TITUS
Ramayana
Part No. 20
Chapter: 20
Adhyāya
20
Verse: 1
Halfverse: a
tac
cʰrutvā
vacanaṃ
tasya
snehaparyākulākṣaram
tat
śrutvā
vacanaṃ
tasya
sneha-paryākula
_akṣaram
/
Halfverse: c
samanyuḥ
kauśiko
vākyaṃ
pratyuvaca
mahīpatim
samanyuḥ
kauśiko
vākyaṃ
pratyuvaca
mahī-patim
/1/
Verse: 2
Halfverse: a
pūrvam
artʰaṃ
pratiśrutya
pratijñāṃ
hātum
iccʰasi
pūrvam
artʰaṃ
pratiśrutya
pratijñāṃ
hātum
iccʰasi
/
Halfverse: c
rāgavāṇām
ayukto
'yaṃ
kulasyāsya
viparyayaḥ
rāgavāṇām
ayukto
_ayaṃ
kulasya
_asya
viparyayaḥ
/2/
Verse: 3
Halfverse: a
yad
idaṃ
te
kṣamaṃ
rājan
gamiṣyāmi
yatʰāgatam
yad
idaṃ
te
kṣamaṃ
rājan
gamiṣyāmi
yatʰā
_āgatam
/
Halfverse: c
mitʰyāpratijñaḥ
kākutstʰa
sukʰī
bʰava
sabāndʰavaḥ
mitʰyā-pratijñaḥ
kākutstʰa
sukʰī
bʰava
sabāndʰavaḥ
/3/
Verse: 4
Halfverse: a
tasya
roṣaparītasya
viśvāmitrasya
dʰīmataḥ
tasya
roṣa-parītasya
viśvāmitrasya
dʰīmataḥ
/
Halfverse: c
cacāla
vasudʰā
kr̥tsnā
viveśa
ca
bʰayaṃ
surān
cacāla
vasudʰā
kr̥tsnā
viveśa
ca
bʰayaṃ
surān
/4/
Verse: 5
Halfverse: a
trastarūpaṃ
tu
vijñāya
jagat
sarvaṃ
mahān
r̥ṣiḥ
trasta-rūpaṃ
tu
vijñāya
jagat
sarvaṃ
mahān
r̥ṣiḥ
/
Halfverse: c
nr̥patiṃ
suvrato
dʰīro
vasiṣṭʰo
vākyam
abravīt
nr̥patiṃ
suvrato
dʰīro
vasiṣṭʰo
vākyam
abravīt
/
Verse: 6
Halfverse: a
ikṣvākūṇāṃ
kule
jātaḥ
sākṣād
dʰarma
ivāparaḥ
ikṣvākūṇāṃ
kule
jātaḥ
sākṣād
dʰarma
iva
_aparaḥ
/
Halfverse: c
dʰr̥timānsuvrataḥ
śrīmān
na
dʰarmaṃ
hātum
arhasi
dʰr̥timānsuvrataḥ
śrīmān
na
dʰarmaṃ
hātum
arhasi
/6/
Verse: 7
Halfverse: a
triṣu
lokeṣu
vikʰyāto
dʰarmātmā
iti
rāgʰavaḥ
triṣu
lokeṣu
vikʰyāto
dʰarma
_ātmā
iti
rāgʰavaḥ
/
Halfverse: c
svadʰarmaṃ
pratipadyasva
nādʰarmaṃ
voḍʰum
arhasi
svadʰarmaṃ
pratipadyasva
na
_adʰarmaṃ
voḍʰum
arhasi
/7/
Verse: 8
Halfverse: a
saṃśrutyaivaṃ
kariṣyāmīty
akurvāṇasya
rāgʰava
saṃśrutya
_evaṃ
kariṣyāmi
_ity
akurvāṇasya
rāgʰava
/
Halfverse: c
iṣṭāpūrtavadʰo
bʰūyāt
tasmād
rāmaṃ
visarjaya
iṣṭā-pūrta-vadʰo
bʰūyāt
tasmād
rāmaṃ
visarjaya
/8/
Verse: 9
Halfverse: a
kr̥tāstram
akr̥tāstraṃ
vā
nainaṃ
śakṣyanti
rākṣasāḥ
kr̥ta
_astram
akr̥ta
_astraṃ
vā
na
_enaṃ
śakṣyanti
rākṣasāḥ
/
Halfverse: c
guptaṃ
kuśikaputreṇa
jvalanenāmr̥taṃ
yatʰā
guptaṃ
kuśika-putreṇa
jvalanena
_amr̥taṃ
yatʰā
/9/
Verse: 10
Halfverse: a
eṣa
vigrahavān
dʰarma
eṣa
vīryavatāṃ
varaḥ
eṣa
vigrahavān
dʰarma
eṣa
