TITUS
Ramayana
Part No. 21
Chapter: 21
Adhyāya
21
Verse: 1
Halfverse: a
tatʰā
vasiṣṭʰe
bruvati
rājā
daśaratʰaḥ
sutam
tatʰā
vasiṣṭʰe
bruvati
rājā
daśaratʰaḥ
sutam
/
Halfverse: c
prahr̥ṣṭavadano
rāmam
ājuhāva
salakṣmaṇam
prahr̥ṣṭa-vadano
rāmam
ājuhāva
salakṣmaṇam
/1/
Verse: 2
Halfverse: a
kr̥tasvastyayanaṃ
mātrā
pitrā
daśaratʰena
ca
kr̥ta-svastyayanaṃ
mātrā
pitrā
daśaratʰena
ca
/
Halfverse: c
purodʰasā
vasiṣṭʰena
maṅgalair
abʰimantritam
purodʰasā
vasiṣṭʰena
maṅgalair
abʰimantritam
/2/
Verse: 3
Halfverse: a
sa
putraṃ
mūrdʰny
upāgʰrāya
rājā
daśaratʰaḥ
priyam
sa
putraṃ
mūrdʰny
upāgʰrāya
rājā
daśaratʰaḥ
priyam
/
Halfverse: c
dadau
kuśikaputrāya
suprītenāntarātmanā
dadau
kuśika-putrāya
suprītena
_antar-ātmanā
/3/
Verse: 4
Halfverse: a
tato
vāyuḥ
sukʰasparśo
virajasko
vavau
tadā
tato
vāyuḥ
sukʰa-sparśo
virajasko
vavau
tadā
/
Halfverse: c
viśvāmitragataṃ
rāmaṃ
dr̥ṣṭvā
rājīvalocanam
viśvāmitra-gataṃ
rāmaṃ
dr̥ṣṭvā
rājīva-locanam
/4/
Verse: 5
Halfverse: a
puṣpavr̥ṣṭir
mahaty
āsīd
devadundubʰinisvanaḥ
puṣpa-vr̥ṣṭir
mahaty
āsīd
deva-dundubʰi-nisvanaḥ
/
Halfverse: c
śaṅkʰadundubʰinirgʰoṣaḥ
prayāte
tu
mahātmani
śaṅkʰa-dundubʰi-nirgʰoṣaḥ
prayāte
tu
mahātmani
/5/
Verse: 6
Halfverse: a
viśvāmitro
yayāv
agre
tato
rāmo
mahāyaśāḥ
viśvāmitro
yayāv
agre
tato
rāmo
mahā-yaśāḥ
/
Halfverse: c
kākapakṣadʰaro
dʰanvī
taṃ
ca
saumitrir
anvagāt
kāka-pakṣa-dʰaro
dʰanvī
taṃ
ca
saumitrir
anvagāt
/6/
Verse: 7
Halfverse: a
kalāpinau
dʰanuṣpāṇī
śobʰayānau
diśo
daśa
kalāpinau
dʰanuṣ-pāṇī
śobʰayānau
diśo
daśa
/
Halfverse: c
viśvāmitraṃ
mahātmānaṃ
triśīrṣāv
iva
pannagau
viśvāmitraṃ
mahātmānaṃ
triśīrṣāv
iva
pannagau
/
Halfverse: e
anujagmatur
akṣudrau
pitāmaham
ivāśvinau
anujagmatur
akṣudrau
pitāmaham
iva
_aśvinau
/7/
Verse: 8
Halfverse: a
baddʰagodʰāṅgulitrāṇau
kʰaḍgavantau
mahādyutī
baddʰa-godʰā
_aṅguli-trāṇau
kʰaḍgavantau
mahā-dyutī
/
Halfverse: c
stʰāṇuṃ
devam
ivācintyaṃ
kumārāv
iva
pāvakī
stʰāṇuṃ
devam
iva
_acintyaṃ
kumārāv
iva
pāvakī
/8/
Verse: 9
Halfverse: a
adʰyardʰayojanaṃ
gatvā
sarayvā
dakṣiṇe
taṭe
adʰyardʰa-yojanaṃ
gatvā
sarayvā
dakṣiṇe
taṭe
/
Halfverse: c
rāmeti
madʰurā
vāṇīṃ
viśvāmitro
'bʰyabʰāṣata
rāma
_iti
madʰurā
vāṇīṃ
viśvāmitro
_abʰyabʰāṣata
/9/
Verse: 10
Halfverse: a
gr̥hāṇa
vatsa
salilaṃ
mā
bʰūt
kālasya
paryayaḥ
gr̥hāṇa
vatsa
salilaṃ
mā
bʰūt
kālasya
paryayaḥ
/
Halfverse: c
mantragrāmaṃ
gr̥hāṇa
tvaṃ
balām
atibalāṃ
tatʰā
mantra-grāmaṃ
gr̥hāṇa
