TITUS
Ramayana
Part No. 24
Chapter: 24
Adhyāya
24
Verse: 1
Halfverse: a
atʰa
tasyāprameyasya
muner
vacanam
uttamam
atʰa
tasya
_aprameyasya
muner
vacanam
uttamam
/
Halfverse: c
śrutvā
puruṣaśārdūlaḥ
pratyuvāca
śubʰāṃ
giram
śrutvā
puruṣa-śārdūlaḥ
pratyuvāca
śubʰāṃ
giram
/1/
Verse: 2
Halfverse: a
alpavīryā
yadā
yakṣāḥ
śrūyante
munipuṃgava
alpa-vīryā
yadā
yakṣāḥ
śrūyante
muni-puṃgava
/
Halfverse: c
katʰaṃ
nāgasahasrasya
dʰārayaty
abalā
balam
katʰaṃ
nāga-sahasrasya
dʰārayaty
abalā
balam
/2/
Verse: 3
Halfverse: a
viśvāmitro
'bravīd
vākyaṃ
śr̥ṇu
yena
balottarā
viśvāmitro
_abravīd
vākyaṃ
śr̥ṇu
yena
bala
_uttarā
/
Halfverse: c
varadānakr̥taṃ
vīryaṃ
dʰārayaty
abalā
balam
vara-dāna-kr̥taṃ
vīryaṃ
dʰārayaty
abalā
balam
/3/
Verse: 4
Halfverse: a
pūrvam
āsīn
mahāyakṣaḥ
suketur
nāma
vīryavān
pūrvam
āsīn
mahā-yakṣaḥ
suketur
nāma
vīryavān
/
Halfverse: c
anapatyaḥ
śubʰācāraḥ
sa
ca
tepe
mahat
tapaḥ
anapatyaḥ
śubʰa
_ācāraḥ
sa
ca
tepe
mahat
tapaḥ
/4/
Verse: 5
Halfverse: a
pitāmahas
tu
suprītas
tasya
yakṣapates
tadā
pitāmahas
tu
suprītas
tasya
yakṣa-pates
tadā
/
Halfverse: c
kanyāratnaṃ
dadau
rāma
tāṭakāṃ
nāma
nāmataḥ
kanyā-ratnaṃ
dadau
rāma
tāṭakāṃ
nāma
nāmataḥ
/5/
Verse: 6
Halfverse: a
dadau
nāgasahasrasya
balaṃ
cāsyāḥ
pitāmahaḥ
dadau
nāga-sahasrasya
balaṃ
ca
_asyāḥ
pitāmahaḥ
/
Halfverse: c
na
tv
eva
putraṃ
yakṣāya
dadau
brahmā
mahāyaśāḥ
na
tv
eva
putraṃ
yakṣāya
dadau
brahmā
mahā-yaśāḥ
/6/
Verse: 7
Halfverse: a
tāṃ
tu
jātāṃ
vivardʰantīṃ
rūpayauvanaśālinīm
tāṃ
tu
jātāṃ
vivardʰantīṃ
rūpa-yauvana-śālinīm
/
Halfverse: c
jambʰaputrāya
sundāya
dadau
bʰāryāṃ
yaśasvinīm
jambʰa-putrāya
sundāya
dadau
bʰāryāṃ
yaśasvinīm
/7/
Verse: 8
Halfverse: a
kasya
cit
tv
atʰa
kālalsya
yakṣī
putraṃ
vyajāyata
kasyacit
tv
atʰa
kālalsya
yakṣī
putraṃ
vyajāyata
/
Halfverse: c
mārīcaṃ
nāma
durdʰarṣaṃ
yaḥ
śāpād
rākṣaso
'bʰavat
mārīcaṃ
nāma
durdʰarṣaṃ
yaḥ
śāpād
rākṣaso
_abʰavat
/8/
Verse: 9
Halfverse: a
sunde
tu
nihate
rāma
agastyam
r̥ṣisattamam
sunde
tu
nihate
rāma
agastyam
r̥ṣi-sattamam
/
Halfverse: c
tāṭakā
saha
putreṇa
pradʰarṣayitum
iccʰati
tāṭakā
saha
putreṇa
pradʰarṣayitum
iccʰati
/9/
Verse: 10
Halfverse: a
rākṣasatvaṃ
bʰajasveti
mārīcaṃ
vyājahāra
saḥ
rākṣasatvaṃ
bʰajasva
_iti
mārīcaṃ
vyājahāra
saḥ
