TITUS
Ramayana
Part No. 18
Chapter: 18
Adhyāya
18
Verse: 1
Halfverse: a
tac
cʰrutvā
rājasiṃhasya
vākyam
adbʰutavistaram
tat
śrutvā
rāja-siṃhasya
vākyam
adbʰuta-vistaram
/
Halfverse: c
hr̥ṣṭaromā
mahātejā
viśvāmitro
'bʰyabʰāṣata
hr̥ṣṭa-romā
mahā-tejā
viśvāmitro
_abʰyabʰāṣata
/1/
Verse: 2
Halfverse: a
sadr̥śaṃ
rājaśārdūla
tavaitad
bʰuvi
nānyataḥ
sadr̥śaṃ
rāja-śārdūla
tava
_etad
bʰuvi
na
_anyataḥ
/
Halfverse: c
mahāvaṃśaprasūtasya
vasiṣṭʰavyapadeśinaḥ
mahā-vaṃśa-prasūtasya
vasiṣṭʰa-vyapadeśinaḥ
/2/
Verse: 3
Halfverse: a
yat
tu
me
hr̥dgataṃ
vākyaṃ
tasya
kāryasya
niścayam
yat
tu
me
hr̥d-gataṃ
vākyaṃ
tasya
kāryasya
niścayam
/
Halfverse: c
kuruṣva
rājaśārdūla
bʰava
satyapratiśravaḥ
kuruṣva
rāja-śārdūla
bʰava
satya-pratiśravaḥ
/3/
Verse: 4
Halfverse: a
ahaṃ
niyamam
ātiṣṭʰa
siddʰyartʰaṃ
puruṣarṣabʰa
ahaṃ
niyamam
ātiṣṭʰa
siddʰy-artʰaṃ
puruṣa-r̥ṣabʰa
/
Halfverse: c
tasya
vigʰnakarau
dvau
tu
rākṣasau
kāmarūpiṇau
tasya
vigʰna-karau
dvau
tu
rākṣasau
kāma-rūpiṇau
/4/
Verse: 5
Halfverse: a
vrate
me
bahuśaś
cīrṇe
samāptyāṃ
rākṣasāv
imau
vrate
me
bahuśaś
cīrṇe
samāptyāṃ
rākṣasāv
imau
/
Halfverse: c
mārīcaś
ca
subāhuś
ca
vīryavantau
suśikṣitau
mārīcaś
ca
subāhuś
ca
vīryavantau
suśikṣitau
/
Halfverse: e
tau
māṃsarudʰiraugʰeṇa
vediṃ
tām
abʰyavarṣatām
tau
māṃsa-rudʰira
_ogʰeṇa
vediṃ
tām
abʰyavarṣatām
/5/
Verse: 6
Halfverse: a
avadʰūte
tatʰā
bʰūte
tasmin
niyamaniścaye
avadʰūte
tatʰā
bʰūte
tasmin
niyama-niścaye
/
Halfverse: c
kr̥taśramo
nirutsāhas
tasmād
deśād
apākrame
kr̥ta-śramo
nirutsāhas
tasmād
deśād
apākrame
/6/
Verse: 7
Halfverse: a
na
ca
me
krodʰam
utsraṣṭuṃ
buddʰir
bʰavati
pārtʰiva
na
ca
me
krodʰam
utsraṣṭuṃ
buddʰir
bʰavati
pārtʰiva
/
Halfverse: c
tatʰābʰūtā
hi
sā
caryā
na
śāpas
tatra
mucyate
tatʰā-bʰūtā
hi
sā
caryā
na
śāpas
tatra
mucyate
/7/
Verse: 8
Halfverse: a
svaputraṃ
rājaśārdūla
rāmaṃ
satyaparākramam
sva-putraṃ
rāja-śārdūla
rāmaṃ
satya-parākramam
/
Halfverse: c
kākapakṣadʰaraṃ
śūraṃ
jyeṣṭʰaṃ
me
dātum
arhasi
kāka-pakṣa-dʰaraṃ
śūraṃ
jyeṣṭʰaṃ
me
dātum
arhasi
/8/
Verse: 9
Halfverse: a
śakto
hy
eṣa
mayā
gupto
divyena
svena
tejasā
śakto
hy
eṣa
mayā
gupto
divyena
svena
tejasā
/
Halfverse: c
rākṣasā
ye
vikartāras
teṣām
api
vināśane
rākṣasā
ye
vikartāras
teṣām
api
vināśane
/9/
Verse: 10
Halfverse: a
śreyaś
cāsmai
pradāsyāmi
bahurūpaṃ
na
saṃśayaḥ
śreyaś
ca
_asmai
pradāsyāmi
bahu-rūpaṃ
na
saṃśayaḥ
/
Halfverse: c
trayāṇām
api
lokānāṃ
yena
kʰyātiṃ
gamiṣyati
trayāṇām
api
lokānāṃ
yena
kʰyātiṃ
gamiṣyati
