TITUS
Ramayana
Part No. 22
Chapter: 22
Adhyāya
22
Verse: 1
Halfverse: a
prabʰātāyāṃ
tu
śarvaryāṃ
viśvāmitro
mahāmuniḥ
prabʰātāyāṃ
tu
śarvaryāṃ
viśvāmitro
mahā-muniḥ
/
Halfverse: c
abʰyabʰāṣata
kākutstʰaṃ
śayānaṃ
parṇasaṃstare
abʰyabʰāṣata
kākutstʰaṃ
śayānaṃ
parṇa-saṃstare
/1/
Verse: 2
Halfverse: a
kausalyā
suprajā
rāma
pūrvā
saṃdʰyā
pravartate
kausalyā
suprajā
rāma
pūrvā
saṃdʰyā
pravartate
/
Halfverse: c
uttiṣṭʰa
naraśārdūla
kartavyaṃ
daivam
āhnikam
uttiṣṭʰa
nara-śārdūla
kartavyaṃ
daivam
āhnikam
/2/
Verse: 3
Halfverse: a
tasyarṣeḥ
paramodāraṃ
vacaḥ
śrutvā
nr̥pātmajau
tasya-r̥ṣeḥ
parama
_udāraṃ
vacaḥ
śrutvā
nr̥pa
_ātmajau
/
Halfverse: c
snātvā
kr̥todakau
vīrau
jepatuḥ
paramaṃ
japam
snātvā
kr̥ta
_udakau
vīrau
jepatuḥ
paramaṃ
japam
/3/
Verse: 4
Halfverse: a
kr̥tāhnikau
mahāvīryau
viśvāmitraṃ
tapodʰanam
kr̥ta
_āhnikau
mahā-vīryau
viśvāmitraṃ
tapo-dʰanam
/
Halfverse: c
abʰivādyābʰisaṃhr̥ṣṭau
gamanāyopatastʰatuḥ
abʰivādya
_abʰisaṃhr̥ṣṭau
gamanāya
_upatastʰatuḥ
/4/
Verse: 5
Halfverse: a
tau
prayāte
mahāvīryau
divyaṃ
tripatʰagāṃ
nadīm
tau
prayāte
mahā-vīryau
divyaṃ
tripatʰagāṃ
nadīm
/
Halfverse: c
dadr̥śāte
tatas
tatra
sarayvāḥ
saṃgame
śubʰe
dadr̥śāte
tatas
tatra
sarayvāḥ
saṃgame
śubʰe
/
Verse: 6
Halfverse: a
tatrāśramapadaṃ
puṇyam
r̥ṣīṇām
ugratejasām
tatra
_āśrama-padaṃ
puṇyam
r̥ṣīṇām
ugra-tejasām
/
Halfverse: c
bahuvarṣasahasrāṇi
tapyatāṃ
paramaṃ
tapaḥ
bahu-varṣa-sahasrāṇi
tapyatāṃ
paramaṃ
tapaḥ
/6/
Verse: 7
Halfverse: a
taṃ
dr̥ṣṭvā
paramaprītau
rāgʰavau
puṇyam
āśramam
taṃ
dr̥ṣṭvā
parama-prītau
rāgʰavau
puṇyam
āśramam
/
Halfverse: c
ūcatus
taṃ
mahātmānaṃ
viśvāmitram
idaṃ
vacaḥ
ūcatus
taṃ
mahātmānaṃ
viśvāmitram
idaṃ
vacaḥ
/7/
Verse: 8
Halfverse: a
kasyāyam
āśramaḥ
puṇyaḥ
ko
nv
asmin
vasate
pumān
kasya
_ayam
āśramaḥ
puṇyaḥ
ko
nv
asmin
vasate
pumān
/
Halfverse: c
bʰagavañ
śrotum
iccʰāvaḥ
paraṃ
kautūhalaṃ
hi
nau
bʰagavan
śrotum
iccʰāvaḥ
paraṃ
kautūhalaṃ
hi
nau
/8/
Verse: 9
Halfverse: a
tayos
tad
vacanaṃ
śrutvā
prahasya
munipuṃgavaḥ
tayos
tad
vacanaṃ
śrutvā
prahasya
muni-puṃgavaḥ
/
Halfverse: c
abravīc
cʰrūyatāṃ
rāma
yasyāyaṃ
pūrva
āśramaḥ
abravīt
śrūyatāṃ
rāma
yasya
_ayaṃ
pūrva
āśramaḥ
/9/
Verse: 10
Halfverse: a
kandarpo
mūrtimān
āsīt
kāma
ity
ucyate
budʰaiḥ
kandarpo
mūrtimān
āsīt
kāma
ity
ucyate
budʰaiḥ
/10/
