TITUS
Ramayana
Part No. 21
Previous part

Chapter: 21 
Adhyāya 21


Verse: 1 
Halfverse: a    tatʰā vasiṣṭʰe bruvati   rājā daśaratʰaḥ sutam
   
tatʰā vasiṣṭʰe bruvati   rājā daśaratʰaḥ sutam /
Halfverse: c    
prahr̥ṣṭavadano rāmam   ājuhāva salakṣmaṇam
   
prahr̥ṣṭa-vadano rāmam   ājuhāva salakṣmaṇam /1/

Verse: 2 
Halfverse: a    
kr̥tasvastyayanaṃ mātrā   pitrā daśaratʰena ca
   
kr̥ta-svastyayanaṃ mātrā   pitrā daśaratʰena ca /
Halfverse: c    
purodʰasā vasiṣṭʰena   maṅgalair abʰimantritam
   
purodʰasā vasiṣṭʰena   maṅgalair abʰimantritam /2/

Verse: 3 
Halfverse: a    
sa putraṃ mūrdʰny upāgʰrāya   rājā daśaratʰaḥ priyam
   
sa putraṃ mūrdʰny upāgʰrāya   rājā daśaratʰaḥ priyam /
Halfverse: c    
dadau kuśikaputrāya   suprītenāntarātmanā
   
dadau kuśika-putrāya   suprītena_antar-ātmanā /3/

Verse: 4 
Halfverse: a    
tato vāyuḥ sukʰasparśo   virajasko vavau tadā
   
tato vāyuḥ sukʰa-sparśo   virajasko vavau tadā /
Halfverse: c    
viśvāmitragataṃ rāmaṃ   dr̥ṣṭvā rājīvalocanam
   
viśvāmitra-gataṃ rāmaṃ   dr̥ṣṭvā rājīva-locanam /4/

Verse: 5 
Halfverse: a    
puṣpavr̥ṣṭir mahaty āsīd   devadundubʰinisvanaḥ
   
puṣpa-vr̥ṣṭir mahaty āsīd   deva-dundubʰi-nisvanaḥ /
Halfverse: c    
śaṅkʰadundubʰinirgʰoṣaḥ   prayāte tu mahātmani
   
śaṅkʰa-dundubʰi-nirgʰoṣaḥ   prayāte tu mahātmani /5/

Verse: 6 
Halfverse: a    
viśvāmitro yayāv agre   tato rāmo mahāyaśāḥ
   
viśvāmitro yayāv agre   tato rāmo mahā-yaśāḥ /
Halfverse: c    
kākapakṣadʰaro dʰanvī   taṃ ca saumitrir anvagāt
   
kāka-pakṣa-dʰaro dʰanvī   taṃ ca saumitrir anvagāt /6/

Verse: 7 
Halfverse: a    
kalāpinau dʰanuṣpāṇī   śobʰayānau diśo daśa
   
kalāpinau dʰanuṣ-pāṇī   śobʰayānau diśo daśa /
Halfverse: c    
viśvāmitraṃ mahātmānaṃ   triśīrṣāv iva pannagau
   
viśvāmitraṃ mahātmānaṃ   triśīrṣāv iva pannagau /
Halfverse: e    
anujagmatur akṣudrau   pitāmaham ivāśvinau
   
anujagmatur akṣudrau   pitāmaham iva_aśvinau /7/

Verse: 8 
Halfverse: a    
baddʰagodʰāṅgulitrāṇau   kʰaḍgavantau mahādyutī
   
baddʰa-godʰā_aṅguli-trāṇau   kʰaḍgavantau mahā-dyutī /
Halfverse: c    
stʰāṇuṃ devam ivācintyaṃ   kumārāv iva pāvakī
   
stʰāṇuṃ devam iva_acintyaṃ   kumārāv iva pāvakī /8/

Verse: 9 
Halfverse: a    
adʰyardʰayojanaṃ gatvā   sarayvā dakṣiṇe taṭe
   
adʰyardʰa-yojanaṃ gatvā   sarayvā dakṣiṇe taṭe /
Halfverse: c    
rāmeti madʰurā vāṇīṃ   viśvāmitro 'bʰyabʰāṣata
   
rāma_iti madʰurā vāṇīṃ   viśvāmitro_abʰyabʰāṣata /9/

Verse: 10 
Halfverse: a    
gr̥hāṇa vatsa salilaṃ    bʰūt kālasya paryayaḥ
   
gr̥hāṇa vatsa salilaṃ    bʰūt kālasya paryayaḥ /
Halfverse: c    
mantragrāmaṃ gr̥hāṇa tvaṃ   balām atibalāṃ tatʰā
   
