TITUS
Ramayana
Part No. 23
Chapter: 23
Adhyāya
23
Verse: 1
Halfverse: a
tataḥ
prabʰāte
vimale
kr̥tāhnikam
ariṃdamau
tataḥ
prabʰāte
vimale
kr̥ta
_āhnikam
ariṃdamau
/
Halfverse: c
viśvāmitraṃ
puraskr̥tya
nadyās
tīram
upāgatau
viśvāmitraṃ
puras-kr̥tya
nadyās
tīram
upāgatau
/1/
Verse: 2
Halfverse: a
te
ca
sarve
mahātmāno
munayaḥ
saṃśitavratāḥ
te
ca
sarve
mahātmāno
munayaḥ
saṃśita-vratāḥ
/
Halfverse: c
upastʰāpya
śubʰāṃ
nāvaṃ
viśvāmitram
atʰābruvan
upastʰāpya
śubʰāṃ
nāvaṃ
viśvāmitram
atʰa
_abruvan
/2/
Verse: 3
Halfverse: a
ārohatu
bʰavān
nāvaṃ
rājaputrapuraskr̥taḥ
ārohatu
bʰavān
nāvaṃ
rāja-putra-puraskr̥taḥ
/
Halfverse: c
ariṣṭaṃ
gaccʰa
pantʰānaṃ
mā
bʰūt
kālasya
paryayaḥ
ariṣṭaṃ
gaccʰa
pantʰānaṃ
mā
bʰūt
kālasya
paryayaḥ
/3/
Verse: 4
Halfverse: a
viśvāmitras
tatʰety
uktvā
tān
r̥ṣīn
abʰipūjya
ca
viśvāmitras
tatʰā
_ity
uktvā
tān
r̥ṣīn
abʰipūjya
ca
/
Halfverse: c
tatāra
sahitas
tābʰyāṃ
saritaṃ
sāgaraṃ
gamām
tatāra
sahitas
tābʰyāṃ
saritaṃ
sāgaraṃ
gamām
/4/
Verse: 5
Halfverse: a
atʰa
rāmaḥ
sarinmadʰye
papraccʰa
munipuṅgavam
atʰa
rāmaḥ
sarin-madʰye
papraccʰa
muni-puṅgavam
/
Halfverse: c
vāriṇo
bʰidyamānasya
kim
ayaṃ
tumulo
dʰvaniḥ
vāriṇo
bʰidyamānasya
kim
ayaṃ
tumulo
dʰvaniḥ
/5/
Verse: 6
Halfverse: a
rāgʰavasya
vacaḥ
śrutvā
kautūhala
samanvitam
rāgʰavasya
vacaḥ
śrutvā
kautūhala
samanvitam
/
Halfverse: c
katʰayām
āsa
dʰarmātmā
tasya
śabdasya
niścayam
katʰayām
āsa
dʰarma
_ātmā
tasya
śabdasya
niścayam
/6/
Verse: 7
Halfverse: a
kailāsaparvate
rāma
manasā
nirmitaṃ
saraḥ
kailāsa-parvate
rāma
manasā
nirmitaṃ
saraḥ
/
Halfverse: c
brahmaṇā
naraśārdūla
tenedaṃ
mānasaṃ
saraḥ
brahmaṇā
nara-śārdūla
tena
_idaṃ
mānasaṃ
saraḥ
/7/
Verse: 8
Halfverse: a
tasmāt
susrāva
sarasaḥ
sāyodʰyām
upagūhate
tasmāt
susrāva
sarasaḥ
sā
_ayodʰyām
upagūhate
/
Halfverse: c
saraḥpravr̥ttā
sarayūḥ
puṇyā
brahmasaraścyutā
saraḥ-pravr̥ttā
sarayūḥ
puṇyā
brahma-saraś-cyutā
/8/
Verse: 9
Halfverse: a
tasyāyam
atulaḥ
śabdo
jāhnavīm
abʰivartate
tasya
_ayam
atulaḥ
śabdo
jāhnavīm
abʰivartate
/
Halfverse: c
vārisaṃkṣobʰajo
rāma
praṇāmaṃ
niyataḥ
kuru
vāri-saṃkṣobʰajo
rāma
praṇāmaṃ
niyataḥ
kuru
/9/
Verse: 10
Halfverse: a
tābʰyāṃ
tu
tāv
ubʰau
kr̥tvā
praṇāmam
atidʰārmikau
tābʰyāṃ
tu
tāv
ubʰau
kr̥tvā
praṇāmam
atidʰārmikau
/
Halfverse: c
tīraṃ
dakṣiṇam
āsādya
jagmatur
lagʰuvikramau
tīraṃ
dakṣiṇam
āsādya
jagmatur
lagʰu-vikramau
/10/
Verse: 11
