TITUS
Ramayana
Part No. 17
Chapter: 17
Adhyāya
17
Verse: 1
Halfverse: a
nirvr̥tte
tu
kratau
tasmin
hayamedʰe
mahātmanaḥ
nirvr̥tte
tu
kratau
tasmin
haya-medʰe
mahātmanaḥ
/
Halfverse: c
pratigr̥hya
surā
bʰāgān
pratijagmur
yatʰāgatam
pratigr̥hya
surā
bʰāgān
pratijagmur
yatʰā
_āgatam
/1/
Verse: 2
Halfverse: a
samāptadīkṣāniyamaḥ
patnīgaṇasamanvitaḥ
samāpta-dīkṣā-niyamaḥ
patnī-gaṇa-samanvitaḥ
/
Halfverse: c
praviveśa
purīṃ
rājā
sabʰr̥tyabalavāhanaḥ
praviveśa
purīṃ
rājā
sabʰr̥tya-bala-vāhanaḥ
/2/
Verse: 3
Halfverse: a
yatʰārhaṃ
pūjitās
tena
rājñā
vai
pr̥tʰivīśvarāḥ
yatʰā
_arhaṃ
pūjitās
tena
rājñā
vai
pr̥tʰivī
_īśvarāḥ
/
Halfverse: c
muditāḥ
prayayur
deśān
praṇamya
munipuṃgavam
muditāḥ
prayayur
deśān
praṇamya
muni-puṃgavam
/3/
Verse: 4
Halfverse: a
gateṣu
pr̥tʰivīśeṣu
rājā
daśaratʰaḥ
punaḥ
gateṣu
pr̥tʰivī
_īśeṣu
rājā
daśaratʰaḥ
punaḥ
/
Halfverse: c
praviveśa
purīṃ
śrīmān
puraskr̥tya
dvijottamān
praviveśa
purīṃ
śrīmān
puras-kr̥tya
dvija
_uttamān
/4/
Verse: 5
Halfverse: a
śāntayā
prayayau
sārdʰam
r̥ṣyaśr̥ṅgaḥ
supūjitaḥ
śāntayā
prayayau
sārdʰam
r̥ṣyaśr̥ṅgaḥ
supūjitaḥ
/
Halfverse: c
anvīyamāno
rājñātʰa
sānuyātreṇa
dʰīmatā
anvīyamāno
rājñā
_atʰa
sānuyātreṇa
dʰīmatā
/5/
Verse: 6
Halfverse: a
kausalyājanayad
rāmaṃ
divyalakṣaṇasaṃyutam
kausalyā
_ajanayad
rāmaṃ
divya-lakṣaṇa-saṃyutam
/
Halfverse: c
viṣṇor
ardʰaṃ
mahābʰāgaṃ
putram
ikṣvākunandanam
viṣṇor
ardʰaṃ
mahā-bʰāgaṃ
putram
ikṣvāku-nandanam
/6/
Verse: 7
Halfverse: a
kausalyā
śuśubʰe
tena
putreṇāmitatejasā
kausalyā
śuśubʰe
tena
putreṇa
_amita-tejasā
/
Halfverse: c
yatʰā
vareṇa
devānām
aditir
vajrapāṇinā
yatʰā
vareṇa
devānām
aditir
vajra-pāṇinā
/7/
Verse: 8
Halfverse: a
bʰarato
nāma
kaikeyyāṃ
jajñe
satyaparākramaḥ
bʰarato
nāma
kaikeyyāṃ
jajñe
satya-parākramaḥ
/
Halfverse: c
sākṣād
viṣṇoś
caturbʰāgaḥ
sarvaiḥ
samudito
guṇaiḥ
sākṣād
viṣṇoś
catur-bʰāgaḥ
sarvaiḥ
samudito
guṇaiḥ
/8/
Verse: 9
Halfverse: a
atʰa
lakṣmaṇaśatrugʰnau
sumitrājanayat
sutau
atʰa
lakṣmaṇa-śatrugʰnau
