TITUS
Ramayana
Part No. 22
Previous part

Chapter: 22 
Adhyāya 22


Verse: 1 
Halfverse: a    prabʰātāyāṃ tu śarvaryāṃ   viśvāmitro mahāmuniḥ
   
prabʰātāyāṃ tu śarvaryāṃ   viśvāmitro mahā-muniḥ /
Halfverse: c    
abʰyabʰāṣata kākutstʰaṃ   śayānaṃ parṇasaṃstare
   
abʰyabʰāṣata kākutstʰaṃ   śayānaṃ parṇa-saṃstare /1/

Verse: 2 
Halfverse: a    
kausalyā suprajā rāma   pūrvā saṃdʰyā pravartate
   
kausalyā suprajā rāma   pūrvā saṃdʰyā pravartate /
Halfverse: c    
uttiṣṭʰa naraśārdūla   kartavyaṃ daivam āhnikam
   
uttiṣṭʰa nara-śārdūla   kartavyaṃ daivam āhnikam /2/

Verse: 3 
Halfverse: a    
tasyarṣeḥ paramodāraṃ   vacaḥ śrutvā nr̥pātmajau
   
tasya-r̥ṣeḥ parama_udāraṃ   vacaḥ śrutvā nr̥pa_ātmajau /
Halfverse: c    
snātvā kr̥todakau vīrau   jepatuḥ paramaṃ japam
   
snātvā kr̥ta_udakau vīrau   jepatuḥ paramaṃ japam /3/

Verse: 4 
Halfverse: a    
kr̥tāhnikau mahāvīryau   viśvāmitraṃ tapodʰanam
   
kr̥ta_āhnikau mahā-vīryau   viśvāmitraṃ tapo-dʰanam /
Halfverse: c    
abʰivādyābʰisaṃhr̥ṣṭau   gamanāyopatastʰatuḥ
   
abʰivādya_abʰisaṃhr̥ṣṭau   gamanāya_upatastʰatuḥ /4/

Verse: 5 
Halfverse: a    
tau prayāte mahāvīryau   divyaṃ tripatʰagāṃ nadīm
   
tau prayāte mahā-vīryau   divyaṃ tripatʰagāṃ nadīm /
Halfverse: c    
dadr̥śāte tatas tatra   sarayvāḥ saṃgame śubʰe
   
dadr̥śāte tatas tatra   sarayvāḥ saṃgame śubʰe /

Verse: 6 
Halfverse: a    
tatrāśramapadaṃ puṇyam   r̥ṣīṇām ugratejasām
   
tatra_āśrama-padaṃ puṇyam   r̥ṣīṇām ugra-tejasām /
Halfverse: c    
bahuvarṣasahasrāṇi   tapyatāṃ paramaṃ tapaḥ
   
bahu-varṣa-sahasrāṇi   tapyatāṃ paramaṃ tapaḥ /6/

Verse: 7 
Halfverse: a    
taṃ dr̥ṣṭvā paramaprītau   rāgʰavau puṇyam āśramam
   
taṃ dr̥ṣṭvā parama-prītau   rāgʰavau puṇyam āśramam /
Halfverse: c    
ūcatus taṃ mahātmānaṃ   viśvāmitram idaṃ vacaḥ
   
ūcatus taṃ mahātmānaṃ   viśvāmitram idaṃ vacaḥ /7/

Verse: 8 
Halfverse: a    
kasyāyam āśramaḥ puṇyaḥ   ko nv asmin vasate pumān
   
kasya_ayam āśramaḥ puṇyaḥ   ko nv asmin vasate pumān /
Halfverse: c    
bʰagavañ śrotum iccʰāvaḥ   paraṃ kautūhalaṃ hi nau
   
bʰagavan śrotum iccʰāvaḥ   paraṃ kautūhalaṃ hi nau /8/

Verse: 9 
Halfverse: a    
tayos tad vacanaṃ śrutvā   prahasya munipuṃgavaḥ
   
tayos tad vacanaṃ śrutvā   prahasya muni-puṃgavaḥ /
Halfverse: c    
abravīc cʰrūyatāṃ rāma   yasyāyaṃ pūrva āśramaḥ
   
