TITUS
Ramayana
Part No. 25
Chapter: 25
Adhyāya
25
Verse: 1
Halfverse: a
muner
vacanam
aklībaṃ
śrutvā
naravarātmajaḥ
muner
vacanam
aklībaṃ
śrutvā
nara-vara
_ātmajaḥ
/
Halfverse: c
rāgʰavaḥ
prāñjalir
bʰūtvā
pratyuvāca
dr̥ḍʰavrataḥ
rāgʰavaḥ
prāñjalir
bʰūtvā
pratyuvāca
dr̥ḍʰa-vrataḥ
/1/
Verse: 2
Halfverse: a
pitur
vacananirdeśāt
pitur
vacanagauravāt
pitur
vacana-nirdeśāt
pitur
vacana-gauravāt
/
Halfverse: c
vacanaṃ
kauśikasyeti
kartavyam
aviśaṅkayā
vacanaṃ
kauśikasya
_iti
kartavyam
aviśaṅkayā
/2/
Verse: 3
Halfverse: a
anuśiṣṭo
'smy
ayodʰyāyāṃ
gurumadʰye
mahātmanā
anuśiṣṭo
_asmy
ayodʰyāyāṃ
guru-madʰye
mahātmanā
/
Halfverse: c
pitrā
daśaratʰenāhaṃ
nāvajñeyaṃ
ca
tad
vacaḥ
pitrā
daśaratʰena
_ahaṃ
na
_avajñeyaṃ
ca
tad
vacaḥ
/3/
Verse: 4
Halfverse: a
so
'haṃ
pitur
vacaḥ
śrutvā
śāsanād
brahma
vādinaḥ
so
_ahaṃ
pitur
vacaḥ
śrutvā
śāsanād
brahma
vādinaḥ
/
Halfverse: c
kariṣyāmi
na
saṃdehas
tāṭakāvadʰam
uttamam
kariṣyāmi
na
saṃdehas
tāṭakā-vadʰam
uttamam
/4/
Verse: 5
Halfverse: a
gobrāhmaṇahitārtʰāya
deśasyāsya
sukʰāya
ca
go-brāhmaṇa-hita
_artʰāya
deśasya
_asya
sukʰāya
ca
/
Halfverse: c
tava
caivāprameyasya
vacanaṃ
kartum
udyataḥ
tava
caiva
_aprameyasya
vacanaṃ
kartum
udyataḥ
/5/
Verse: 6
Halfverse: a
evam
uktvā
dʰanurmadʰye
baddʰvā
muṣṭim
ariṃdamaḥ
evam
uktvā
dʰanur-madʰye
baddʰvā
muṣṭim
ariṃdamaḥ
/
Halfverse: c
jyāśabdam
akarot
tīvraṃ
diśaḥ
śabdena
pūrayan
jyā-śabdam
akarot
tīvraṃ
diśaḥ
śabdena
pūrayan
/6/
Verse: 7
Halfverse: a
tena
śabdena
vitrastās
tāṭakā
vanavāsinaḥ
tena
śabdena
vitrastās
tāṭakā
vana-vāsinaḥ
/
Halfverse: c
tāṭakā
ca
susaṃkruddʰā
tena
śabdena
mohitā
tāṭakā
ca
susaṃkruddʰā
tena
śabdena
mohitā
/7/
Verse: 8
Halfverse: a
taṃ
śabdam
abʰinidʰyāya
rākṣasī
krodʰamūrcʰitā
taṃ
śabdam
abʰinidʰyāya
rākṣasī
krodʰa-mūrcʰitā
/
Halfverse: c
śrutvā
cābʰyadravad
vegād
yataḥ
śabdo
viniḥsr̥taḥ
śrutvā
ca
_abʰyadravad
vegād
yataḥ
śabdo
viniḥsr̥taḥ
/8/
Verse: 9
Halfverse: a
tāṃ
dr̥ṣṭvā
rāgʰavaḥ
kruddʰāṃ
vikr̥tāṃ
vikr̥tānanām
tāṃ
dr̥ṣṭvā
rāgʰavaḥ
kruddʰāṃ
vikr̥tāṃ
vikr̥ta
_ānanām
/
Halfverse: c
pramāṇenātivr̥ddʰāṃ
ca
lakṣmaṇaṃ
so
'bʰyabʰāṣata
pramāṇena
_ativr̥ddʰāṃ
ca
lakṣmaṇaṃ
so
_abʰyabʰāṣata
/9/
Verse: 10
Halfverse: a
paśya
lakṣmaṇa
yakṣiṇyā
bʰairavaṃ
dāruṇaṃ
vapuḥ
paśya
lakṣmaṇa
yakṣiṇyā
bʰairavaṃ
dāruṇaṃ
vapuḥ
/
Halfverse: c
bʰidyeran
darśanād
asyā
bʰīrūṇāṃ
hr̥dayāni
ca
bʰidyeran
darśanād
asyā
bʰīrūṇāṃ
hr̥dayāni
ca
/10/
Verse: 11
Halfverse: a
enāṃ
paśya
durādʰarṣāṃ
māyā
balasamanvitām
enāṃ
paśya
durādʰarṣāṃ
māyā
bala-samanvitām
/
Halfverse: c
vinivr̥ttāṃ
karomy
adya
hr̥takarṇāgranāsikām
vinivr̥ttāṃ
karomy
adya
hr̥ta-karṇa
_agra-nāsikām