sumitrā
_ajanayat
sutau
/
Halfverse: c
vīrau
sarvāstrakuśalau
viṣṇor
ardʰasamanvitau
vīrau
sarva
_astra-kuśalau
viṣṇor
ardʰa-samanvitau
/9/
Verse: 10
Halfverse: a
rājñaḥ
putrā
mahātmānaś
catvāro
jajñire
pr̥tʰak
rājñaḥ
putrā
mahātmānaś
catvāro
jajñire
pr̥tʰak
/
Halfverse: c
guṇavanto
'nurūpāś
ca
rucyā
proṣṭʰapadopamāḥ
guṇavanto
_anurūpāś
ca
rucyā
proṣṭʰa-pada
_upamāḥ
/10/
Verse: 11
Halfverse: a
atītyaikādaśāhaṃ
tu
nāma
karma
tatʰākarot
atītya
_ekādaśa
_ahaṃ
tu
nāma
karma
tatʰā
_akarot
/
Halfverse: c
jyeṣṭʰaṃ
rāmaṃ
mahātmānaṃ
bʰarataṃ
kaikayīsutam
jyeṣṭʰaṃ
rāmaṃ
mahātmānaṃ
bʰarataṃ
kaikayī-sutam
/11/
Verse: 12
Halfverse: a
saumitriṃ
lakṣmaṇam
iti
śatrugʰnam
aparaṃ
tatʰā
saumitriṃ
lakṣmaṇam
iti
śatrugʰnam
aparaṃ
tatʰā
/
Halfverse: c
vasiṣṭʰaḥ
paramaprīto
nāmāni
kr̥tavāṃs
tadā
vasiṣṭʰaḥ
parama-prīto
nāmāni
kr̥tavāṃs
tadā
/
Halfverse: e
teṣāṃ
janmakriyādīni
sarvakarmāṇy
akārayat
teṣāṃ
janma-kriyā
_ādīni
sarva-karmāṇy
akārayat
/12/
Verse: 13
Halfverse: a
teṣāṃ
ketur
iva
jyeṣṭʰo
rāmo
ratikaraḥ
pituḥ
teṣāṃ
ketur
iva
jyeṣṭʰo
rāmo
rati-karaḥ
pituḥ
/
Halfverse: c
babʰūva
bʰūyo
bʰūtānāṃ
svayambʰūr
iva
saṃmataḥ
babʰūva
bʰūyo
bʰūtānāṃ
svayambʰūr
iva
saṃmataḥ
/13/
Verse: 14
Halfverse: a
sarve
vedavidaḥ
śūrāḥ
sarve
lokahite
ratāḥ
sarve
vedavidaḥ
śūrāḥ
sarve
loka-hite
ratāḥ
/
Halfverse: c
sarve
jñānopasaṃpannāḥ
sarve
samuditā
guṇaiḥ
sarve
jñāna
_upasaṃpannāḥ
sarve
samuditā
guṇaiḥ
/14/
Verse: 15
Halfverse: a
teṣām
api
mahātejā
rāmaḥ
satyaparākramaḥ
teṣām
api
mahā-tejā
rāmaḥ
satya-parākramaḥ
/
Halfverse: c
bālyāt
prabʰr̥ti
susnigdʰo
lakṣmaṇo
lakṣmivardʰanaḥ
bālyāt
prabʰr̥ti
susnigdʰo
lakṣmaṇo
lakṣmi-vardʰanaḥ
/15/
Verse: 16
Halfverse: a
rāmasya
lokarāmasya
bʰrātur
jyeṣṭʰasya
nityaśaḥ
rāmasya
loka-rāmasya
bʰrātur
jyeṣṭʰasya
nityaśaḥ
/
Halfverse: c
sarvapriyakaras
tasya
rāmasyāpi
śarīrataḥ
sarva-priya-karas
tasya
rāmasya
_api
śarīrataḥ
/16/
Verse: 17
Halfverse: a
lakṣmaṇo
lakṣmisaṃpanno
bahiḥprāṇa
ivāparaḥ
lakṣmaṇo
lakṣmi-saṃpanno
