TITUS
Ramayana
Part No. 20
Previous part

Chapter: 20 
Adhyāya 20


Verse: 1 
Halfverse: a    tac cʰrutvā vacanaṃ tasya   snehaparyākulākṣaram
   
tat śrutvā vacanaṃ tasya   sneha-paryākula_akṣaram /
Halfverse: c    
samanyuḥ kauśiko vākyaṃ   pratyuvaca mahīpatim
   
samanyuḥ kauśiko vākyaṃ   pratyuvaca mahī-patim /1/

Verse: 2 
Halfverse: a    
pūrvam artʰaṃ pratiśrutya   pratijñāṃ hātum iccʰasi
   
pūrvam artʰaṃ pratiśrutya   pratijñāṃ hātum iccʰasi /
Halfverse: c    
rāgavāṇām ayukto 'yaṃ   kulasyāsya viparyayaḥ
   
rāgavāṇām ayukto_ayaṃ   kulasya_asya viparyayaḥ /2/

Verse: 3 
Halfverse: a    
yad idaṃ te kṣamaṃ rājan   gamiṣyāmi yatʰāgatam
   
yad idaṃ te kṣamaṃ rājan   gamiṣyāmi yatʰā_āgatam /
Halfverse: c    
mitʰyāpratijñaḥ kākutstʰa   sukʰī bʰava sabāndʰavaḥ
   
mitʰyā-pratijñaḥ kākutstʰa   sukʰī bʰava sabāndʰavaḥ /3/

Verse: 4 
Halfverse: a    
tasya roṣaparītasya   viśvāmitrasya dʰīmataḥ
   
tasya roṣa-parītasya   viśvāmitrasya dʰīmataḥ /
Halfverse: c    
cacāla vasudʰā kr̥tsnā   viveśa ca bʰayaṃ surān
   
cacāla vasudʰā kr̥tsnā   viveśa ca bʰayaṃ surān /4/

Verse: 5 
Halfverse: a    
trastarūpaṃ tu vijñāya   jagat sarvaṃ mahān r̥ṣiḥ
   
trasta-rūpaṃ tu vijñāya   jagat sarvaṃ mahān r̥ṣiḥ /
Halfverse: c    
nr̥patiṃ suvrato dʰīro   vasiṣṭʰo vākyam abravīt
   
nr̥patiṃ suvrato dʰīro   vasiṣṭʰo vākyam abravīt /

Verse: 6 
Halfverse: a    
ikṣvākūṇāṃ kule jātaḥ   sākṣād dʰarma ivāparaḥ
   
ikṣvākūṇāṃ kule jātaḥ   sākṣād dʰarma iva_aparaḥ /
Halfverse: c    
dʰr̥timānsuvrataḥ śrīmān   na dʰarmaṃ hātum arhasi
   
dʰr̥timānsuvrataḥ śrīmān   na dʰarmaṃ hātum arhasi /6/

Verse: 7 
Halfverse: a    
triṣu lokeṣu vikʰyāto   dʰarmātmā iti rāgʰavaḥ
   
triṣu lokeṣu vikʰyāto   dʰarma_ātmā iti rāgʰavaḥ /
Halfverse: c    
svadʰarmaṃ pratipadyasva   nādʰarmaṃ voḍʰum arhasi
   
svadʰarmaṃ pratipadyasva   na_adʰarmaṃ voḍʰum arhasi /7/

Verse: 8 
Halfverse: a    
saṃśrutyaivaṃ kariṣyāmīty   akurvāṇasya rāgʰava
   
saṃśrutya_evaṃ kariṣyāmi_ity   akurvāṇasya rāgʰava /
Halfverse: c    
iṣṭāpūrtavadʰo bʰūyāt   tasmād rāmaṃ visarjaya
   
iṣṭā-pūrta-vadʰo bʰūyāt   tasmād rāmaṃ visarjaya /8/

Verse: 9 
Halfverse: a    
kr̥tāstram akr̥tāstraṃ    nainaṃ śakṣyanti rākṣasāḥ
   
kr̥ta_astram akr̥ta_astraṃ    na_enaṃ śakṣyanti rākṣasāḥ /
Halfverse: c    
guptaṃ kuśikaputreṇa   jvalanenāmr̥taṃ yatʰā
   