/10/
Verse: 11
Halfverse: a
na
ca
tau
rāmam
āsādya
śaktau
stʰātuṃ
katʰaṃ
cana
na
ca
tau
rāmam
āsādya
śaktau
stʰātuṃ
katʰaṃcana
/
Halfverse: c
na
ca
tau
rāgʰavād
anyo
hantum
utsahate
pumān
na
ca
tau
rāgʰavād
anyo
hantum
utsahate
pumān
/11/
Verse: 12
Halfverse: a
vīryotsiktau
hi
tau
pāpau
kālapāśavaśaṃ
gatau
vīrya
_utsiktau
hi
tau
pāpau
kāla-pāśa-vaśaṃ
gatau
/
Halfverse: c
rāmasya
rājaśārdūla
na
paryāptau
mahātmanaḥ
rāmasya
rāja-śārdūla
na
paryāptau
mahātmanaḥ
/12/
Verse: 13
Halfverse: a
na
ca
putrakr̥taṃ
snehaṃ
kartum
arhasi
pārtʰiva
na
ca
putra-kr̥taṃ
snehaṃ
kartum
arhasi
pārtʰiva
/
Halfverse: c
ahaṃ
te
pratijānāmi
hatau
tau
viddʰi
rākṣasau
ahaṃ
te
pratijānāmi
hatau
tau
viddʰi
rākṣasau
/13/
Verse: 14
Halfverse: a
ahaṃ
vedmi
mahātmānaṃ
rāmaṃ
satyaparākramam
ahaṃ
vedmi
mahātmānaṃ
rāmaṃ
satya-parākramam
/
Halfverse: c
vasiṣṭʰo
'pi
mahātejā
ye
ceme
tapasi
stʰitāḥ
vasiṣṭʰo
_api
mahā-tejā
ye
ca
_ime
tapasi
stʰitāḥ
/14/
Verse: 15
Halfverse: a
yadi
te
dʰarmalābʰaṃ
ca
yaśaś
ca
paramaṃ
bʰuvi
yadi
te
dʰarma-lābʰaṃ
ca
yaśaś
ca
paramaṃ
bʰuvi
/
Halfverse: c
stʰiram
iccʰasi
rājendra
rāmaṃ
me
dātum
arhasi
stʰiram
iccʰasi
rāja
_indra
rāmaṃ
me
dātum
arhasi
/15/
Verse: 16
Halfverse: a
yady
abʰyanujñāṃ
kākutstʰa
dadate
tava
mantriṇaḥ
yady
abʰyanujñāṃ
kākutstʰa
dadate
tava
mantriṇaḥ
/
Halfverse: c
vasiṣṭʰa
pramukʰāḥ
sarve
tato
rāmaṃ
visarjaya
vasiṣṭʰa
pramukʰāḥ
sarve
tato
rāmaṃ
visarjaya
/16/
Verse: 17
Halfverse: a
abʰipretam
asaṃsaktam
ātmajaṃ
dātum
arhasi
abʰipretam
asaṃsaktam
ātmajaṃ
dātum
arhasi
/
Halfverse: c
daśarātraṃ
hi
yajñasya
rāmaṃ
rājīvalocanam
daśa-rātraṃ
hi
yajñasya
rāmaṃ
rājīva-locanam
/17/
Verse: 18
Halfverse: a
nātyeti
kālo
yajñasya
yatʰāyaṃ
mama
rāgʰava
na
_atyeti
kālo
yajñasya
yatʰā
_ayaṃ
mama
rāgʰava
/
Halfverse: c
tatʰā
kuruṣva
bʰadraṃ
te
mā
ca
śoke
manaḥ
kr̥tʰāḥ
tatʰā
kuruṣva
bʰadraṃ
te
mā
ca
śoke
manaḥ
kr̥tʰāḥ
/18/
Verse: 19
Halfverse: a
ity
evam
uktvā
dʰarmātmā
dʰarmārtʰasahitaṃ
vacaḥ
ity
evam
uktvā
dʰarma
_ātmā
dʰarma
_artʰa-sahitaṃ
vacaḥ
/
Halfverse: c
virarāma
mahātejā
viśvāmitro
mahāmuniḥ
virarāma
mahā-tejā
viśvāmitro
mahā-muniḥ
/19/
Verse: 20
Halfverse: a
iti
hr̥dayamanovidāraṇaṃ
munivacanaṃ
tad
atīva
śuśruvān
iti
hr̥daya-mano-vidāraṇaṃ
muni-vacanaṃ
tad
atīva
śuśruvān
/
Halfverse: c
narapatir
agamad
bʰayaṃ
mahad
vyatʰitamanāḥ
pracacāla
cāsanāt
nara-patir
agamad
bʰayaṃ
mahad
vyatʰita-manāḥ
pracacāla
ca
_āsanāt
/20/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.