/11/
Verse: 12
Halfverse: a
na
hy
enām
utsahe
hantuṃ
strīsvabʰāvena
rakṣitām
na
hy
enām
utsahe
hantuṃ
strī-svabʰāvena
rakṣitām
/
Halfverse: c
vīryaṃ
cāsyā
gatiṃ
cāpi
haniṣyāmīti
me
matiḥ
vīryaṃ
ca
_asyā
gatiṃ
ca
_api
haniṣyāmi
_iti
me
matiḥ
/12/
Verse: 13
Halfverse: a
evaṃ
bruvāṇe
rāme
tu
tāṭakā
krodʰamūrcʰitā
evaṃ
bruvāṇe
rāme
tu
tāṭakā
krodʰa-mūrcʰitā
/
Halfverse: c
udyamya
bāhū
garjantī
rāmam
evābʰyadʰāvata
udyamya
bāhū
garjantī
rāmam
eva
_abʰyadʰāvata
/13/
Verse: 14
Halfverse: a
tām
āpatantīṃ
vegena
vikrāntām
aśanīm
iva
tām
āpatantīṃ
vegena
vikrāntām
aśanīm
iva
/
Halfverse: c
śareṇorasi
vivyādʰa
sā
papāta
mamāra
ca
śareṇa
_urasi
vivyādʰa
sā
papāta
mamāra
ca
/14/
Verse: 15
Halfverse: a
tāṃ
hatāṃ
bʰīmasaṃkāśāṃ
dr̥ṣṭvā
surapatis
tadā
tāṃ
hatāṃ
bʰīma-saṃkāśāṃ
dr̥ṣṭvā
sura-patis
tadā
/
Halfverse: c
sādʰu
sādʰv
iti
kākutstʰaṃ
surāś
ca
samapūjayan
sādʰu
sādʰv
iti
kākutstʰaṃ
surāś
ca
samapūjayan
/15/
Verse: 16
Halfverse: a
uvāca
paramaprītaḥ
sahasrākṣaḥ
puraṃdaraḥ
uvāca
parama-prītaḥ
sahasra
_akṣaḥ
puraṃdaraḥ
/
Halfverse: c
surāś
ca
sarve
saṃhr̥ṣṭā
viśvāmitram
atʰābruvan
surāś
ca
sarve
saṃhr̥ṣṭā
viśvāmitram
atʰa
_abruvan
/16/
Verse: 17
Halfverse: a
mune
kauśike
bʰadraṃ
te
sendrāḥ
sarve
marudgaṇāḥ
mune
kauśike
bʰadraṃ
te
sa
_indrāḥ
sarve
marud-gaṇāḥ
/
Halfverse: c
toṣitāḥ
karmaṇānena
snehaṃ
darśaya
rāgʰave
toṣitāḥ
karmaṇā
_anena
snehaṃ
darśaya
rāgʰave
/17/
Verse: 18
Halfverse: a
prajāpater
bʰr̥śāśvasya
putrān
satyaparākramān
prajāpater
bʰr̥śa
_aśvasya
putrān
satya-parākramān
/
Halfverse: c
tapobalabʰr̥tān
brahman
rāgʰavāya
nivedaya
tapo-balabʰr̥tān
brahman
rāgʰavāya
nivedaya
/18/
Verse: 19
Halfverse: a
pātrabʰūtaś
ca
te
brahmaṃs
tavānugamane
dʰr̥taḥ
pātra-bʰūtaś
ca
te
brahmaṃs
tava
_anugamane
dʰr̥taḥ
/
Halfverse: c
kartavyaṃ
ca
mahat
karma
surāṇāṃ
rājasūnunā
kartavyaṃ
ca
mahat
karma
surāṇāṃ
rāja-sūnunā
/19/
Verse: 20
Halfverse: a
evam
uktvā
surāḥ
sarve
hr̥ṣṭā
jagmur
yatʰāgatam
evam
uktvā
surāḥ
sarve
hr̥ṣṭā
jagmur
yatʰā
_āgatam
/
Halfverse: c
viśvāmitraṃ
pūjayitvā
tataḥ
saṃdʰyā
pravartate
viśvāmitraṃ
pūjayitvā
tataḥ
saṃdʰyā
pravartate
/20/
Verse: 21
Halfverse: a
tato
munivaraḥ
prītis
tāṭakā
vadʰatoṣitaḥ
tato
muni-varaḥ
prītis
tāṭakā
vadʰa-toṣitaḥ
/
Halfverse: c
mūrdʰni
rāmam
upāgʰrāya
idaṃ
vacanam
abravīt
mūrdʰni
rāmam
upāgʰrāya
idaṃ
vacanam
abravīt
/21/
Verse: 22
Halfverse: a
ihādya
rajanīṃ
rāma
vasema
śubʰadarśana
iha
_adya
rajanīṃ
rāma
vasema
śubʰa-darśana
/
Halfverse: c
śvaḥ
prabʰāte
gamiṣyāmas
tad
āśramapadaṃ
mama
śvaḥ
prabʰāte
gamiṣyāmas
tad
āśrama-padaṃ
mama
/22/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.