TITUS
Ramayana
Part No. 23
Previous part

Chapter: 23 
Adhyāya 23


Verse: 1 
Halfverse: a    tataḥ prabʰāte vimale   kr̥tāhnikam ariṃdamau
   
tataḥ prabʰāte vimale   kr̥ta_āhnikam ariṃdamau /
Halfverse: c    
viśvāmitraṃ puraskr̥tya   nadyās tīram upāgatau
   
viśvāmitraṃ puras-kr̥tya   nadyās tīram upāgatau /1/

Verse: 2 
Halfverse: a    
te ca sarve mahātmāno   munayaḥ saṃśitavratāḥ
   
te ca sarve mahātmāno   munayaḥ saṃśita-vratāḥ /
Halfverse: c    
upastʰāpya śubʰāṃ nāvaṃ   viśvāmitram atʰābruvan
   
upastʰāpya śubʰāṃ nāvaṃ   viśvāmitram atʰa_abruvan /2/

Verse: 3 
Halfverse: a    
ārohatu bʰavān nāvaṃ   rājaputrapuraskr̥taḥ
   
ārohatu bʰavān nāvaṃ   rāja-putra-puraskr̥taḥ /
Halfverse: c    
ariṣṭaṃ gaccʰa pantʰānaṃ    bʰūt kālasya paryayaḥ
   
ariṣṭaṃ gaccʰa pantʰānaṃ    bʰūt kālasya paryayaḥ /3/

Verse: 4 
Halfverse: a    
viśvāmitras tatʰety uktvā   tān r̥ṣīn abʰipūjya ca
   
viśvāmitras tatʰā_ity uktvā   tān r̥ṣīn abʰipūjya ca /
Halfverse: c    
tatāra sahitas tābʰyāṃ   saritaṃ sāgaraṃ gamām
   
tatāra sahitas tābʰyāṃ   saritaṃ sāgaraṃ gamām /4/

Verse: 5 
Halfverse: a    
atʰa rāmaḥ sarinmadʰye   papraccʰa munipuṅgavam
   
atʰa rāmaḥ sarin-madʰye   papraccʰa muni-puṅgavam /
Halfverse: c    
vāriṇo bʰidyamānasya   kim ayaṃ tumulo dʰvaniḥ
   
vāriṇo bʰidyamānasya   kim ayaṃ tumulo dʰvaniḥ /5/

Verse: 6 
Halfverse: a    
rāgʰavasya vacaḥ śrutvā   kautūhala samanvitam
   
rāgʰavasya vacaḥ śrutvā   kautūhala samanvitam /
Halfverse: c    
katʰayām āsa dʰarmātmā   tasya śabdasya niścayam
   
katʰayām āsa dʰarma_ātmā   tasya śabdasya niścayam /6/

Verse: 7 
Halfverse: a    
kailāsaparvate rāma   manasā nirmitaṃ saraḥ
   
kailāsa-parvate rāma   manasā nirmitaṃ saraḥ /
Halfverse: c    
brahmaṇā naraśārdūla   tenedaṃ mānasaṃ saraḥ
   
brahmaṇā nara-śārdūla   tena_idaṃ mānasaṃ saraḥ /7/

Verse: 8 
Halfverse: a    
tasmāt susrāva sarasaḥ   sāyodʰyām upagūhate
   
tasmāt susrāva sarasaḥ   _ayodʰyām upagūhate /
Halfverse: c    
saraḥpravr̥ttā sarayūḥ   puṇyā brahmasaraścyutā
   
saraḥ-pravr̥ttā sarayūḥ   puṇyā brahma-saraś-cyutā /8/

Verse: 9 
Halfverse: a    
tasyāyam atulaḥ śabdo   jāhnavīm abʰivartate
   
tasya_ayam atulaḥ śabdo   jāhnavīm abʰivartate /
Halfverse: c    
vārisaṃkṣobʰajo rāma   praṇāmaṃ niyataḥ kuru
   
vāri-saṃkṣobʰajo rāma   praṇāmaṃ niyataḥ kuru /9/

Verse: 10 
Halfverse: a    
tābʰyāṃ tu tāv ubʰau kr̥tvā   praṇāmam atidʰārmikau
   
tābʰyāṃ tu tāv ubʰau kr̥tvā   praṇāmam atidʰārmikau /
Halfverse: c    
tīraṃ dakṣiṇam āsādya   jagmatur lagʰuvikramau
   