abravīt śrūyatāṃ rāma   yasya_ayaṃ pūrva āśramaḥ /9/

Verse: 10 
Halfverse: a    
kandarpo mūrtimān āsīt   kāma ity ucyate budʰaiḥ
   
kandarpo mūrtimān āsīt   kāma ity ucyate budʰaiḥ /10/ {ab only}

Verse: 11 
Halfverse: a    
tapasyantam iha stʰāṇuṃ   niyamena samāhitam
   
tapasyantam iha stʰāṇuṃ   niyamena samāhitam /
Halfverse: c    
kr̥todvāhaṃ tu deveśaṃ   gaccʰantaṃ samarudgaṇam
   
kr̥ta_udvāhaṃ tu deva_īśaṃ   gaccʰantaṃ samarud-gaṇam /
Halfverse: e    
dʰarṣayām āsa durmedʰā   huṃkr̥taś ca mahātmanā
   
dʰarṣayām āsa durmedʰā   huṃ-kr̥taś ca mahātmanā /11/

Verse: 12 
Halfverse: a    
dagdʰasya tasya raudreṇa   cakṣuṣā ragʰunandana
   
dagdʰasya tasya raudreṇa   cakṣuṣā ragʰu-nandana /
Halfverse: c    
vyaśīryanta śarīrāt svāt   sarvagātrāṇi durmateḥ
   
vyaśīryanta śarīrāt svāt   sarva-gātrāṇi durmateḥ /12/

Verse: 13 
Halfverse: a    
tasya gātraṃ hataṃ tatra   nirdagdʰasya mahātmanā
   
tasya gātraṃ hataṃ tatra   nirdagdʰasya mahātmanā /
Halfverse: c    
aśarīraḥ kr̥taḥ kāmaḥ   krodʰād deveśvareṇa ha
   
aśarīraḥ kr̥taḥ kāmaḥ   krodʰād deva_īśvareṇa ha /13/

Verse: 14 
Halfverse: a    
anaṅga iti vikʰyātas   tadā prabʰr̥ti rāgʰava
   
anaṅga iti vikʰyātas   tadā prabʰr̥ti rāgʰava / {hereafter Hiatus}
Halfverse: c    
sa cāṅgaviṣayaḥ śrīmān   yatrāṅgaṃ sa mumoca ha
   
sa ca_aṅga-viṣayaḥ śrīmān   yatra_aṅgaṃ sa mumoca ha /14/

Verse: 15 
Halfverse: a    
tasyāyam āśramaḥ puṇyas   tasyeme munayaḥ purā
   
tasya_ayam āśramaḥ puṇyas   tasya_ime munayaḥ purā /
Halfverse: c    
śiṣyā dʰarmaparā vīra   teṣāṃ pāpaṃ na vidyate
   
śiṣyā dʰarma-parā vīra   teṣāṃ pāpaṃ na vidyate /15/

Verse: 16 
Halfverse: a    
ihādya rajanīṃ rāma   vasema śubʰadarśana
   
iha_adya rajanīṃ rāma   vasema śubʰa-darśana /
Halfverse: c    
puṇyayoḥ saritor madʰye   śvas tariṣyāmahe vayam
   
puṇyayoḥ saritor madʰye   śvas tariṣyāmahe vayam /16/

Verse: 17 
Halfverse: a    
teṣāṃ saṃvadatāṃ tatra   tapo dīrgʰeṇa cakṣuṣā
   
teṣāṃ saṃvadatāṃ tatra   tapo dīrgʰeṇa cakṣuṣā /
Halfverse: c    
vijñāya paramaprītā   munayo harṣam āgaman
   
vijñāya parama-prītā   munayo harṣam āgaman /17/

Verse: 18 
Halfverse: a    
argʰyaṃ pādyaṃ tatʰātitʰyaṃ   nivedyakuśikātmaje
   
argʰyaṃ pādyaṃ tatʰā_ātitʰyaṃ   nivedyakuśika_ātmaje /
Halfverse: c    
rāmalakṣmaṇayoḥ paścād   akurvann atitʰikriyām
   
rāma-lakṣmaṇayoḥ paścād   akurvann atitʰi-kriyām /18/

Verse: 19 
Halfverse: a    
satkāraṃ samanuprāpya   katʰābʰir abʰirañjayan
   
satkāraṃ samanuprāpya   katʰābʰir abʰirañjayan /
Halfverse: c    
nyavasan susukʰaṃ tatra   kāmāśramapade tadā
   
nyavasan susukʰaṃ tatra   kāma_āśrama-pade tadā /19/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.