TITUS
Ramayana
Part No. 25
Previous part

Chapter: 25 
Adhyāya 25


Verse: 1 
Halfverse: a    muner vacanam aklībaṃ   śrutvā naravarātmajaḥ
   
muner vacanam aklībaṃ   śrutvā nara-vara_ātmajaḥ /
Halfverse: c    
rāgʰavaḥ prāñjalir bʰūtvā   pratyuvāca dr̥ḍʰavrataḥ
   
rāgʰavaḥ prāñjalir bʰūtvā   pratyuvāca dr̥ḍʰa-vrataḥ /1/

Verse: 2 
Halfverse: a    
pitur vacananirdeśāt   pitur vacanagauravāt
   
pitur vacana-nirdeśāt   pitur vacana-gauravāt /
Halfverse: c    
vacanaṃ kauśikasyeti   kartavyam aviśaṅkayā
   
vacanaṃ kauśikasya_iti   kartavyam aviśaṅkayā /2/

Verse: 3 
Halfverse: a    
anuśiṣṭo 'smy ayodʰyāyāṃ   gurumadʰye mahātmanā
   
anuśiṣṭo_asmy ayodʰyāyāṃ   guru-madʰye mahātmanā /
Halfverse: c    
pitrā daśaratʰenāhaṃ   nāvajñeyaṃ ca tad vacaḥ
   
pitrā daśaratʰena_ahaṃ   na_avajñeyaṃ ca tad vacaḥ /3/

Verse: 4 
Halfverse: a    
so 'haṃ pitur vacaḥ śrutvā   śāsanād brahma vādinaḥ
   
so_ahaṃ pitur vacaḥ śrutvā   śāsanād brahma vādinaḥ /
Halfverse: c    
kariṣyāmi na saṃdehas   tāṭakāvadʰam uttamam
   
kariṣyāmi na saṃdehas   tāṭakā-vadʰam uttamam /4/

Verse: 5 
Halfverse: a    
gobrāhmaṇahitārtʰāya   deśasyāsya sukʰāya ca
   
go-brāhmaṇa-hita_artʰāya   deśasya_asya sukʰāya ca /
Halfverse: c    
tava caivāprameyasya   vacanaṃ kartum udyataḥ
   
tava caiva_aprameyasya   vacanaṃ kartum udyataḥ /5/

Verse: 6 
Halfverse: a    
evam uktvā dʰanurmadʰye   baddʰvā muṣṭim ariṃdamaḥ
   
evam uktvā dʰanur-madʰye   baddʰvā muṣṭim ariṃdamaḥ /
Halfverse: c    
jyāśabdam akarot tīvraṃ   diśaḥ śabdena pūrayan
   
jyā-śabdam akarot tīvraṃ   diśaḥ śabdena pūrayan /6/

Verse: 7 
Halfverse: a    
tena śabdena vitrastās   tāṭakā vanavāsinaḥ
   
tena śabdena vitrastās   tāṭakā vana-vāsinaḥ /
Halfverse: c    
tāṭakā ca susaṃkruddʰā   tena śabdena mohitā
   
tāṭakā ca susaṃkruddʰā   tena śabdena mohitā /7/

Verse: 8 
Halfverse: a    
taṃ śabdam abʰinidʰyāya   rākṣasī krodʰamūrcʰitā
   
taṃ śabdam abʰinidʰyāya   rākṣasī krodʰa-mūrcʰitā /
Halfverse: c    
śrutvā cābʰyadravad vegād   yataḥ śabdo viniḥsr̥taḥ
   
śrutvā ca_abʰyadravad vegād   yataḥ śabdo viniḥsr̥taḥ /8/

Verse: 9 
Halfverse: a    
tāṃ dr̥ṣṭvā rāgʰavaḥ kruddʰāṃ   vikr̥tāṃ vikr̥tānanām
   
tāṃ dr̥ṣṭvā rāgʰavaḥ kruddʰāṃ   vikr̥tāṃ vikr̥ta_ānanām /
Halfverse: c    
pramāṇenātivr̥ddʰāṃ ca   lakṣmaṇaṃ so 'bʰyabʰāṣata
   
pramāṇena_ativr̥ddʰāṃ ca   lakṣmaṇaṃ so_abʰyabʰāṣata /9/

Verse: 10 
Halfverse: a    
paśya lakṣmaṇa yakṣiṇyā   bʰairavaṃ dāruṇaṃ vapuḥ
   
paśya lakṣmaṇa yakṣiṇyā   bʰairavaṃ dāruṇaṃ vapuḥ /
Halfverse: c    
bʰidyeran darśanād asyā   bʰīrūṇāṃ hr̥dayāni ca
   
bʰidyeran darśanād asyā   bʰīrūṇāṃ hr̥dayāni ca /10/

Verse: 11 
Halfverse: a    
enāṃ paśya durādʰarṣāṃ   māyā balasamanvitām
   
enāṃ paśya durādʰarṣāṃ   māyā bala-samanvitām /
Halfverse: c    
vinivr̥ttāṃ karomy adya   hr̥takarṇāgranāsikām
   
