TITUS
Ramayana
Part No. 19
Previous part

Chapter: 19 
Adhyāya 19


Verse: 1 
Halfverse: a    tac cʰrutvā rājaśārdūla   viśvāmitrasya bʰāṣitam
   
tat śrutvā rāja-śārdūla   viśvāmitrasya bʰāṣitam /
Halfverse: c    
muhūrtam iva niḥsaṃjñaḥ   saṃjñāvān idam abravīt
   
muhūrtam iva niḥsaṃjñaḥ   saṃjñāvān idam abravīt /1/

Verse: 2 
Halfverse: a    
ūnaṣoḍaśavarṣo me   rāmo rājīvalocanaḥ
   
ūna-ṣoḍaśa-varṣo me   rāmo rājīva-locanaḥ /
Halfverse: c    
na yuddʰayogyatām asya   paśyāmi saha rākṣasaiḥ
   
na yuddʰa-yogyatām asya   paśyāmi saha rākṣasaiḥ /2/

Verse: 3 
Halfverse: a    
iyam akṣauhiṇī pūrṇā   yasyāhaṃ patir īśvaraḥ
   
iyam akṣauhiṇī pūrṇā   yasya_ahaṃ patir īśvaraḥ /
Halfverse: c    
anayā saṃvr̥to gatvā   yodʰāhaṃ tair niśācaraiḥ
   
anayā saṃvr̥to gatvā   yodʰā_ahaṃ tair niśā-caraiḥ /3/

Verse: 4 
Halfverse: a    
ime śūrāś ca vikrāntā   bʰr̥tyā me 'straviśāradāḥ
   
ime śūrāś ca vikrāntā   bʰr̥tyā me_astra-viśāradāḥ /
Halfverse: c    
yogyā rakṣogaṇair yoddʰuṃ   na rāmaṃ netum arhasi
   
yogyā rakṣo-gaṇair yoddʰuṃ   na rāmaṃ netum arhasi /4/

Verse: 5 
Halfverse: a    
aham eva dʰanuṣpāṇir   goptā samaramūrdʰani
   
aham eva dʰanuṣ-pāṇir   goptā samara-mūrdʰani /
Halfverse: c    
yāvat prāṇān dʰariṣyāmi   tāvad yotsye niśācaraiḥ
   
yāvat prāṇān dʰariṣyāmi   tāvad yotsye niśā-caraiḥ /5/

Verse: 6 
Halfverse: a    
nirvigʰnā vratavaryā    bʰaviṣyati surakṣitā
   
nirvigʰnā vrata-varyā    bʰaviṣyati surakṣitā /
Halfverse: c    
ahaṃ tatra gamiṣyāmil   na rāma netum arhasi
   
ahaṃ tatra gamiṣyāmil   na rāma netum arhasi /6/

Verse: 7 
Halfverse: a    
bālo hy akr̥tavidyaś ca   na ca vetti balābalam
   
bālo hy akr̥ta-vidyaś ca   na ca vetti bala_abalam /
Halfverse: c    
na cāstrabalasaṃyukto   na ca yuddʰaviśāradaḥ
   
na ca_astra-bala-saṃyukto   na ca yuddʰa-viśāradaḥ /
Halfverse: e    
na cāsau rakṣasāṃ yogyaḥ   kūṭayuddʰā hi te dʰruvam
   
na ca_asau rakṣasāṃ yogyaḥ   kūṭa-yuddʰā hi te dʰruvam /7/

Verse: 8 
Halfverse: a    
viprayukto hi rāmeṇa   muhūrtam api notsahe
   
viprayukto hi rāmeṇa   muhūrtam api na_utsahe /
Halfverse: c    
jīvituṃ muniśārdūla   na rāmaṃ netum arhasi
   
jīvituṃ muni-śārdūla   na rāmaṃ netum arhasi /8/

Verse: 9 
Halfverse: a    
yadi rāgʰavaṃ brahman   netum iccʰasi suvrata
   
yadi rāgʰavaṃ brahman   netum iccʰasi suvrata /
Halfverse: c    
caturaṅgasamāyuktaṃ   mayā saha ca taṃ naya
   
catur-aṅga-samāyuktaṃ   mayā saha ca taṃ naya /9/

Verse: 10 
Halfverse: a    
ṣaṣṭir varṣasahasrāṇi   jātasya mama kauśikaḥ
   
ṣaṣṭir varṣa-sahasrāṇi   jātasya mama kauśikaḥ /
Halfverse: c    
duḥkʰenotpāditaś cāyaṃ   na rāmaṃ netum arhasi
   
duḥkʰena_utpāditaś ca_ayaṃ   na rāmaṃ netum arhasi /10/

Verse: 11 
Halfverse: a    
caturṇām ātmajānāṃ hi   prītiḥ paramikā mama
   
caturṇām ātmajānāṃ hi   prītiḥ paramikā mama /
Halfverse: c    
jyeṣṭʰaṃ dʰarmapradʰānaṃ ca   na rāmaṃ netum arhasi
   
jyeṣṭʰaṃ dʰarma-pradʰānaṃ ca   na rāmaṃ netum arhasi /11/

Verse: 12 
Halfverse: a    
kiṃ vīryā rākṣasās te ca   kasya putrāś ca ke ca te
   
kiṃ vīryā rākṣasās te ca   kasya putrāś ca ke ca te /
Halfverse: c    
katʰaṃ pramāṇāḥ ke caitān   rakṣanti munipuṃgava
   
katʰaṃ pramāṇāḥ ke ca_etān   rakṣanti muni-puṃgava /12/

Verse: 13 
Halfverse: a    
katʰaṃ ca pratikartavyaṃ   teṣāṃ rāmeṇa rakṣasām
   
katʰaṃ ca pratikartavyaṃ   teṣāṃ rāmeṇa rakṣasām /
Halfverse: c    
māmakair balair brahman   mayā kūṭayodʰinām
   