mantra-grāmaṃ gr̥hāṇa tvaṃ   balām atibalāṃ tatʰā /10/

Verse: 11 
Halfverse: a    
na śramo na jvaro te   na rūpasya viparyayaḥ
   
na śramo na jvaro te   na rūpasya viparyayaḥ /
Halfverse: c    
na ca suptaṃ pramattaṃ    dʰarṣayiṣyanti nairr̥tāḥ
   
na ca suptaṃ pramattaṃ    dʰarṣayiṣyanti nairr̥tāḥ /11/

Verse: 12 
Halfverse: a    
na bāhvoḥ sadr̥śo vīrye   pr̥tʰivyām asti kaś cana
   
na bāhvoḥ sadr̥śo vīrye   pr̥tʰivyām asti kaścana /
Halfverse: c    
triṣu lokeṣu rāma   na bʰavet sadr̥śas tava
   
triṣu lokeṣu rāma   na bʰavet sadr̥śas tava /12/

Verse: 13 
Halfverse: a    
na saubʰāgye na dākṣiṇye   na jñāne buddʰiniścaye
   
na saubʰāgye na dākṣiṇye   na jñāne buddʰi-niścaye /
Halfverse: c    
nottare pratipattavyo   samo loke tavānagʰa
   
na_uttare pratipattavyo   samo loke tava_anagʰa /13/

Verse: 14 
Halfverse: a    
etadvidyādvaye labdʰe   bʰavitā nāsti te samaḥ
   
etad-vidyā-dvaye labdʰe   bʰavitā na_asti te samaḥ /
Halfverse: c    
balā cātibalā caiva   sarvajñānasya mātarau
   
balā ca_atibalā caiva   sarva-jñānasya mātarau /14/

Verse: 15 
Halfverse: a    
kṣutpipāse na te rāma   bʰaviṣyete narottama
   
kṣut-pipāse na te rāma   bʰaviṣyete nara_uttama /
Halfverse: c    
balām atibalāṃ caiva   paṭʰataḥ patʰi rāgʰava
   
balām atibalāṃ caiva   paṭʰataḥ patʰi rāgʰava /
Halfverse: e    
vidyādvayam adʰīyāne   yaśaś cāpy atulaṃ bʰuvi
   
vidyā-dvayam adʰīyāne   yaśaś ca_apy atulaṃ bʰuvi /15/

Verse: 16 
Halfverse: a    
pitāmahasute hy ete   vidye tejaḥsamanvite
   
pitāmaha-sute hy ete   vidye tejaḥ-samanvite /
Halfverse: c    
pradātuṃ tava kākutstʰa   sadr̥śas tvaṃ hi dʰārmika
   
pradātuṃ tava kākutstʰa   sadr̥śas tvaṃ hi dʰārmika /16/

Verse: 17 
Halfverse: a    
kāmaṃ bahuguṇāḥ sarve   tvayy ete nātra saṃśayaḥ
   
kāmaṃ bahu-guṇāḥ sarve   tvayy ete na_atra saṃśayaḥ /
Halfverse: c    
tapasā saṃbʰr̥te caite   bahurūpe bʰaviṣyataḥ
   
tapasā saṃbʰr̥te ca_ete   bahu-rūpe bʰaviṣyataḥ /17/

Verse: 18 
Halfverse: a    
tato rāmo jalaṃ spr̥ṣṭvā   prahr̥ṣṭavadanaḥ śuciḥ
   
tato rāmo jalaṃ spr̥ṣṭvā   prahr̥ṣṭa-vadanaḥ śuciḥ /
Halfverse: c    
pratijagrāha te vidye   maharṣer bʰāvitātmanaḥ
   
pratijagrāha te vidye   maharṣer bʰāvita_ātmanaḥ /
Halfverse: e    
vidyāsamudito rāmaḥ   śuśubʰe bʰūrivikramaḥ
   
vidyā-samudito rāmaḥ   śuśubʰe bʰūri-vikramaḥ /18/

Verse: 19 
Halfverse: a    
gurukāryāṇi sarvāṇi   niyujya kuśikātmaje
   
guru-kāryāṇi sarvāṇi   niyujya kuśika_ātmaje /
Halfverse: c    
ūṣus tāṃ rajanīṃ tatra   sarayvāṃ susukʰaṃ trayaḥ
   
ūṣus tāṃ rajanīṃ tatra   sarayvāṃ susukʰaṃ trayaḥ /19/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.