TITUS
Ramayana
Part No. 19
Chapter: 19
Adhyāya
19
Verse: 1
Halfverse: a
tac
cʰrutvā
rājaśārdūla
viśvāmitrasya
bʰāṣitam
tat
śrutvā
rāja-śārdūla
viśvāmitrasya
bʰāṣitam
/
Halfverse: c
muhūrtam
iva
niḥsaṃjñaḥ
saṃjñāvān
idam
abravīt
muhūrtam
iva
niḥsaṃjñaḥ
saṃjñāvān
idam
abravīt
/1/
Verse: 2
Halfverse: a
ūnaṣoḍaśavarṣo
me
rāmo
rājīvalocanaḥ
ūna-ṣoḍaśa-varṣo
me
rāmo
rājīva-locanaḥ
/
Halfverse: c
na
yuddʰayogyatām
asya
paśyāmi
saha
rākṣasaiḥ
na
yuddʰa-yogyatām
asya
paśyāmi
saha
rākṣasaiḥ
/2/
Verse: 3
Halfverse: a
iyam
akṣauhiṇī
pūrṇā
yasyāhaṃ
patir
īśvaraḥ
iyam
akṣauhiṇī
pūrṇā
yasya
_ahaṃ
patir
īśvaraḥ
/
Halfverse: c
anayā
saṃvr̥to
gatvā
yodʰāhaṃ
tair
niśācaraiḥ
anayā
saṃvr̥to
gatvā
yodʰā
_ahaṃ
tair
niśā-caraiḥ
/3/
Verse: 4
Halfverse: a
ime
śūrāś
ca
vikrāntā
bʰr̥tyā
me
'straviśāradāḥ
ime
śūrāś
ca
vikrāntā
bʰr̥tyā
me
_astra-viśāradāḥ
/
Halfverse: c
yogyā
rakṣogaṇair
yoddʰuṃ
na
rāmaṃ
netum
arhasi
yogyā
rakṣo-gaṇair
yoddʰuṃ
na
rāmaṃ
netum
arhasi
/4/
Verse: 5
Halfverse: a
aham
eva
dʰanuṣpāṇir
goptā
samaramūrdʰani
aham
eva
dʰanuṣ-pāṇir
goptā
samara-mūrdʰani
/
Halfverse: c
yāvat
prāṇān
dʰariṣyāmi
tāvad
yotsye
niśācaraiḥ
yāvat
prāṇān
dʰariṣyāmi
tāvad
yotsye
niśā-caraiḥ
/5/
Verse: 6
Halfverse: a
nirvigʰnā
vratavaryā
sā
bʰaviṣyati
surakṣitā
nirvigʰnā
vrata-varyā
sā
bʰaviṣyati
surakṣitā
/
Halfverse: c
ahaṃ
tatra
gamiṣyāmil
na
rāma
netum
arhasi
ahaṃ
tatra
gamiṣyāmil
na
rāma
netum
arhasi
/6/
Verse: 7
Halfverse: a
bālo
hy
akr̥tavidyaś
ca
na
ca
vetti
balābalam
bālo
hy
akr̥ta-vidyaś
ca
na
ca
vetti
bala
_abalam
/
Halfverse: c
na
cāstrabalasaṃyukto
na
ca
yuddʰaviśāradaḥ
na
ca
_astra-bala-saṃyukto
na
ca
yuddʰa-viśāradaḥ
/
Halfverse: e
na
cāsau
rakṣasāṃ
yogyaḥ
kūṭayuddʰā
hi
te
dʰruvam
na
ca
_asau
rakṣasāṃ
yogyaḥ
kūṭa-yuddʰā
hi
te
dʰruvam
/7/
Verse: 8
Halfverse: a
viprayukto
hi
rāmeṇa
muhūrtam
api
notsahe
viprayukto
hi
rāmeṇa
muhūrtam
api
na
_utsahe
/
Halfverse: c
jīvituṃ
muniśārdūla
na
rāmaṃ
netum
arhasi
jīvituṃ
muni-śārdūla
na
rāmaṃ
netum
arhasi
/8/
Verse: 9
Halfverse: a
yadi
vā
rāgʰavaṃ
brahman
netum
iccʰasi
suvrata
