TITUS
Ramayana
Part No. 18
Previous part

Chapter: 18 
Adhyāya 18


Verse: 1 
Halfverse: a    tac cʰrutvā rājasiṃhasya   vākyam adbʰutavistaram
   
tat śrutvā rāja-siṃhasya   vākyam adbʰuta-vistaram /
Halfverse: c    
hr̥ṣṭaromā mahātejā   viśvāmitro 'bʰyabʰāṣata
   
hr̥ṣṭa-romā mahā-tejā   viśvāmitro_abʰyabʰāṣata /1/

Verse: 2 
Halfverse: a    
sadr̥śaṃ rājaśārdūla   tavaitad bʰuvi nānyataḥ
   
sadr̥śaṃ rāja-śārdūla   tava_etad bʰuvi na_anyataḥ /
Halfverse: c    
mahāvaṃśaprasūtasya   vasiṣṭʰavyapadeśinaḥ
   
mahā-vaṃśa-prasūtasya   vasiṣṭʰa-vyapadeśinaḥ /2/

Verse: 3 
Halfverse: a    
yat tu me hr̥dgataṃ vākyaṃ   tasya kāryasya niścayam
   
yat tu me hr̥d-gataṃ vākyaṃ   tasya kāryasya niścayam /
Halfverse: c    
kuruṣva rājaśārdūla   bʰava satyapratiśravaḥ
   
kuruṣva rāja-śārdūla   bʰava satya-pratiśravaḥ /3/

Verse: 4 
Halfverse: a    
ahaṃ niyamam ātiṣṭʰa   siddʰyartʰaṃ puruṣarṣabʰa
   
ahaṃ niyamam ātiṣṭʰa   siddʰy-artʰaṃ puruṣa-r̥ṣabʰa /
Halfverse: c    
tasya vigʰnakarau dvau tu   rākṣasau kāmarūpiṇau
   
tasya vigʰna-karau dvau tu   rākṣasau kāma-rūpiṇau /4/

Verse: 5 
Halfverse: a    
vrate me bahuśaś cīrṇe   samāptyāṃ rākṣasāv imau
   
vrate me bahuśaś cīrṇe   samāptyāṃ rākṣasāv imau /
Halfverse: c    
mārīcaś ca subāhuś ca   vīryavantau suśikṣitau
   
mārīcaś ca subāhuś ca   vīryavantau suśikṣitau /
Halfverse: e    
tau māṃsarudʰiraugʰeṇa   vediṃ tām abʰyavarṣatām
   
tau māṃsa-rudʰira_ogʰeṇa   vediṃ tām abʰyavarṣatām /5/

Verse: 6 
Halfverse: a    
avadʰūte tatʰā bʰūte   tasmin niyamaniścaye
   
avadʰūte tatʰā bʰūte   tasmin niyama-niścaye /
Halfverse: c    
kr̥taśramo nirutsāhas   tasmād deśād apākrame
   
kr̥ta-śramo nirutsāhas   tasmād deśād apākrame /6/

Verse: 7 
Halfverse: a    
na ca me krodʰam utsraṣṭuṃ   buddʰir bʰavati pārtʰiva
   
na ca me krodʰam utsraṣṭuṃ   buddʰir bʰavati pārtʰiva /
Halfverse: c    
tatʰābʰūtā hi caryā   na śāpas tatra mucyate
   
tatʰā-bʰūtā hi caryā   na śāpas tatra mucyate /7/

Verse: 8 
Halfverse: a    
svaputraṃ rājaśārdūla   rāmaṃ satyaparākramam
   
sva-putraṃ rāja-śārdūla   rāmaṃ satya-parākramam /
Halfverse: c    
kākapakṣadʰaraṃ śūraṃ   jyeṣṭʰaṃ me dātum arhasi
   
kāka-pakṣa-dʰaraṃ śūraṃ   jyeṣṭʰaṃ me dātum arhasi /8/

Verse: 9 
Halfverse: a    
śakto hy eṣa mayā gupto   divyena svena tejasā
   
śakto hy eṣa mayā gupto   divyena svena tejasā /
Halfverse: c    
rākṣasā ye vikartāras   teṣām api vināśane
   
rākṣasā ye vikartāras   teṣām api vināśane /9/

Verse: 10 
Halfverse: a    
śreyaś cāsmai pradāsyāmi   bahurūpaṃ na saṃśayaḥ
   
śreyaś ca_asmai pradāsyāmi   bahu-rūpaṃ na saṃśayaḥ /
Halfverse: c    
trayāṇām api lokānāṃ   yena kʰyātiṃ gamiṣyati
   
