TITUS
Ramayana
Part No. 26
Chapter: 26
Adhyāya
26
Verse: 1
Halfverse: a
atʰa
tāṃ
rajanīm
uṣya
viśvāmiro
mahāyaśāḥ
atʰa
tāṃ
rajanīm
uṣya
viśvāmiro
mahā-yaśāḥ
/
Halfverse: c
prahasya
rāgʰavaṃ
vākyam
uvāca
madʰurākṣaram
prahasya
rāgʰavaṃ
vākyam
uvāca
madʰura
_akṣaram
/1/
Verse: 2
Halfverse: a
patituṣṭo
'smi
bʰadraṃ
te
rājaputra
mahāyaśaḥ
patituṣṭo
_asmi
bʰadraṃ
te
rāja-putra
mahā-yaśaḥ
/
Halfverse: c
prītyā
paramayā
yukto
dadāmy
astrāṇi
sarvaśaḥ
prītyā
paramayā
yukto
dadāmy
astrāṇi
sarvaśaḥ
/2/
Verse: 3
Halfverse: a
devāsuragaṇān
vāpi
sagandʰarvoragān
api
deva
_asura-gaṇān
vā
_api
sagandʰarva
_uragān
api
/
Halfverse: c
yair
amitrān
prasahyājau
vaśīkr̥tya
jayiṣyasi
yair
amitrān
prasahya
_ājau
vaśī-kr̥tya
jayiṣyasi
/3/
Verse: 4
Halfverse: a
tāni
divyāni
bʰadraṃ
te
dadāmy
astrāṇi
sarvaśaḥ
tāni
divyāni
bʰadraṃ
te
dadāmy
astrāṇi
sarvaśaḥ
/
Halfverse: c
daṇḍacakraṃ
mahad
divyaṃ
tava
dāsyāmi
rāgʰava
daṇḍa-cakraṃ
mahad
divyaṃ
tava
dāsyāmi
rāgʰava
/4/
Verse: 5
Halfverse: a
dʰarmacakraṃ
tato
vīra
kālacakraṃ
tatʰaiva
ca
dʰarma-cakraṃ
tato
vīra
kāla-cakraṃ
tatʰaiva
ca
/
Halfverse: c
viṣṇucakraṃ
tatʰātyugram
aindraṃ
cakraṃ
tatʰaiva
ca
viṣṇu-cakraṃ
tatʰā
_atyugram
aindraṃ
cakraṃ
tatʰaiva
ca
/5/
Verse: 6
Halfverse: a
vajram
astraṃ
naraśreṣṭʰa
śaivaṃ
śūlavaraṃ
tatʰā
vajram
astraṃ
nara-śreṣṭʰa
śaivaṃ
śūla-varaṃ
tatʰā
/
Halfverse: c
astraṃ
brahmaśiraś
caiva
aiṣīkam
api
rāgʰava
astraṃ
brahma-śiraś
caiva
aiṣīkam
api
rāgʰava
/6/
Verse: 7
Halfverse: a
dadāmi
te
mahābāho
brāhmam
astram
anuttamam
dadāmi
te
mahā-bāho
brāhmam
astram
anuttamam
/
Halfverse: c
gade
dve
caiva
kākutstʰa
modakī
śikʰarī
ubʰe
gade
dve
caiva
kākutstʰa
modakī
śikʰarī
ubʰe
/7/
Verse: 8
Halfverse: a
pradīpte
naraśārdūla
prayaccʰāmi
nr̥pātmaja
pradīpte
nara-śārdūla
prayaccʰāmi
nr̥pa
_ātmaja
/
Halfverse: c
dʰarmapāśam
ahaṃ
rāma
kālapāśaṃ
tatʰaiva
ca
dʰarma-pāśam
ahaṃ
rāma
kāla-pāśaṃ
tatʰaiva
ca
/8/
Verse: 9
Halfverse: a
vāruṇaṃ
pāśam
astraṃ
ca
dadāny
aham
anuttamam
vāruṇaṃ
pāśam
astraṃ
ca
dadāny
aham
anuttamam
/
Halfverse: c
aśanī
dve
prayaccʰāmi
śuṣkārdre
ragʰunandana
aśanī
dve
prayaccʰāmi
śuṣka
_ārdre
ragʰu-nandana
/9/
Verse: 10
Halfverse: a
dadāmi
cāstraṃ
painākam
astraṃ
nārāyaṇaṃ
tatʰā
dadāmi
ca
_astraṃ
painākam
astraṃ
nārāyaṇaṃ
tatʰā
/
Halfverse: c
āgneyam
astra
dayitaṃ
śikʰaraṃ
nāma
nāmataḥ
āgneyam
astra
dayitaṃ
śikʰaraṃ
nāma
nāmataḥ
/10/
Verse: 11
Halfverse: a
vāyavyaṃ
pratʰamaṃ
nāma
dadāmi
tava
rāgʰava
vāyavyaṃ
pratʰamaṃ
nāma
dadāmi
tava
rāgʰava
/
Halfverse: c
astraṃ
hayaśiro
nāma
krauñcam
astraṃ
tatʰaiva
ca
astraṃ
haya-śiro
nāma
krauñcam
astraṃ
tatʰaiva
ca
/11/
Verse: 12
Halfverse: a