yadi
vā
rāgʰavaṃ
brahman
netum
iccʰasi
suvrata
/
Halfverse: c
caturaṅgasamāyuktaṃ
mayā
saha
ca
taṃ
naya
catur-aṅga-samāyuktaṃ
mayā
saha
ca
taṃ
naya
/9/
Verse: 10
Halfverse: a
ṣaṣṭir
varṣasahasrāṇi
jātasya
mama
kauśikaḥ
ṣaṣṭir
varṣa-sahasrāṇi
jātasya
mama
kauśikaḥ
/
Halfverse: c
duḥkʰenotpāditaś
cāyaṃ
na
rāmaṃ
netum
arhasi
duḥkʰena
_utpāditaś
ca
_ayaṃ
na
rāmaṃ
netum
arhasi
/10/
Verse: 11
Halfverse: a
caturṇām
ātmajānāṃ
hi
prītiḥ
paramikā
mama
caturṇām
ātmajānāṃ
hi
prītiḥ
paramikā
mama
/
Halfverse: c
jyeṣṭʰaṃ
dʰarmapradʰānaṃ
ca
na
rāmaṃ
netum
arhasi
jyeṣṭʰaṃ
dʰarma-pradʰānaṃ
ca
na
rāmaṃ
netum
arhasi
/11/
Verse: 12
Halfverse: a
kiṃ
vīryā
rākṣasās
te
ca
kasya
putrāś
ca
ke
ca
te
kiṃ
vīryā
rākṣasās
te
ca
kasya
putrāś
ca
ke
ca
te
/
Halfverse: c
katʰaṃ
pramāṇāḥ
ke
caitān
rakṣanti
munipuṃgava
katʰaṃ
pramāṇāḥ
ke
ca
_etān
rakṣanti
muni-puṃgava
/12/
Verse: 13
Halfverse: a
katʰaṃ
ca
pratikartavyaṃ
teṣāṃ
rāmeṇa
rakṣasām
katʰaṃ
ca
pratikartavyaṃ
teṣāṃ
rāmeṇa
rakṣasām
/
Halfverse: c
māmakair
vā
balair
brahman
mayā
vā
kūṭayodʰinām
māmakair
vā
balair
brahman
mayā
vā
kūṭa-yodʰinām
/13/
Verse: 14
Halfverse: a
sarvaṃ
me
śaṃsa
bʰagavan
katʰaṃ
teṣāṃ
mayā
raṇe
sarvaṃ
me
śaṃsa
bʰagavan
katʰaṃ
teṣāṃ
mayā
raṇe
/
Halfverse: c
stʰātavyaṃ
duṣṭabʰāvānāṃ
vīryotsiktā
hi
rākṣasāḥ
stʰātavyaṃ
duṣṭa-bʰāvānāṃ
vīrya
_utsiktā
hi
rākṣasāḥ
/14/
Verse: 15
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
viśvāmitro
'bʰyabʰāṣata
tasya
tad
vacanaṃ
śrutvā
viśvāmitro
_abʰyabʰāṣata
/
Halfverse: c
paulastyavaṃśaprabʰavo
rāvaṇo
nāma
rākṣasaḥ
paulastya-vaṃśa-prabʰavo
rāvaṇo
nāma
rākṣasaḥ
/15/
Verse: 16
Halfverse: a
sa
brahmaṇā
dattavaras
trailokyaṃ
bādʰate
bʰr̥śam
sa
brahmaṇā
datta-varas
trailokyaṃ
bādʰate
bʰr̥śam
/
Halfverse: c
mahābalo
mahāvīryo
rākṣasair
bahubʰir
vr̥taḥ
mahā-balo
mahā-vīryo
rākṣasair
bahubʰir
vr̥taḥ
/16/
Verse: 17
Halfverse: a
śrūyate
hi
mahāvīryo
rāvaṇo
rākṣasādʰipaḥ
śrūyate
hi
mahā-vīryo
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
sākṣād
vaiśravaṇabʰrātā
putro
viśvaraso
muneḥ
sākṣād
vaiśravaṇa-bʰrātā
putro