tvaṃ
balām
atibalāṃ
tatʰā
/10/
Verse: 11
Halfverse: a
na
śramo
na
jvaro
vā
te
na
rūpasya
viparyayaḥ
na
śramo
na
jvaro
vā
te
na
rūpasya
viparyayaḥ
/
Halfverse: c
na
ca
suptaṃ
pramattaṃ
vā
dʰarṣayiṣyanti
nairr̥tāḥ
na
ca
suptaṃ
pramattaṃ
vā
dʰarṣayiṣyanti
nairr̥tāḥ
/11/
Verse: 12
Halfverse: a
na
bāhvoḥ
sadr̥śo
vīrye
pr̥tʰivyām
asti
kaś
cana
na
bāhvoḥ
sadr̥śo
vīrye
pr̥tʰivyām
asti
kaścana
/
Halfverse: c
triṣu
lokeṣu
vā
rāma
na
bʰavet
sadr̥śas
tava
triṣu
lokeṣu
vā
rāma
na
bʰavet
sadr̥śas
tava
/12/
Verse: 13
Halfverse: a
na
saubʰāgye
na
dākṣiṇye
na
jñāne
buddʰiniścaye
na
saubʰāgye
na
dākṣiṇye
na
jñāne
buddʰi-niścaye
/
Halfverse: c
nottare
pratipattavyo
samo
loke
tavānagʰa
na
_uttare
pratipattavyo
samo
loke
tava
_anagʰa
/13/
Verse: 14
Halfverse: a
etadvidyādvaye
labdʰe
bʰavitā
nāsti
te
samaḥ
etad-vidyā-dvaye
labdʰe
bʰavitā
na
_asti
te
samaḥ
/
Halfverse: c
balā
cātibalā
caiva
sarvajñānasya
mātarau
balā
ca
_atibalā
caiva
sarva-jñānasya
mātarau
/14/
Verse: 15
Halfverse: a
kṣutpipāse
na
te
rāma
bʰaviṣyete
narottama
kṣut-pipāse
na
te
rāma
bʰaviṣyete
nara
_uttama
/
Halfverse: c
balām
atibalāṃ
caiva
paṭʰataḥ
patʰi
rāgʰava
balām
atibalāṃ
caiva
paṭʰataḥ
patʰi
rāgʰava
/
Halfverse: e
vidyādvayam
adʰīyāne
yaśaś
cāpy
atulaṃ
bʰuvi
vidyā-dvayam
adʰīyāne
yaśaś
ca
_apy
atulaṃ
bʰuvi
/15/
Verse: 16
Halfverse: a
pitāmahasute
hy
ete
vidye
tejaḥsamanvite
pitāmaha-sute
hy
ete
vidye
tejaḥ-samanvite
/
Halfverse: c
pradātuṃ
tava
kākutstʰa
sadr̥śas
tvaṃ
hi
dʰārmika
pradātuṃ
tava
kākutstʰa
sadr̥śas
tvaṃ
hi
dʰārmika
/16/
Verse: 17
Halfverse: a
kāmaṃ
bahuguṇāḥ
sarve
tvayy
ete
nātra
saṃśayaḥ
kāmaṃ
bahu-guṇāḥ
sarve
tvayy
ete
na
_atra
saṃśayaḥ
/
Halfverse: c
tapasā
saṃbʰr̥te
caite
bahurūpe
bʰaviṣyataḥ
tapasā
saṃbʰr̥te
ca
_ete
bahu-rūpe
bʰaviṣyataḥ
/17/
Verse: 18
Halfverse: a
tato
rāmo
jalaṃ
spr̥ṣṭvā
prahr̥ṣṭavadanaḥ
śuciḥ
tato
rāmo
jalaṃ
spr̥ṣṭvā
prahr̥ṣṭa-vadanaḥ
śuciḥ
/
Halfverse: c
pratijagrāha
te
vidye
maharṣer
bʰāvitātmanaḥ
pratijagrāha
te
vidye
maharṣer
bʰāvita
_ātmanaḥ
/
Halfverse: e
vidyāsamudito
rāmaḥ
śuśubʰe
bʰūrivikramaḥ
vidyā-samudito
rāmaḥ
śuśubʰe
bʰūri-vikramaḥ
/18/
Verse: 19
Halfverse: a
gurukāryāṇi
sarvāṇi
niyujya
kuśikātmaje
guru-kāryāṇi
sarvāṇi
niyujya
kuśika
_ātmaje
/
Halfverse: c
ūṣus
tāṃ
rajanīṃ
tatra
sarayvāṃ
susukʰaṃ
trayaḥ
ūṣus
tāṃ
rajanīṃ
tatra
sarayvāṃ
susukʰaṃ
trayaḥ
/19/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.