bahiḥ-prāṇa
iva
_aparaḥ
/
Halfverse: c
na
ca
tena
vinā
nidrāṃ
labʰate
puruṣottamaḥ
na
ca
tena
vinā
nidrāṃ
labʰate
puruṣa
_uttamaḥ
/
Halfverse: e
mr̥ṣṭam
annam
upānītam
aśnāti
na
hi
taṃ
vinā
mr̥ṣṭam
annam
upānītam
aśnāti
na
hi
taṃ
vinā
/17/
Verse: 18
Halfverse: a
yadā
hi
hayam
ārūḍʰo
mr̥gayāṃ
yāti
rāgʰavaḥ
yadā
hi
hayam
ārūḍʰo
mr̥gayāṃ
yāti
rāgʰavaḥ
/
Halfverse: c
tadainaṃ
pr̥ṣṭʰato
'bʰyeti
sadʰanuḥ
paripālayan
tadā
_enaṃ
pr̥ṣṭʰato
_abʰyeti
sadʰanuḥ
paripālayan
/18/
Verse: 19
Halfverse: a
bʰaratasyāpi
śatrugʰno
lakṣmaṇāvarajo
hi
saḥ
bʰaratasya
_api
śatrugʰno
lakṣmaṇa
_avarajo
hi
saḥ
/
Halfverse: c
prāṇaiḥ
priyataro
nityaṃ
tasya
cāsīt
tatʰā
priyaḥ
prāṇaiḥ
priyataro
nityaṃ
tasya
ca
_āsīt
tatʰā
priyaḥ
/19/
Verse: 20
Halfverse: a
sa
caturbʰir
mahābʰāgaiḥ
putrair
daśaratʰaḥ
priyaiḥ
sa
caturbʰir
mahā-bʰāgaiḥ
putrair
daśaratʰaḥ
priyaiḥ
/
Halfverse: c
babʰūva
paramaprīto
devair
iva
pitāmahaḥ
babʰūva
parama-prīto
devair
iva
pitāmahaḥ
/20/
Verse: 21
Halfverse: a
te
yadā
jñānasaṃpannāḥ
sarve
samuditā
guṇaiḥ
te
yadā
jñāna-saṃpannāḥ
sarve
samuditā
guṇaiḥ
/
Halfverse: c
hrīmantaḥ
kīrtimantaś
ca
sarvajñā
dīrgʰadarśinaḥ
hrīmantaḥ
kīrtimantaś
ca
sarvajñā
dīrgʰa-darśinaḥ
/21/
Verse: 22
Halfverse: a
atʰa
rājā
daśaratʰas
teṣāṃ
dārakriyāṃ
prati
atʰa
rājā
daśaratʰas
teṣāṃ
dāra-kriyāṃ
prati
/
Halfverse: c
cintayām
āsa
dʰarmātmā
sopādʰyāyaḥ
sabāndʰavaḥ
cintayām
āsa
dʰarma
_ātmā
sa
_upādʰyāyaḥ
sabāndʰavaḥ
/22/
Verse: 23
Halfverse: a
tasya
cintayamānasya
mantrimadʰye
mahātmanaḥ
tasya
cintayamānasya
mantri-madʰye
mahātmanaḥ
/
Halfverse: c
abʰyāgaccʰan
mahātejo
viśvāmitro
mahāmuniḥ
abʰyāgaccʰan
mahā-tejo
viśvāmitro
mahā-muniḥ
/23/
Verse: 24
Halfverse: a
sa
rājño
darśanākāṅkṣī
dvārādʰyakṣān
uvāca
ha
sa
rājño
darśana
_ākāṅkṣī
dvāra
_adʰyakṣān
uvāca
ha
/
Halfverse: c
śīgʰram
ākʰyāta
māṃ
prāptaṃ
kauśikaṃ
gādʰinaḥ
sutam
śīgʰram
ākʰyāta
māṃ
prāptaṃ
kauśikaṃ
gādʰinaḥ
sutam
/24/
Verse: 25
Halfverse: a
tac
cʰrutvā
vacanaṃ
tasya
rājaveśma