vīryavatāṃ
varaḥ
/
Halfverse: c
eṣa
buddʰyādʰiko
loke
tapasaś
ca
parāyaṇam
eṣa
buddʰyā
_adʰiko
loke
tapasaś
ca
parāyaṇam
/10/
Verse: 11
Halfverse: a
eṣo
'strān
vividʰān
vetti
trailokye
sacarācare
eṣo
_astrān
vividʰān
vetti
trailokye
sacara
_acare
/
Halfverse: c
nainam
anyaḥ
pumān
vetti
na
ca
vetsyanti
ke
cana
na
_enam
anyaḥ
pumān
vetti
na
ca
vetsyanti
kecana
/11/
Verse: 12
Halfverse: a
na
devā
narṣayaḥ
ke
cin
nāsurā
na
ca
rākṣasāḥ
na
devā
na-r̥ṣayaḥ
kecin
na
_asurā
na
ca
rākṣasāḥ
/
Halfverse: c
gandʰarvayakṣapravarāḥ
sakiṃnaramahoragāḥ
gandʰarva-yakṣa-pravarāḥ
sakiṃnara-mahā
_uragāḥ
/12/
Verse: 13
Halfverse: a
sarvāstrāṇi
kr̥śāśvasya
putrāḥ
paramadʰārmikāḥ
sarva
_astrāṇi
kr̥śa
_aśvasya
putrāḥ
parama-dʰārmikāḥ
/
Halfverse: c
kauśikāya
purā
dattā
yadā
rājyaṃ
praśāsati
kauśikāya
purā
dattā
yadā
rājyaṃ
praśāsati
/13/
Verse: 14
Halfverse: a
te
'pi
putrāḥ
kr̥śāśvasya
prajāpatisutāsutāḥ
te
_api
putrāḥ
kr̥śa
_aśvasya
prajāpati-suta
_asutāḥ
/
Halfverse: c
nakarūpā
mahāvīryā
dīptimanto
jayāvahāḥ
naka-rūpā
mahā-vīryā
dīptimanto
jaya
_āvahāḥ
/14/
Verse: 15
Halfverse: a
jayā
ca
suprabʰā
caiva
dakṣakanye
sumadʰyame
jayā
ca
suprabʰā
caiva
dakṣa-kanye
sumadʰyame
/
{!}
Halfverse: c
te
suvāte
'straśastrāṇi
śataṃ
parama
bʰāsvaram
te
suvāte
_astra-śastrāṇi
śataṃ
parama
bʰāsvaram
/15/
Verse: 16
Halfverse: a
pañcāśataṃ
sutām̐l
lebʰe
jayā
nāma
varān
purā
pañcāśataṃ
sutām̐l
lebʰe
jayā
nāma
varān
purā
/
Halfverse: c
vadʰāyāsurasainyānām
ameyān
kāmarūpiṇaḥ
vadʰāya
_asura-sainyānām
ameyān
kāma-rūpiṇaḥ
/16/
Verse: 17
Halfverse: a
suprabʰājanayac
cāpi
putrān
pañcāśataṃ
punaḥ
suprabʰā
_ajanayac
ca
_api
putrān
pañcāśataṃ
punaḥ
/
Halfverse: c
saṃhārān
nāma
durdʰarṣān
durākrāmān
balīyasaḥ
saṃhārān
nāma
durdʰarṣān
durākrāmān
balīyasaḥ
/17/
Verse: 18
Halfverse: a
tāni
cāstrāṇi
vetty
eṣa
yatʰāvat
kuśikātmajaḥ
tāni
ca
_astrāṇi
vetty
eṣa
yatʰāvat
kuśika
_ātmajaḥ
/
Halfverse: c
apūrvāṇāṃ
ca
janane
śakto
bʰūyaś
ca
dʰarmavit
apūrvāṇāṃ
ca
janane
śakto
bʰūyaś
ca
dʰarmavit
/18/
Verse: 19
Halfverse: a
evaṃ
vīryo
mahātejā
viśvāmitrro
mahātapāḥ
evaṃ
vīryo
mahā-tejā
viśvāmitrro
mahā-tapāḥ
/
Halfverse: c
na
rāmagamane
rājan
saṃśayaṃ
gantum
arhasi
na
rāma-gamane
rājan
saṃśayaṃ
gantum
arhasi
/19/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.