TITUS
Ramayana
Part No. 24
Previous part

Chapter: 24 
Adhyāya 24


Verse: 1 
Halfverse: a    atʰa tasyāprameyasya   muner vacanam uttamam
   
atʰa tasya_aprameyasya   muner vacanam uttamam /
Halfverse: c    
śrutvā puruṣaśārdūlaḥ   pratyuvāca śubʰāṃ giram
   
śrutvā puruṣa-śārdūlaḥ   pratyuvāca śubʰāṃ giram /1/

Verse: 2 
Halfverse: a    
alpavīryā yadā yakṣāḥ   śrūyante munipuṃgava
   
alpa-vīryā yadā yakṣāḥ   śrūyante muni-puṃgava /
Halfverse: c    
katʰaṃ nāgasahasrasya   dʰārayaty abalā balam
   
katʰaṃ nāga-sahasrasya   dʰārayaty abalā balam /2/

Verse: 3 
Halfverse: a    
viśvāmitro 'bravīd vākyaṃ   śr̥ṇu yena balottarā
   
viśvāmitro_abravīd vākyaṃ   śr̥ṇu yena bala_uttarā /
Halfverse: c    
varadānakr̥taṃ vīryaṃ   dʰārayaty abalā balam
   
vara-dāna-kr̥taṃ vīryaṃ   dʰārayaty abalā balam /3/

Verse: 4 
Halfverse: a    
pūrvam āsīn mahāyakṣaḥ   suketur nāma vīryavān
   
pūrvam āsīn mahā-yakṣaḥ   suketur nāma vīryavān /
Halfverse: c    
anapatyaḥ śubʰācāraḥ   sa ca tepe mahat tapaḥ
   
anapatyaḥ śubʰa_ācāraḥ   sa ca tepe mahat tapaḥ /4/

Verse: 5 
Halfverse: a    
pitāmahas tu suprītas   tasya yakṣapates tadā
   
pitāmahas tu suprītas   tasya yakṣa-pates tadā /
Halfverse: c    
kanyāratnaṃ dadau rāma   tāṭakāṃ nāma nāmataḥ
   
kanyā-ratnaṃ dadau rāma   tāṭakāṃ nāma nāmataḥ /5/

Verse: 6 
Halfverse: a    
dadau nāgasahasrasya   balaṃ cāsyāḥ pitāmahaḥ
   
dadau nāga-sahasrasya   balaṃ ca_asyāḥ pitāmahaḥ /
Halfverse: c    
na tv eva putraṃ yakṣāya   dadau brahmā mahāyaśāḥ
   
na tv eva putraṃ yakṣāya   dadau brahmā mahā-yaśāḥ /6/

Verse: 7 
Halfverse: a    
tāṃ tu jātāṃ vivardʰantīṃ   rūpayauvanaśālinīm
   
tāṃ tu jātāṃ vivardʰantīṃ   rūpa-yauvana-śālinīm /
Halfverse: c    
jambʰaputrāya sundāya   dadau bʰāryāṃ yaśasvinīm
   
jambʰa-putrāya sundāya   dadau bʰāryāṃ yaśasvinīm /7/

Verse: 8 
Halfverse: a    
kasya cit tv atʰa kālalsya   yakṣī putraṃ vyajāyata
   
kasyacit tv atʰa kālalsya   yakṣī putraṃ vyajāyata /
Halfverse: c    
mārīcaṃ nāma durdʰarṣaṃ   yaḥ śāpād rākṣaso 'bʰavat
   
mārīcaṃ nāma durdʰarṣaṃ   yaḥ śāpād rākṣaso_abʰavat /8/

Verse: 9 
Halfverse: a    
sunde tu nihate rāma   agastyam r̥ṣisattamam
   
sunde tu nihate rāma   agastyam r̥ṣi-sattamam /
Halfverse: c    
tāṭakā saha putreṇa   pradʰarṣayitum iccʰati
   
tāṭakā saha putreṇa   pradʰarṣayitum iccʰati /9/

Verse: 10 
Halfverse: a    
rākṣasatvaṃ bʰajasveti   mārīcaṃ vyājahāra saḥ
   
rākṣasatvaṃ bʰajasva_iti   mārīcaṃ vyājahāra saḥ /
Halfverse: c    
agastyaḥ paramakruddʰas   tāṭakām api śaptavān
   