pradudruvuḥ
tat
śrutvā
vacanaṃ
tasya
rāja-veśma
pradudruvuḥ
/
Halfverse: c
saṃbʰrāntamanasaḥ
sarve
tena
vākyena
coditāḥ
saṃbʰrānta-manasaḥ
sarve
tena
vākyena
coditāḥ
/25/
Verse: 26
Halfverse: a
te
gatvā
rājabʰavanaṃ
viśvāmitram
r̥ṣiṃ
tadā
te
gatvā
rāja-bʰavanaṃ
viśvāmitram
r̥ṣiṃ
tadā
/
Halfverse: c
prāptam
āvedayām
āsur
nr̥pāyekṣvākave
tadā
prāptam
āvedayām
āsur
nr̥pāya
_ikṣvākave
tadā
/26/
Verse: 27
Halfverse: a
teṣāṃ
tad
vacanaṃ
śrutvā
sapurodʰāḥ
samāhitaḥ
teṣāṃ
tad
vacanaṃ
śrutvā
sapurodʰāḥ
samāhitaḥ
/
Halfverse: c
pratyujjagāma
saṃhr̥ṣṭo
brahmāṇam
iva
vāsavaḥ
pratyujjagāma
saṃhr̥ṣṭo
brahmāṇam
iva
vāsavaḥ
/27/
Verse: 28
Halfverse: a
sa
dr̥ṣṭvā
jvalitaṃ
dīptyā
tāpasaṃ
saṃśitavratam
sa
dr̥ṣṭvā
jvalitaṃ
dīptyā
tāpasaṃ
saṃśita-vratam
/
Halfverse: c
prahr̥ṣṭavadano
rājā
tato
'rgʰyam
upahārayat
prahr̥ṣṭa-vadano
rājā
tato
_argʰyam
upahārayat
/28/
Verse: 29
Halfverse: a
sa
rājñaḥ
pratigr̥hyārgʰyaṃ
śāstradr̥ṣṭtena
karmaṇā
sa
rājñaḥ
pratigr̥hya
_argʰyaṃ
śāstra-dr̥ṣṭtena
karmaṇā
/
Halfverse: c
kuśalaṃ
cāvyayaṃ
caiva
paryapr̥ccʰan
narādʰipam
kuśalaṃ
ca
_avyayaṃ
caiva
paryapr̥ccʰan
nara
_adʰipam
/29/
Verse: 30
Halfverse: a
vasiṣṭʰaṃ
ca
samāgamya
kuśalaṃ
munipuṃgavaḥ
vasiṣṭʰaṃ
ca
samāgamya
kuśalaṃ
muni-puṃgavaḥ
/
Halfverse: c
r̥ṣīṃś
ca
tān
yatʰā
nyāyaṃ
mahābʰāgān
uvāca
ha
r̥ṣīṃś
ca
tān
yatʰā
nyāyaṃ
mahā-bʰāgān
uvāca
ha
/30/
Verse: 31
Halfverse: a
te
sarve
hr̥ṣṭamanasas
tasya
rājño
niveśanam
te
sarve
hr̥ṣṭa-manasas
tasya
rājño
niveśanam
/
Halfverse: c
viviśuḥ
pūjitās
tatra
niṣeduś
ca
yatʰārtʰataḥ
viviśuḥ
pūjitās
tatra
niṣeduś
ca
yatʰā
_artʰataḥ
/31/
Verse: 32
Halfverse: a
atʰa
hr̥ṣṭamanā
rājā
viśvāmitraṃ
mahāmunim
atʰa
hr̥ṣṭa-manā
rājā
viśvāmitraṃ
mahā-munim
/
Halfverse: c
uvāca
paramodāro
hr̥ṣṭas
tam
abʰipūjayan
uvāca
parama
_udāro
hr̥ṣṭas
tam
abʰipūjayan
/32/
Verse: 33
Halfverse: a
yatʰāmr̥tasya
saṃprāptir
yatʰā
varṣam
anūdake
yatʰā
_amr̥tasya
saṃprāptir
yatʰā
varṣam
anūdake
/
Halfverse: c
yatʰā
sadr̥śadāreṣu