tīraṃ dakṣiṇam āsādya   jagmatur lagʰu-vikramau /10/

Verse: 11 
Halfverse: a    
sa vanaṃ gʰorasaṃkāśaṃ   dr̥ṣṭvā nr̥pavarātmajaḥ
   
sa vanaṃ gʰora-saṃkāśaṃ   dr̥ṣṭvā nr̥pa-vara_ātmajaḥ /
Halfverse: c    
aviprahatam aikṣvākaḥ   papraccʰa munipuṃgavam
   
aviprahatam aikṣvākaḥ   papraccʰa muni-puṃgavam /11/

Verse: 12 
Halfverse: a    
aho vanam idaṃ durgaṃ   jʰillikāgaṇanāditam
   
aho vanam idaṃ durgaṃ   jʰillikā-gaṇa-nāditam /
Halfverse: c    
bʰairavaiḥ śvāpadaiḥ kīrṇaṃ   śakuntair dāruṇāravaiḥ
   
bʰairavaiḥ śvā-padaiḥ kīrṇaṃ   śakuntair dāruṇa_āravaiḥ /12/

Verse: 13 
Halfverse: a    
nānāprakāraiḥ śakunair   vāśyadbʰir bʰairavasvanaiḥ
   
nānā-prakāraiḥ śakunair   vāśyadbʰir bʰairava-svanaiḥ / {-bʰai?}
Halfverse: c    
siṃhavyāgʰravarāhaiś ca   vāraṇaiś cāpi śobʰitam
   
siṃha-vyāgʰra-varāhaiś ca   vāraṇaiś ca_api śobʰitam /13/

Verse: 14 
Halfverse: a    
dʰavāśvakarṇakakubʰair   bilvatindukapāṭalaiḥ
   
dʰava_aśva-karṇa-kakubʰair   bilva-tinduka-pāṭalaiḥ /
Halfverse: c    
saṃkīrṇaṃ badarībʰiś ca   kiṃ nv idaṃ dāruṇaṃ vanam
   
saṃkīrṇaṃ badarībʰiś ca   kiṃ nv idaṃ dāruṇaṃ vanam /14/

Verse: 15 
Halfverse: a    
tam uvāca mahātejā   viśvāmitro mahāmuniḥ
   
tam uvāca mahā-tejā   viśvāmitro mahā-muniḥ /
Halfverse: c    
śrūyatāṃ vatsa kākutstʰa   yasyaitad dāruṇaṃ vanam
   
śrūyatāṃ vatsa kākutstʰa   yasya_etad dāruṇaṃ vanam /

Verse: 16 
Halfverse: a    
etau janapadau spʰītau   pūrvam āstāṃ narottama
   
etau jana-padau spʰītau   pūrvam āstāṃ nara_uttama /
Halfverse: c    
maladāś ca karūṣāś ca   devanirmāṇa nirmitau
   
maladāś ca karūṣāś ca   deva-nirmāṇa nirmitau /16/

Verse: 17 
Halfverse: a    
purā vr̥travadʰe rāma   malena samabʰiplutam
   
purā vr̥tra-vadʰe rāma   malena samabʰiplutam /
Halfverse: c    
kṣudʰā caiva sahasrākṣaṃ   brahmahatyā yadāviśat
   
kṣudʰā caiva sahasra_akṣaṃ   brahma-hatyā yadā_āviśat /17/

Verse: 18 
Halfverse: a    
tam indraṃ snāpayan devā   r̥ṣayaś ca tapodʰanāḥ
   
tam indraṃ snāpayan devā   r̥ṣayaś ca tapo-dʰanāḥ /
Halfverse: c    
kalaśaiḥ snāpayām āsur   malaṃ cāsya pramocayan
   
kalaśaiḥ snāpayām āsur   malaṃ ca_asya pramocayan /18/

Verse: 19 
Halfverse: a    
iha bʰūmyāṃ malaṃ dattvā   dattvā kāruṣam eva ca
   
iha bʰūmyāṃ malaṃ dattvā   dattvā kāruṣam eva ca /
Halfverse: c    
śarīrajaṃ mahendrasya   tato harṣaṃ prapedire
   