agastyaḥ parama-kruddʰas   tāṭakām api śaptavān /10/

Verse: 11 
Halfverse: a    
puruṣādī mahāyakṣī   virūpā vikr̥tānanā
   
puruṣa_adī mahā-yakṣī   virūpā vikr̥ta_ānanā /
Halfverse: c    
idaṃ rūpam apahāya   dāruṇaṃ rūpam astu te
   
idaṃ rūpam apahāya   dāruṇaṃ rūpam astu te /11/

Verse: 12 
Halfverse: a    
saiṣā śāpakr̥tāmarṣā   tāṭakā krodʰamūrcʰitā
   
_eṣā śāpa-kr̥ta_amarṣā   tāṭakā krodʰa-mūrcʰitā /
Halfverse: c    
deśam utsādayaty enam   agastyacaritaṃ śubʰam
   
deśam utsādayaty enam   agastya-caritaṃ śubʰam /12/

Verse: 13 
Halfverse: a    
enāṃ rāgʰava durvr̥ttāṃ   yakṣīṃ paramadāruṇām
   
enāṃ rāgʰava durvr̥ttāṃ   yakṣīṃ parama-dāruṇām /
Halfverse: c    
gobrāhmaṇahitārtʰāya   jahi duṣṭaparākramām
   
go-brāhmaṇa-hita_artʰāya   jahi duṣṭa-parākramām /13/

Verse: 14 
Halfverse: a    
na hy enāṃ śāpasaṃsr̥ṣṭāṃ   kaś cid utsahate pumān
   
na hy enāṃ śāpa-saṃsr̥ṣṭāṃ   kaścid utsahate pumān /
Halfverse: c    
nihantuṃ triṣu lokeṣu   tvām r̥te ragʰunandana
   
nihantuṃ triṣu lokeṣu   tvām r̥te ragʰu-nandana /14/

Verse: 15 
Halfverse: a    
na hi te strīvadʰakr̥te   gʰr̥ṇā kāryā narottama
   
na hi te strī-vadʰa-kr̥te   gʰr̥ṇā kāryā nara_uttama /
Halfverse: c    
cāturvarṇyahitārtʰāya   kartavyaṃ rājasūnunā
   
cāturvarṇya-hita_artʰāya   kartavyaṃ rāja-sūnunā /15/

Verse: 16 
Halfverse: a    
rājyabʰāraniyuktānām   eṣa dʰarmaḥ sanātanaḥ
   
rājya-bʰāra-niyuktānām   eṣa dʰarmaḥ sanātanaḥ /
Halfverse: c    
adʰarmyāṃ jahi kākutsha   dʰarmo hy asyā na vidyate
   
adʰarmyāṃ jahi kākutsha   dʰarmo hy asyā na vidyate /16/

Verse: 17 
Halfverse: a    
śrūyate hi purā śakro   virocanasutāṃ nr̥pa
   
śrūyate hi purā śakro   virocana-sutāṃ nr̥pa /
Halfverse: c    
pr̥tʰivīṃ hantum iccʰantīṃ   mantʰarām abʰyasūdayat
   
pr̥tʰivīṃ hantum iccʰantīṃ   mantʰarām abʰyasūdayat /17/

Verse: 18 
Halfverse: a    
viṣṇunā ca purā rāma   bʰr̥gupatnī dr̥ḍʰavratā
   
viṣṇunā ca purā rāma   bʰr̥gu-patnī dr̥ḍʰa-vratā /
Halfverse: c    
anindraṃ lokam iccʰantī   kāvyamātā niṣūditā
   
anindraṃ lokam iccʰantī   kāvya-mātā niṣūditā /18/

Verse: 19 
Halfverse: a    
etaiś cānyaiś ca bahubʰī   rājaputramahātmabʰiḥ
   
etaiś ca_anyaiś ca bahubʰī   rāja-putra-mahātmabʰiḥ /
Halfverse: c    
adʰarmaniratā nāryo   hatāḥ puruṣasattamaiḥ
   
adʰarma-niratā nāryo   hatāḥ puruṣa-sattamaiḥ /19/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.