viśvaraso
muneḥ
/17/
Verse: 18
Halfverse: a
yadā
svayaṃ
na
yajñasya
vigʰnakartā
mahābalaḥ
yadā
svayaṃ
na
yajñasya
vigʰna-kartā
mahā-balaḥ
/
Halfverse: c
tena
saṃcoditau
tau
tu
rākṣasau
sumahā
balau
tena
saṃcoditau
tau
tu
rākṣasau
sumahā
balau
/
Halfverse: e
mārīcaś
ca
subāhuś
ca
yajñavigʰnaṃ
kariṣyataḥ
mārīcaś
ca
subāhuś
ca
yajña-vigʰnaṃ
kariṣyataḥ
/18/
Verse: 19
Halfverse: a
ity
ukto
muninā
tena
rājovāca
muniṃ
tadā
ity
ukto
muninā
tena
rājā
_uvāca
muniṃ
tadā
/
Halfverse: c
na
hi
śakto
'smi
saṃgrāme
stʰātuṃ
tasya
durātmanaḥ
na
hi
śakto
_asmi
saṃgrāme
stʰātuṃ
tasya
durātmanaḥ
/19/
Verse: 20
Halfverse: a
sa
tvaṃ
prasādaṃ
dʰarmajña
kuruṣva
mama
putrake
sa
tvaṃ
prasādaṃ
dʰarmajña
kuruṣva
mama
putrake
/
Halfverse: c
devadānavagandʰarvā
yakṣāḥ
pataga
pannagāḥ
deva-dānava-gandʰarvā
yakṣāḥ
pataga
pannagāḥ
/
Verse: 21
Halfverse: a
na
śaktā
rāvaṇaṃ
soḍʰuṃ
kiṃ
punar
mānavā
yudʰi
na
śaktā
rāvaṇaṃ
soḍʰuṃ
kiṃ
punar
mānavā
yudʰi
/21/
Halfverse: c
sa
hi
vīryavatāṃ
vīryam
ādatte
yudʰi
rākṣasaḥ
sa
hi
vīryavatāṃ
vīryam
ādatte
yudʰi
rākṣasaḥ
/
Verse: 22
Halfverse: a
tena
cāhaṃ
na
śakto
'smi
saṃyoddʰuṃ
tasya
vā
balaiḥ
tena
ca
_ahaṃ
na
śakto
_asmi
saṃyoddʰuṃ
tasya
vā
balaiḥ
/
Halfverse: c
sabalo
vā
muniśreṣṭʰa
sahito
vā
mamātmajaiḥ
sabalo
vā
muni-śreṣṭʰa
sahito
vā
mama
_ātmajaiḥ
/22/
Verse: 23
Halfverse: a
katʰam
apy
amaraprakʰyaṃ
saṃgrāmāṇām
akovidam
katʰam
apy
amara-prakʰyaṃ
saṃgrāmāṇām
akovidam
/
Halfverse: c
bālaṃ
me
tanayaṃ
brahman
naiva
dāsyāmi
putrakam
bālaṃ
me
tanayaṃ
brahman
na
_eva
dāsyāmi
putrakam
/23/
Verse: 24
Halfverse: a
atʰa
kālopamau
yuddʰe
sutau
sundopasundayoḥ
atʰa
kāla
_upamau
yuddʰe
sutau
sunda
_upasundayoḥ
/
Halfverse: c
yajñavigʰnakarau
tau
te
naiva
dāsyāmi
putrakam
yajña-vigʰna-karau
tau
te
na
_eva
dāsyāmi
putrakam
/24/
Verse: 25
Halfverse: a
mārīcaś
ca
subāhuś
ca
vīryavantau
suśikṣitau
mārīcaś
ca
subāhuś
ca
vīryavantau
suśikṣitau
/
Halfverse: c
tayor
anyatareṇāhaṃ
yoddʰā
syāṃ
sasuhr̥dgaṇaḥ
tayor
anyatareṇa
_ahaṃ
yoddʰā
syāṃ
sasuhr̥d-gaṇaḥ
/25/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.