Halfverse: a
sa
vanaṃ
gʰorasaṃkāśaṃ
dr̥ṣṭvā
nr̥pavarātmajaḥ
sa
vanaṃ
gʰora-saṃkāśaṃ
dr̥ṣṭvā
nr̥pa-vara
_ātmajaḥ
/
Halfverse: c
aviprahatam
aikṣvākaḥ
papraccʰa
munipuṃgavam
aviprahatam
aikṣvākaḥ
papraccʰa
muni-puṃgavam
/11/
Verse: 12
Halfverse: a
aho
vanam
idaṃ
durgaṃ
jʰillikāgaṇanāditam
aho
vanam
idaṃ
durgaṃ
jʰillikā-gaṇa-nāditam
/
Halfverse: c
bʰairavaiḥ
śvāpadaiḥ
kīrṇaṃ
śakuntair
dāruṇāravaiḥ
bʰairavaiḥ
śvā-padaiḥ
kīrṇaṃ
śakuntair
dāruṇa
_āravaiḥ
/12/
Verse: 13
Halfverse: a
nānāprakāraiḥ
śakunair
vāśyadbʰir
bʰairavasvanaiḥ
nānā-prakāraiḥ
śakunair
vāśyadbʰir
bʰairava-svanaiḥ
/
{
-bʰai
?}
Halfverse: c
siṃhavyāgʰravarāhaiś
ca
vāraṇaiś
cāpi
śobʰitam
siṃha-vyāgʰra-varāhaiś
ca
vāraṇaiś
ca
_api
śobʰitam
/13/
Verse: 14
Halfverse: a
dʰavāśvakarṇakakubʰair
bilvatindukapāṭalaiḥ
dʰava
_aśva-karṇa-kakubʰair
bilva-tinduka-pāṭalaiḥ
/
Halfverse: c
saṃkīrṇaṃ
badarībʰiś
ca
kiṃ
nv
idaṃ
dāruṇaṃ
vanam
saṃkīrṇaṃ
badarībʰiś
ca
kiṃ
nv
idaṃ
dāruṇaṃ
vanam
/14/
Verse: 15
Halfverse: a
tam
uvāca
mahātejā
viśvāmitro
mahāmuniḥ
tam
uvāca
mahā-tejā
viśvāmitro
mahā-muniḥ
/
Halfverse: c
śrūyatāṃ
vatsa
kākutstʰa
yasyaitad
dāruṇaṃ
vanam
śrūyatāṃ
vatsa
kākutstʰa
yasya
_etad
dāruṇaṃ
vanam
/
Verse: 16
Halfverse: a
etau
janapadau
spʰītau
pūrvam
āstāṃ
narottama
etau
jana-padau
spʰītau
pūrvam
āstāṃ
nara
_uttama
/
Halfverse: c
maladāś
ca
karūṣāś
ca
devanirmāṇa
nirmitau
maladāś
ca
karūṣāś
ca
deva-nirmāṇa
nirmitau
/16/
Verse: 17
Halfverse: a
purā
vr̥travadʰe
rāma
malena
samabʰiplutam
purā
vr̥tra-vadʰe
rāma
malena
samabʰiplutam
/
Halfverse: c
kṣudʰā
caiva
sahasrākṣaṃ
brahmahatyā
yadāviśat
kṣudʰā
caiva
sahasra
_akṣaṃ
brahma-hatyā
yadā
_āviśat
/17/
Verse: 18
Halfverse: a
tam
indraṃ
snāpayan
devā
r̥ṣayaś
ca
tapodʰanāḥ
tam
indraṃ
snāpayan
devā
r̥ṣayaś
ca
tapo-dʰanāḥ
/
Halfverse: c
kalaśaiḥ
snāpayām
āsur
malaṃ
cāsya
pramocayan
kalaśaiḥ
snāpayām
āsur
malaṃ
ca
_asya
pramocayan
/18/
Verse: 19
Halfverse: a
iha
bʰūmyāṃ
malaṃ
dattvā
dattvā
kāruṣam
eva
ca
iha
bʰūmyāṃ
malaṃ
dattvā
dattvā
kāruṣam
eva
ca
/
Halfverse: c
śarīrajaṃ
mahendrasya
tato
harṣaṃ
prapedire
śarīrajaṃ
mahā
_indrasya
tato
harṣaṃ
prapedire
/19/
Verse: 20
Halfverse: a
nirmalo
niṣkarūṣaś
ca
śucir
indro
yadābʰavat
nirmalo
niṣkarūṣaś
ca
śucir
indro
yadā
_abʰavat
/
Halfverse: c
dadau
deśasya
suprīto
varaṃ
prabʰur
anuttamam
dadau
deśasya
suprīto
varaṃ
prabʰur
anuttamam
/20/