śarīrajaṃ mahā_indrasya   tato harṣaṃ prapedire /19/

Verse: 20 
Halfverse: a    
nirmalo niṣkarūṣaś ca   śucir indro yadābʰavat
   
nirmalo niṣkarūṣaś ca   śucir indro yadā_abʰavat /
Halfverse: c    
dadau deśasya suprīto   varaṃ prabʰur anuttamam
   
dadau deśasya suprīto   varaṃ prabʰur anuttamam /20/

Verse: 21 
Halfverse: a    
imau janapadau stʰītau   kʰyātiṃ loke gamiṣyataḥ
   
imau jana-padau stʰītau   kʰyātiṃ loke gamiṣyataḥ /
Halfverse: c    
maladāś ca karūṣāś ca   mamāṅgamaladʰāriṇau
   
maladāś ca karūṣāś ca   mama_aṅga-mala-dʰāriṇau /21/

Verse: 22 
Halfverse: a    
sādʰu sādʰv iti taṃ devāḥ   pākaśāsanam abruvan
   
sādʰu sādʰv iti taṃ devāḥ   pāka-śāsanam abruvan /
Halfverse: c    
deśasya pūjāṃ tāṃ dr̥ṣṭvā   kr̥tāṃ śakreṇa dʰīmatā
   
deśasya pūjāṃ tāṃ dr̥ṣṭvā   kr̥tāṃ śakreṇa dʰīmatā /22/

Verse: 23 
Halfverse: a    
etau janapadau stʰītau   dīrgʰakālam ariṃdama
   
etau jana-padau stʰītau   dīrgʰa-kālam ariṃdama /
Halfverse: c    
maladāś ca karūṣāś ca   muditau dʰanadʰānyataḥ
   
maladāś ca karūṣāś ca   muditau dʰana-dʰānyataḥ /23/

Verse: 24 
Halfverse: a    
kasya cit tv atʰa kālasya   yakṣī vai kāmarūpiṇī
   
kasyacit tv atʰa kālasya   yakṣī vai kāma-rūpiṇī /
Halfverse: c    
balaṃ nāgasahasrasya   dʰārayantī tadā hy abʰūt
   
balaṃ nāga-sahasrasya   dʰārayantī tadā hy abʰūt /24/

Verse: 25 
Halfverse: a    
tāṭakā nāma bʰadraṃ te   bʰāryā sundasya dʰīmataḥ
   
tāṭakā nāma bʰadraṃ te   bʰāryā sundasya dʰīmataḥ /
Halfverse: c    
mārīco rākṣasaḥ putro   yasyāḥ śakraparākramaḥ
   
mārīco rākṣasaḥ putro   yasyāḥ śakra-parākramaḥ /25/

Verse: 26 
Halfverse: a    
imau janapadau nityaṃ   vināśayati rāgʰava
   
imau jana-padau nityaṃ   vināśayati rāgʰava /
Halfverse: c    
maladāṃś ca karūṣāṃś ca   tāṭakā duṣṭacāriṇī
   
maladāṃś ca karūṣāṃś ca   tāṭakā duṣṭa-cāriṇī /26/

Verse: 27 
Halfverse: a    
seyaṃ pantʰānam āvārya   vasaty atyardʰayojane
   
_iyaṃ pantʰānam āvārya   vasaty atyardʰa-yojane /
Halfverse: c    
ata eva ca gantavyaṃ   tāṭakāyā vanaṃ yataḥ
   
ata eva ca gantavyaṃ   tāṭakāyā vanaṃ yataḥ /27/

Verse: 28 
Halfverse: a    
svabāhubalam āśritya   jahīmāṃ duṣṭacāriṇīm
   
sva-bāhu-balam āśritya   jahi_imāṃ duṣṭa-cāriṇīm /
Halfverse: c    
manniyogād imaṃ deśaṃ   kuru niṣkaṇṭakaṃ punaḥ
   
man-niyogād imaṃ deśaṃ   kuru niṣkaṇṭakaṃ punaḥ /28/

Verse: 29 
Halfverse: a    
na hi kaś cid imaṃ deśaṃ   śakroty āgantum īdr̥śam
   
na hi kaścid imaṃ deśaṃ   śakroty āgantum īdr̥śam /
Halfverse: c    
yakṣiṇyā gʰorayā rāma   utsāditam asahyayā
   
yakṣiṇyā gʰorayā rāma   utsāditam asahyayā /29/

Verse: 30 
Halfverse: a    
etat te sarvam ākʰyātaṃ   yatʰaitad daruṇaṃ vanam
   
etat te sarvam ākʰyātaṃ   yatʰā_etad daruṇaṃ vanam /
Halfverse: c    
yakṣyā cotsāditaṃ sarvam   adyāpi na nivartate
   
yakṣyā ca_utsāditaṃ sarvam   adya_api na nivartate /30/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.