ca_aham aśeṣeṇa   daivataṃ hi bʰavān mama /38/

Verse: 39 
Halfverse: a    
iti hr̥dayasukʰaṃ niśamya   vākyaṃ śrutisukʰam ātmavatā vinītam uktam
   
iti hr̥daya-sukʰaṃ niśamya   vākyaṃ śruti-sukʰam ātmavatā vinītam uktam /
Halfverse: c    
pratʰitaguṇayaśā guṇair   viśiṣṭaḥ parama r̥ṣiḥ paramaṃ jagāma harṣam
   
pratʰita-guṇa-yaśā guṇair   viśiṣṭaḥ parama r̥ṣiḥ paramaṃ jagāma harṣam /39/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.