vinivr̥ttāṃ karomy adya   hr̥ta-karṇa_agra-nāsikām /11/

Verse: 12 
Halfverse: a    
na hy enām utsahe hantuṃ   strīsvabʰāvena rakṣitām
   
na hy enām utsahe hantuṃ   strī-svabʰāvena rakṣitām /
Halfverse: c    
vīryaṃ cāsyā gatiṃ cāpi   haniṣyāmīti me matiḥ
   
vīryaṃ ca_asyā gatiṃ ca_api   haniṣyāmi_iti me matiḥ /12/

Verse: 13 
Halfverse: a    
evaṃ bruvāṇe rāme tu   tāṭakā krodʰamūrcʰitā
   
evaṃ bruvāṇe rāme tu   tāṭakā krodʰa-mūrcʰitā /
Halfverse: c    
udyamya bāhū garjantī   rāmam evābʰyadʰāvata
   
udyamya bāhū garjantī   rāmam eva_abʰyadʰāvata /13/

Verse: 14 
Halfverse: a    
tām āpatantīṃ vegena   vikrāntām aśanīm iva
   
tām āpatantīṃ vegena   vikrāntām aśanīm iva /
Halfverse: c    
śareṇorasi vivyādʰa    papāta mamāra ca
   
śareṇa_urasi vivyādʰa    papāta mamāra ca /14/

Verse: 15 
Halfverse: a    
tāṃ hatāṃ bʰīmasaṃkāśāṃ   dr̥ṣṭvā surapatis tadā
   
tāṃ hatāṃ bʰīma-saṃkāśāṃ   dr̥ṣṭvā sura-patis tadā /
Halfverse: c    
sādʰu sādʰv iti kākutstʰaṃ   surāś ca samapūjayan
   
sādʰu sādʰv iti kākutstʰaṃ   surāś ca samapūjayan /15/

Verse: 16 
Halfverse: a    
uvāca paramaprītaḥ   sahasrākṣaḥ puraṃdaraḥ
   
uvāca parama-prītaḥ   sahasra_akṣaḥ puraṃdaraḥ /
Halfverse: c    
surāś ca sarve saṃhr̥ṣṭā   viśvāmitram atʰābruvan
   
surāś ca sarve saṃhr̥ṣṭā   viśvāmitram atʰa_abruvan /16/

Verse: 17 
Halfverse: a    
mune kauśike bʰadraṃ te   sendrāḥ sarve marudgaṇāḥ
   
mune kauśike bʰadraṃ te   sa_indrāḥ sarve marud-gaṇāḥ /
Halfverse: c    
toṣitāḥ karmaṇānena   snehaṃ darśaya rāgʰave
   
toṣitāḥ karmaṇā_anena   snehaṃ darśaya rāgʰave /17/

Verse: 18 
Halfverse: a    
prajāpater bʰr̥śāśvasya   putrān satyaparākramān
   
prajāpater bʰr̥śa_aśvasya   putrān satya-parākramān /
Halfverse: c    
tapobalabʰr̥tān brahman   rāgʰavāya nivedaya
   
tapo-balabʰr̥tān brahman   rāgʰavāya nivedaya /18/

Verse: 19 
Halfverse: a    
pātrabʰūtaś ca te brahmaṃs   tavānugamane dʰr̥taḥ
   
pātra-bʰūtaś ca te brahmaṃs   tava_anugamane dʰr̥taḥ /
Halfverse: c    
kartavyaṃ ca mahat karma   surāṇāṃ rājasūnunā
   
kartavyaṃ ca mahat karma   surāṇāṃ rāja-sūnunā /19/

Verse: 20 
Halfverse: a    
evam uktvā surāḥ sarve   hr̥ṣṭā jagmur yatʰāgatam
   
evam uktvā surāḥ sarve   hr̥ṣṭā jagmur yatʰā_āgatam /
Halfverse: c    
viśvāmitraṃ pūjayitvā   tataḥ saṃdʰyā pravartate
   
viśvāmitraṃ pūjayitvā   tataḥ saṃdʰyā pravartate /20/

Verse: 21 
Halfverse: a    
tato munivaraḥ prītis   tāṭakā vadʰatoṣitaḥ
   
tato muni-varaḥ prītis   tāṭakā vadʰa-toṣitaḥ /
Halfverse: c    
mūrdʰni rāmam upāgʰrāya   idaṃ vacanam abravīt
   
mūrdʰni rāmam upāgʰrāya   idaṃ vacanam abravīt /21/

Verse: 22 
Halfverse: a    
ihādya rajanīṃ rāma   vasema śubʰadarśana
   
iha_adya rajanīṃ rāma   vasema śubʰa-darśana /
Halfverse: c    
śvaḥ prabʰāte gamiṣyāmas   tad āśramapadaṃ mama
   
śvaḥ prabʰāte gamiṣyāmas   tad āśrama-padaṃ mama /22/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.