guptaṃ kuśika-putreṇa   jvalanena_amr̥taṃ yatʰā /9/

Verse: 10 
Halfverse: a    
eṣa vigrahavān dʰarma   eṣa vīryavatāṃ varaḥ
   
eṣa vigrahavān dʰarma   eṣa vīryavatāṃ varaḥ /
Halfverse: c    
eṣa buddʰyādʰiko loke   tapasaś ca parāyaṇam
   
eṣa buddʰyā_adʰiko loke   tapasaś ca parāyaṇam /10/

Verse: 11 
Halfverse: a    
eṣo 'strān vividʰān vetti   trailokye sacarācare
   
eṣo_astrān vividʰān vetti   trailokye sacara_acare /
Halfverse: c    
nainam anyaḥ pumān vetti   na ca vetsyanti ke cana
   
na_enam anyaḥ pumān vetti   na ca vetsyanti kecana /11/

Verse: 12 
Halfverse: a    
na devā narṣayaḥ ke cin   nāsurā na ca rākṣasāḥ
   
na devā na-r̥ṣayaḥ kecin   na_asurā na ca rākṣasāḥ /
Halfverse: c    
gandʰarvayakṣapravarāḥ   sakiṃnaramahoragāḥ
   
gandʰarva-yakṣa-pravarāḥ   sakiṃnara-mahā_uragāḥ /12/

Verse: 13 
Halfverse: a    
sarvāstrāṇi kr̥śāśvasya   putrāḥ paramadʰārmikāḥ
   
sarva_astrāṇi kr̥śa_aśvasya   putrāḥ parama-dʰārmikāḥ /
Halfverse: c    
kauśikāya purā dattā   yadā rājyaṃ praśāsati
   
kauśikāya purā dattā   yadā rājyaṃ praśāsati /13/

Verse: 14 
Halfverse: a    
te 'pi putrāḥ kr̥śāśvasya   prajāpatisutāsutāḥ
   
te_api putrāḥ kr̥śa_aśvasya   prajāpati-suta_asutāḥ /
Halfverse: c    
nakarūpā mahāvīryā   dīptimanto jayāvahāḥ
   
naka-rūpā mahā-vīryā   dīptimanto jaya_āvahāḥ /14/

Verse: 15 
Halfverse: a    
jayā ca suprabʰā caiva   dakṣakanye sumadʰyame
   
jayā ca suprabʰā caiva   dakṣa-kanye sumadʰyame / {!}
Halfverse: c    
te suvāte 'straśastrāṇi   śataṃ parama bʰāsvaram
   
te suvāte_astra-śastrāṇi   śataṃ parama bʰāsvaram /15/

Verse: 16 
Halfverse: a    
pañcāśataṃ sutām̐l lebʰe   jayā nāma varān purā
   
pañcāśataṃ sutām̐l lebʰe   jayā nāma varān purā /
Halfverse: c    
vadʰāyāsurasainyānām   ameyān kāmarūpiṇaḥ
   
vadʰāya_asura-sainyānām   ameyān kāma-rūpiṇaḥ /16/

Verse: 17 
Halfverse: a    
suprabʰājanayac cāpi   putrān pañcāśataṃ punaḥ
   
suprabʰā_ajanayac ca_api   putrān pañcāśataṃ punaḥ /
Halfverse: c    
saṃhārān nāma durdʰarṣān   durākrāmān balīyasaḥ
   
saṃhārān nāma durdʰarṣān   durākrāmān balīyasaḥ /17/

Verse: 18 
Halfverse: a    
tāni cāstrāṇi vetty eṣa   yatʰāvat kuśikātmajaḥ
   
tāni ca_astrāṇi vetty eṣa   yatʰāvat kuśika_ātmajaḥ /
Halfverse: c    
apūrvāṇāṃ ca janane   śakto bʰūyaś ca dʰarmavit
   
apūrvāṇāṃ ca janane   śakto bʰūyaś ca dʰarmavit /18/

Verse: 19 
Halfverse: a    
evaṃ vīryo mahātejā   viśvāmitrro mahātapāḥ
   
evaṃ vīryo mahā-tejā   viśvāmitrro mahā-tapāḥ /
Halfverse: c    
na rāmagamane rājan   saṃśayaṃ gantum arhasi
   
na rāma-gamane rājan   saṃśayaṃ gantum arhasi /19/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.