trayāṇām api lokānāṃ   yena kʰyātiṃ gamiṣyati /10/

Verse: 11 
Halfverse: a    
na ca tau rāmam āsādya   śaktau stʰātuṃ katʰaṃ cana
   
na ca tau rāmam āsādya   śaktau stʰātuṃ katʰaṃcana /
Halfverse: c    
na ca tau rāgʰavād anyo   hantum utsahate pumān
   
na ca tau rāgʰavād anyo   hantum utsahate pumān /11/

Verse: 12 
Halfverse: a    
vīryotsiktau hi tau pāpau   kālapāśavaśaṃ gatau
   
vīrya_utsiktau hi tau pāpau   kāla-pāśa-vaśaṃ gatau /
Halfverse: c    
rāmasya rājaśārdūla   na paryāptau mahātmanaḥ
   
rāmasya rāja-śārdūla   na paryāptau mahātmanaḥ /12/

Verse: 13 
Halfverse: a    
na ca putrakr̥taṃ snehaṃ   kartum arhasi pārtʰiva
   
na ca putra-kr̥taṃ snehaṃ   kartum arhasi pārtʰiva /
Halfverse: c    
ahaṃ te pratijānāmi   hatau tau viddʰi rākṣasau
   
ahaṃ te pratijānāmi   hatau tau viddʰi rākṣasau /13/

Verse: 14 
Halfverse: a    
ahaṃ vedmi mahātmānaṃ   rāmaṃ satyaparākramam
   
ahaṃ vedmi mahātmānaṃ   rāmaṃ satya-parākramam /
Halfverse: c    
vasiṣṭʰo 'pi mahātejā   ye ceme tapasi stʰitāḥ
   
vasiṣṭʰo_api mahā-tejā   ye ca_ime tapasi stʰitāḥ /14/

Verse: 15 
Halfverse: a    
yadi te dʰarmalābʰaṃ ca   yaśaś ca paramaṃ bʰuvi
   
yadi te dʰarma-lābʰaṃ ca   yaśaś ca paramaṃ bʰuvi /
Halfverse: c    
stʰiram iccʰasi rājendra   rāmaṃ me dātum arhasi
   
stʰiram iccʰasi rāja_indra   rāmaṃ me dātum arhasi /15/

Verse: 16 
Halfverse: a    
yady abʰyanujñāṃ kākutstʰa   dadate tava mantriṇaḥ
   
yady abʰyanujñāṃ kākutstʰa   dadate tava mantriṇaḥ /
Halfverse: c    
vasiṣṭʰa pramukʰāḥ sarve   tato rāmaṃ visarjaya
   
vasiṣṭʰa pramukʰāḥ sarve   tato rāmaṃ visarjaya /16/

Verse: 17 
Halfverse: a    
abʰipretam asaṃsaktam   ātmajaṃ dātum arhasi
   
abʰipretam asaṃsaktam   ātmajaṃ dātum arhasi /
Halfverse: c    
daśarātraṃ hi yajñasya   rāmaṃ rājīvalocanam
   
daśa-rātraṃ hi yajñasya   rāmaṃ rājīva-locanam /17/

Verse: 18 
Halfverse: a    
nātyeti kālo yajñasya   yatʰāyaṃ mama rāgʰava
   
na_atyeti kālo yajñasya   yatʰā_ayaṃ mama rāgʰava /
Halfverse: c    
tatʰā kuruṣva bʰadraṃ te    ca śoke manaḥ kr̥tʰāḥ
   
tatʰā kuruṣva bʰadraṃ te    ca śoke manaḥ kr̥tʰāḥ /18/

Verse: 19 
Halfverse: a    
ity evam uktvā dʰarmātmā   dʰarmārtʰasahitaṃ vacaḥ
   
ity evam uktvā dʰarma_ātmā   dʰarma_artʰa-sahitaṃ vacaḥ /
Halfverse: c    
virarāma mahātejā   viśvāmitro mahāmuniḥ
   
virarāma mahā-tejā   viśvāmitro mahā-muniḥ /19/

Verse: 20 
Halfverse: a    
iti hr̥dayamanovidāraṇaṃ   munivacanaṃ tad atīva śuśruvān
   
iti hr̥daya-mano-vidāraṇaṃ   muni-vacanaṃ tad atīva śuśruvān /
Halfverse: c    
narapatir agamad bʰayaṃ   mahad vyatʰitamanāḥ pracacāla cāsanāt
   
nara-patir agamad bʰayaṃ   mahad vyatʰita-manāḥ pracacāla ca_āsanāt /20/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.