putrajanmāprajasya
ca
yatʰā
sadr̥śa-dāreṣu
putra-janma
_aprajasya
ca
/
Halfverse: e
pranaṣṭasya
yatʰā
lābʰo
yatʰā
harṣo
mahodaye
pranaṣṭasya
yatʰā
lābʰo
yatʰā
harṣo
mahā
_udaye
/
Halfverse: g
tatʰaivāgamanaṃ
manye
svāgataṃ
te
mahāmune
tatʰaiva
_āgamanaṃ
manye
svāgataṃ
te
mahā-mune
/33/
Verse: 34
Halfverse: a
kaṃ
ca
te
paramaṃ
kāmaṃ
karomi
kim
u
harṣitaḥ
kaṃ
ca
te
paramaṃ
kāmaṃ
karomi
kim
u
harṣitaḥ
/
Halfverse: c
pātrabʰūto
'si
me
vipra
diṣṭyā
prāpto
'si
dʰārmika
pātra-bʰūto
_asi
me
vipra
diṣṭyā
prāpto
_asi
dʰārmika
/
Halfverse: e
adya
me
sapʰalaṃ
janma
jīvitaṃ
ca
sujīvitam
adya
me
sapʰalaṃ
janma
jīvitaṃ
ca
sujīvitam
/34/
Verse: 35
Halfverse: a
pūrvaṃ
rājarṣiśabdena
tapasā
dyotitaprabʰaḥ
pūrvaṃ
rāja-r̥ṣi-śabdena
tapasā
dyotita-prabʰaḥ
/
Halfverse: c
brahmarṣitvam
anuprāptaḥ
pūjyo
'si
bahudʰā
mayā
brahmarṣitvam
anuprāptaḥ
pūjyo
_asi
bahudʰā
mayā
/35/
Verse: 36
Halfverse: a
tad
adbʰutam
idaṃ
vipra
pavitraṃ
paramaṃ
mama
tad
adbʰutam
idaṃ
vipra
pavitraṃ
paramaṃ
mama
/
Halfverse: c
śubʰakṣetragataś
cāhaṃ
tava
saṃdarśanāt
prabʰo
śubʰa-kṣetra-gataś
ca
_ahaṃ
tava
saṃdarśanāt
prabʰo
/36/
Verse: 37
Halfverse: a
brūhi
yat
prārtʰitaṃ
tubʰyaṃ
kāryam
āgamanaṃ
prati
brūhi
yat
prārtʰitaṃ
tubʰyaṃ
kāryam
āgamanaṃ
prati
/
Halfverse: c
iccʰāmy
anugr̥hīto
'haṃ
tvadartʰaparivr̥ddʰaye
iccʰāmy
anugr̥hīto
_ahaṃ
tvad-artʰa-parivr̥ddʰaye
/37/
Verse: 38
Halfverse: a
kāryasya
na
vimarśaṃ
ca
gantum
arhasi
kauśika
kāryasya
na
vimarśaṃ
ca
gantum
arhasi
kauśika
/
Halfverse: c
kartā
cāham
aśeṣeṇa
daivataṃ
hi
bʰavān
mama
kartā
ca
_aham
aśeṣeṇa
daivataṃ
hi
bʰavān
mama
/38/
Verse: 39
Halfverse: a
iti
hr̥dayasukʰaṃ
niśamya
vākyaṃ
śrutisukʰam
ātmavatā
vinītam
uktam
iti
hr̥daya-sukʰaṃ
niśamya
vākyaṃ
śruti-sukʰam
ātmavatā
vinītam
uktam
/
Halfverse: c
pratʰitaguṇayaśā
guṇair
viśiṣṭaḥ
parama
r̥ṣiḥ
paramaṃ
jagāma
harṣam
pratʰita-guṇa-yaśā
guṇair
viśiṣṭaḥ
parama
r̥ṣiḥ
paramaṃ
jagāma
harṣam
/39/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.