māmakair balair brahman   mayā kūṭa-yodʰinām /13/

Verse: 14 
Halfverse: a    
sarvaṃ me śaṃsa bʰagavan   katʰaṃ teṣāṃ mayā raṇe
   
sarvaṃ me śaṃsa bʰagavan   katʰaṃ teṣāṃ mayā raṇe /
Halfverse: c    
stʰātavyaṃ duṣṭabʰāvānāṃ   vīryotsiktā hi rākṣasāḥ
   
stʰātavyaṃ duṣṭa-bʰāvānāṃ   vīrya_utsiktā hi rākṣasāḥ /14/

Verse: 15 
Halfverse: a    
tasya tad vacanaṃ śrutvā   viśvāmitro 'bʰyabʰāṣata
   
tasya tad vacanaṃ śrutvā   viśvāmitro_abʰyabʰāṣata /
Halfverse: c    
paulastyavaṃśaprabʰavo   rāvaṇo nāma rākṣasaḥ
   
paulastya-vaṃśa-prabʰavo   rāvaṇo nāma rākṣasaḥ /15/

Verse: 16 
Halfverse: a    
sa brahmaṇā dattavaras   trailokyaṃ bādʰate bʰr̥śam
   
sa brahmaṇā datta-varas   trailokyaṃ bādʰate bʰr̥śam /
Halfverse: c    
mahābalo mahāvīryo   rākṣasair bahubʰir vr̥taḥ
   
mahā-balo mahā-vīryo   rākṣasair bahubʰir vr̥taḥ /16/

Verse: 17 
Halfverse: a    
śrūyate hi mahāvīryo   rāvaṇo rākṣasādʰipaḥ
   
śrūyate hi mahā-vīryo   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: c    
sākṣād vaiśravaṇabʰrātā   putro viśvaraso muneḥ
   
sākṣād vaiśravaṇa-bʰrātā   putro viśvaraso muneḥ /17/

Verse: 18 
Halfverse: a    
yadā svayaṃ na yajñasya   vigʰnakartā mahābalaḥ
   
yadā svayaṃ na yajñasya   vigʰna-kartā mahā-balaḥ /
Halfverse: c    
tena saṃcoditau tau tu   rākṣasau sumahā balau
   
tena saṃcoditau tau tu   rākṣasau sumahā balau /
Halfverse: e    
mārīcaś ca subāhuś ca   yajñavigʰnaṃ kariṣyataḥ
   
mārīcaś ca subāhuś ca   yajña-vigʰnaṃ kariṣyataḥ /18/

Verse: 19 
Halfverse: a    
ity ukto muninā tena   rājovāca muniṃ tadā
   
ity ukto muninā tena   rājā_uvāca muniṃ tadā /
Halfverse: c    
na hi śakto 'smi saṃgrāme   stʰātuṃ tasya durātmanaḥ
   
na hi śakto_asmi saṃgrāme   stʰātuṃ tasya durātmanaḥ /19/

Verse: 20 
Halfverse: a    
sa tvaṃ prasādaṃ dʰarmajña   kuruṣva mama putrake
   
sa tvaṃ prasādaṃ dʰarmajña   kuruṣva mama putrake /
Halfverse: c    
devadānavagandʰarvā   yakṣāḥ pataga pannagāḥ
   
deva-dānava-gandʰarvā   yakṣāḥ pataga pannagāḥ /

Verse: 21 
Halfverse: a    
na śaktā rāvaṇaṃ soḍʰuṃ   kiṃ punar mānavā yudʰi
   
na śaktā rāvaṇaṃ soḍʰuṃ   kiṃ punar mānavā yudʰi /21/
Halfverse: c    
sa hi vīryavatāṃ vīryam   ādatte yudʰi rākṣasaḥ
   
sa hi vīryavatāṃ vīryam   ādatte yudʰi rākṣasaḥ /

Verse: 22 
Halfverse: a    
tena cāhaṃ na śakto 'smi   saṃyoddʰuṃ tasya balaiḥ
   
tena ca_ahaṃ na śakto_asmi   saṃyoddʰuṃ tasya balaiḥ /
Halfverse: c    
sabalo muniśreṣṭʰa   sahito mamātmajaiḥ
   
sabalo muni-śreṣṭʰa   sahito mama_ātmajaiḥ /22/

Verse: 23 
Halfverse: a    
katʰam apy amaraprakʰyaṃ   saṃgrāmāṇām akovidam
   
katʰam apy amara-prakʰyaṃ   saṃgrāmāṇām akovidam /
Halfverse: c    
bālaṃ me tanayaṃ brahman   naiva dāsyāmi putrakam
   
bālaṃ me tanayaṃ brahman   na_eva dāsyāmi putrakam /23/

Verse: 24 
Halfverse: a    
atʰa kālopamau yuddʰe   sutau sundopasundayoḥ
   
atʰa kāla_upamau yuddʰe   sutau sunda_upasundayoḥ /
Halfverse: c    
yajñavigʰnakarau tau te   naiva dāsyāmi putrakam
   
yajña-vigʰna-karau tau te   na_eva dāsyāmi putrakam /24/

Verse: 25 
Halfverse: a    
mārīcaś ca subāhuś ca   vīryavantau suśikṣitau
   
mārīcaś ca subāhuś ca   vīryavantau suśikṣitau /
Halfverse: c    
tayor anyatareṇāhaṃ   yoddʰā syāṃ sasuhr̥dgaṇaḥ
   
tayor anyatareṇa_ahaṃ   yoddʰā syāṃ sasuhr̥d-gaṇaḥ /25/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.