/
Halfverse: c
agastyaḥ
paramakruddʰas
tāṭakām
api
śaptavān
agastyaḥ
parama-kruddʰas
tāṭakām
api
śaptavān
/10/
Verse: 11
Halfverse: a
puruṣādī
mahāyakṣī
virūpā
vikr̥tānanā
puruṣa
_adī
mahā-yakṣī
virūpā
vikr̥ta
_ānanā
/
Halfverse: c
idaṃ
rūpam
apahāya
dāruṇaṃ
rūpam
astu
te
idaṃ
rūpam
apahāya
dāruṇaṃ
rūpam
astu
te
/11/
Verse: 12
Halfverse: a
saiṣā
śāpakr̥tāmarṣā
tāṭakā
krodʰamūrcʰitā
sā
_eṣā
śāpa-kr̥ta
_amarṣā
tāṭakā
krodʰa-mūrcʰitā
/
Halfverse: c
deśam
utsādayaty
enam
agastyacaritaṃ
śubʰam
deśam
utsādayaty
enam
agastya-caritaṃ
śubʰam
/12/
Verse: 13
Halfverse: a
enāṃ
rāgʰava
durvr̥ttāṃ
yakṣīṃ
paramadāruṇām
enāṃ
rāgʰava
durvr̥ttāṃ
yakṣīṃ
parama-dāruṇām
/
Halfverse: c
gobrāhmaṇahitārtʰāya
jahi
duṣṭaparākramām
go-brāhmaṇa-hita
_artʰāya
jahi
duṣṭa-parākramām
/13/
Verse: 14
Halfverse: a
na
hy
enāṃ
śāpasaṃsr̥ṣṭāṃ
kaś
cid
utsahate
pumān
na
hy
enāṃ
śāpa-saṃsr̥ṣṭāṃ
kaścid
utsahate
pumān
/
Halfverse: c
nihantuṃ
triṣu
lokeṣu
tvām
r̥te
ragʰunandana
nihantuṃ
triṣu
lokeṣu
tvām
r̥te
ragʰu-nandana
/14/
Verse: 15
Halfverse: a
na
hi
te
strīvadʰakr̥te
gʰr̥ṇā
kāryā
narottama
na
hi
te
strī-vadʰa-kr̥te
gʰr̥ṇā
kāryā
nara
_uttama
/
Halfverse: c
cāturvarṇyahitārtʰāya
kartavyaṃ
rājasūnunā
cāturvarṇya-hita
_artʰāya
kartavyaṃ
rāja-sūnunā
/15/
Verse: 16
Halfverse: a
rājyabʰāraniyuktānām
eṣa
dʰarmaḥ
sanātanaḥ
rājya-bʰāra-niyuktānām
eṣa
dʰarmaḥ
sanātanaḥ
/
Halfverse: c
adʰarmyāṃ
jahi
kākutsha
dʰarmo
hy
asyā
na
vidyate
adʰarmyāṃ
jahi
kākutsha
dʰarmo
hy
asyā
na
vidyate
/16/
Verse: 17
Halfverse: a
śrūyate
hi
purā
śakro
virocanasutāṃ
nr̥pa
śrūyate
hi
purā
śakro
virocana-sutāṃ
nr̥pa
/
Halfverse: c
pr̥tʰivīṃ
hantum
iccʰantīṃ
mantʰarām
abʰyasūdayat
pr̥tʰivīṃ
hantum
iccʰantīṃ
mantʰarām
abʰyasūdayat
/17/
Verse: 18
Halfverse: a
viṣṇunā
ca
purā
rāma
bʰr̥gupatnī
dr̥ḍʰavratā
viṣṇunā
ca
purā
rāma
bʰr̥gu-patnī
dr̥ḍʰa-vratā
/
Halfverse: c
anindraṃ
lokam
iccʰantī
kāvyamātā
niṣūditā
anindraṃ
lokam
iccʰantī
kāvya-mātā
niṣūditā
/18/
Verse: 19
Halfverse: a
etaiś
cānyaiś
ca
bahubʰī
rājaputramahātmabʰiḥ
etaiś
ca
_anyaiś
ca
bahubʰī
rāja-putra-mahātmabʰiḥ
/
Halfverse: c
adʰarmaniratā
nāryo
hatāḥ
puruṣasattamaiḥ
adʰarma-niratā
nāryo
hatāḥ
puruṣa-sattamaiḥ
/19/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.