Verse: 21
Halfverse: a
imau
janapadau
stʰītau
kʰyātiṃ
loke
gamiṣyataḥ
imau
jana-padau
stʰītau
kʰyātiṃ
loke
gamiṣyataḥ
/
Halfverse: c
maladāś
ca
karūṣāś
ca
mamāṅgamaladʰāriṇau
maladāś
ca
karūṣāś
ca
mama
_aṅga-mala-dʰāriṇau
/21/
Verse: 22
Halfverse: a
sādʰu
sādʰv
iti
taṃ
devāḥ
pākaśāsanam
abruvan
sādʰu
sādʰv
iti
taṃ
devāḥ
pāka-śāsanam
abruvan
/
Halfverse: c
deśasya
pūjāṃ
tāṃ
dr̥ṣṭvā
kr̥tāṃ
śakreṇa
dʰīmatā
deśasya
pūjāṃ
tāṃ
dr̥ṣṭvā
kr̥tāṃ
śakreṇa
dʰīmatā
/22/
Verse: 23
Halfverse: a
etau
janapadau
stʰītau
dīrgʰakālam
ariṃdama
etau
jana-padau
stʰītau
dīrgʰa-kālam
ariṃdama
/
Halfverse: c
maladāś
ca
karūṣāś
ca
muditau
dʰanadʰānyataḥ
maladāś
ca
karūṣāś
ca
muditau
dʰana-dʰānyataḥ
/23/
Verse: 24
Halfverse: a
kasya
cit
tv
atʰa
kālasya
yakṣī
vai
kāmarūpiṇī
kasyacit
tv
atʰa
kālasya
yakṣī
vai
kāma-rūpiṇī
/
Halfverse: c
balaṃ
nāgasahasrasya
dʰārayantī
tadā
hy
abʰūt
balaṃ
nāga-sahasrasya
dʰārayantī
tadā
hy
abʰūt
/24/
Verse: 25
Halfverse: a
tāṭakā
nāma
bʰadraṃ
te
bʰāryā
sundasya
dʰīmataḥ
tāṭakā
nāma
bʰadraṃ
te
bʰāryā
sundasya
dʰīmataḥ
/
Halfverse: c
mārīco
rākṣasaḥ
putro
yasyāḥ
śakraparākramaḥ
mārīco
rākṣasaḥ
putro
yasyāḥ
śakra-parākramaḥ
/25/
Verse: 26
Halfverse: a
imau
janapadau
nityaṃ
vināśayati
rāgʰava
imau
jana-padau
nityaṃ
vināśayati
rāgʰava
/
Halfverse: c
maladāṃś
ca
karūṣāṃś
ca
tāṭakā
duṣṭacāriṇī
maladāṃś
ca
karūṣāṃś
ca
tāṭakā
duṣṭa-cāriṇī
/26/
Verse: 27
Halfverse: a
seyaṃ
pantʰānam
āvārya
vasaty
atyardʰayojane
sā
_iyaṃ
pantʰānam
āvārya
vasaty
atyardʰa-yojane
/
Halfverse: c
ata
eva
ca
gantavyaṃ
tāṭakāyā
vanaṃ
yataḥ
ata
eva
ca
gantavyaṃ
tāṭakāyā
vanaṃ
yataḥ
/27/
Verse: 28
Halfverse: a
svabāhubalam
āśritya
jahīmāṃ
duṣṭacāriṇīm
sva-bāhu-balam
āśritya
jahi
_imāṃ
duṣṭa-cāriṇīm
/
Halfverse: c
manniyogād
imaṃ
deśaṃ
kuru
niṣkaṇṭakaṃ
punaḥ
man-niyogād
imaṃ
deśaṃ
kuru
niṣkaṇṭakaṃ
punaḥ
/28/
Verse: 29
Halfverse: a
na
hi
kaś
cid
imaṃ
deśaṃ
śakroty
āgantum
īdr̥śam
na
hi
kaścid
imaṃ
deśaṃ
śakroty
āgantum
īdr̥śam
/
Halfverse: c
yakṣiṇyā
gʰorayā
rāma
utsāditam
asahyayā
yakṣiṇyā
gʰorayā
rāma
utsāditam
asahyayā
/29/
Verse: 30
Halfverse: a
etat
te
sarvam
ākʰyātaṃ
yatʰaitad
daruṇaṃ
vanam
etat
te
sarvam
ākʰyātaṃ
yatʰā
_etad
daruṇaṃ
vanam
/
Halfverse: c
yakṣyā
cotsāditaṃ
sarvam
adyāpi
na
nivartate
yakṣyā
ca
_utsāditaṃ
sarvam
adya
_api
na
nivartate
/30/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.