{ab
only}
Verse: 11
Halfverse: a
tapasyantam
iha
stʰāṇuṃ
niyamena
samāhitam
tapasyantam
iha
stʰāṇuṃ
niyamena
samāhitam
/
Halfverse: c
kr̥todvāhaṃ
tu
deveśaṃ
gaccʰantaṃ
samarudgaṇam
kr̥ta
_udvāhaṃ
tu
deva
_īśaṃ
gaccʰantaṃ
samarud-gaṇam
/
Halfverse: e
dʰarṣayām
āsa
durmedʰā
huṃkr̥taś
ca
mahātmanā
dʰarṣayām
āsa
durmedʰā
huṃ-kr̥taś
ca
mahātmanā
/11/
Verse: 12
Halfverse: a
dagdʰasya
tasya
raudreṇa
cakṣuṣā
ragʰunandana
dagdʰasya
tasya
raudreṇa
cakṣuṣā
ragʰu-nandana
/
Halfverse: c
vyaśīryanta
śarīrāt
svāt
sarvagātrāṇi
durmateḥ
vyaśīryanta
śarīrāt
svāt
sarva-gātrāṇi
durmateḥ
/12/
Verse: 13
Halfverse: a
tasya
gātraṃ
hataṃ
tatra
nirdagdʰasya
mahātmanā
tasya
gātraṃ
hataṃ
tatra
nirdagdʰasya
mahātmanā
/
Halfverse: c
aśarīraḥ
kr̥taḥ
kāmaḥ
krodʰād
deveśvareṇa
ha
aśarīraḥ
kr̥taḥ
kāmaḥ
krodʰād
deva
_īśvareṇa
ha
/13/
Verse: 14
Halfverse: a
anaṅga
iti
vikʰyātas
tadā
prabʰr̥ti
rāgʰava
anaṅga
iti
vikʰyātas
tadā
prabʰr̥ti
rāgʰava
/
{hereafter
Hiatus}
Halfverse: c
sa
cāṅgaviṣayaḥ
śrīmān
yatrāṅgaṃ
sa
mumoca
ha
sa
ca
_aṅga-viṣayaḥ
śrīmān
yatra
_aṅgaṃ
sa
mumoca
ha
/14/
Verse: 15
Halfverse: a
tasyāyam
āśramaḥ
puṇyas
tasyeme
munayaḥ
purā
tasya
_ayam
āśramaḥ
puṇyas
tasya
_ime
munayaḥ
purā
/
Halfverse: c
śiṣyā
dʰarmaparā
vīra
teṣāṃ
pāpaṃ
na
vidyate
śiṣyā
dʰarma-parā
vīra
teṣāṃ
pāpaṃ
na
vidyate
/15/
Verse: 16
Halfverse: a
ihādya
rajanīṃ
rāma
vasema
śubʰadarśana
iha
_adya
rajanīṃ
rāma
vasema
śubʰa-darśana
/
Halfverse: c
puṇyayoḥ
saritor
madʰye
śvas
tariṣyāmahe
vayam
puṇyayoḥ
saritor
madʰye
śvas
tariṣyāmahe
vayam
/16/
Verse: 17
Halfverse: a
teṣāṃ
saṃvadatāṃ
tatra
tapo
dīrgʰeṇa
cakṣuṣā
teṣāṃ
saṃvadatāṃ
tatra
tapo
dīrgʰeṇa
cakṣuṣā
/
Halfverse: c
vijñāya
paramaprītā
munayo
harṣam
āgaman
vijñāya
parama-prītā
munayo
harṣam
āgaman
/17/
Verse: 18
Halfverse: a
argʰyaṃ
pādyaṃ
tatʰātitʰyaṃ
nivedyakuśikātmaje
argʰyaṃ
pādyaṃ
tatʰā
_ātitʰyaṃ
nivedyakuśika
_ātmaje
/
Halfverse: c
rāmalakṣmaṇayoḥ
paścād
akurvann
atitʰikriyām
rāma-lakṣmaṇayoḥ
paścād
akurvann
atitʰi-kriyām
/18/
Verse: 19
Halfverse: a
satkāraṃ
samanuprāpya
katʰābʰir
abʰirañjayan
satkāraṃ
samanuprāpya
katʰābʰir
abʰirañjayan
/
Halfverse: c
nyavasan
susukʰaṃ
tatra
kāmāśramapade
tadā
nyavasan
susukʰaṃ
tatra
kāma
_āśrama-pade
tadā
/19/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.