śakti
dvayaṃ
ca
kākutstʰa
dadāmi
tava
cānagʰa
śakti
dvayaṃ
ca
kākutstʰa
dadāmi
tava
ca
_anagʰa
/
Halfverse: c
kaṅkālaṃ
musalaṃ
gʰoraṃ
kāpālam
atʰa
kaṅkaṇam
kaṅkālaṃ
musalaṃ
gʰoraṃ
kāpālam
atʰa
kaṅkaṇam
/12/
Verse: 13
Halfverse: a
dʰārayanty
asurā
yāni
dadāmy
etāni
sarvaśaḥ
dʰārayanty
asurā
yāni
dadāmy
etāni
sarvaśaḥ
/
Halfverse: c
vaidyādʰaraṃ
mahāstraṃ
ca
nandanaṃ
nāma
nāmataḥ
vaidyādʰaraṃ
mahā
_astraṃ
ca
nandanaṃ
nāma
nāmataḥ
/13/
Verse: 14
Halfverse: a
asiratnaṃ
mahābāho
dadāmi
nr̥varātmaja
asi-ratnaṃ
mahā-bāho
dadāmi
nr̥-vara
_ātmaja
/
Halfverse: c
gāndʰarvam
astraṃ
dayitaṃ
mānavaṃ
nāma
nāmataḥ
gāndʰarvam
astraṃ
dayitaṃ
mānavaṃ
nāma
nāmataḥ
/14/
Verse: 15
Halfverse: a
prasvāpanapraśamane
dadmi
sauraṃ
ca
rāgʰava
prasvāpana-praśamane
dadmi
sauraṃ
ca
rāgʰava
/
Halfverse: c
darpaṇaṃ
śoṣaṇaṃ
caiva
saṃtāpanavilāpane
darpaṇaṃ
śoṣaṇaṃ
caiva
saṃtāpana-vilāpane
/15/
Verse: 16
Halfverse: a
madanaṃ
caiva
durdʰarṣaṃ
kandarpadayitaṃ
tatʰā
madanaṃ
caiva
durdʰarṣaṃ
kandarpa-dayitaṃ
tatʰā
/
Halfverse: c
paiśācam
astraṃ
dayitaṃ
mohanaṃ
nāma
nāmataḥ
paiśācam
astraṃ
dayitaṃ
mohanaṃ
nāma
nāmataḥ
/
Halfverse: e
pratīccʰa
naraśārdūla
rājaputra
mahāyaśaḥ
pratīccʰa
nara-śārdūla
rāja-putra
mahā-yaśaḥ
/16/
Verse: 17
Halfverse: a
tāmasaṃ
naraśārdūla
saumanaṃ
ca
mahābalam
tāmasaṃ
nara-śārdūla
saumanaṃ
ca
mahā-balam
/
Halfverse: c
saṃvartaṃ
caiva
durdʰarṣaṃ
mausalaṃ
ca
nr̥pātmaja
saṃvartaṃ
caiva
durdʰarṣaṃ
mausalaṃ
ca
nr̥pa
_ātmaja
/17/
Verse: 18
Halfverse: a
satyam
astraṃ
mahābāho
tatʰā
māyādʰaraṃ
param
satyam
astraṃ
mahā-bāho
tatʰā
māyā-dʰaraṃ
param
/
Halfverse: c
gʰoraṃ
tejaḥprabʰaṃ
nāma
paratejo'pakarṣaṇam
gʰoraṃ
tejaḥ-prabʰaṃ
nāma
para-tejo
_apakarṣaṇam
/18/
Verse: 19
Halfverse: a
somāstraṃ
śiśiraṃ
nāma
tvāṣṭram
astraṃ
sudāmanam
soma
_astraṃ
śiśiraṃ
nāma
tvāṣṭram
astraṃ
sudāmanam
/
Halfverse: c
dāruṇaṃ
ca
bʰagasyāpi
śīteṣum
atʰa
mānavam
dāruṇaṃ
ca
bʰagasya
_api
śīta
_iṣum
atʰa
mānavam
/19/
Verse: 20
Halfverse: a
etān
nāma
mahābāho
kāmarūpān
mahābalān
etān
nāma
mahā-bāho
kāma-rūpān
mahā-balān
/
Halfverse: c
gr̥hāṇa
paramodārān
kṣipram
eva
nr̥pātmaja
gr̥hāṇa
parama
_udārān
kṣipram
eva
nr̥pa
_ātmaja
/20/
Verse: 21
Halfverse: a
stʰitas
tu
prāṅmukʰo
bʰūtvā
śucir
nivaratas
tadā
stʰitas
tu
prāṅ-mukʰo
bʰūtvā
śucir
nivaratas
tadā
/
Halfverse: c
dadau
rāmāya
suprīto
mantragrāmam
anuttamam
dadau
rāmāya
suprīto
mantra-grāmam
anuttamam
/21/
Verse: 22
Halfverse: a
japatas
tu
munes
tasya
viśvāmitrasya
dʰīmataḥ
japatas
tu
munes
tasya
viśvāmitrasya
dʰīmataḥ
/
Halfverse: c
upatastʰur
mahārhāṇi
sarvāṇy
astrāṇi
rāgʰavam
upatastʰur
mahā
_arhāṇi
sarvāṇy
astrāṇi
rāgʰavam
/22/
Verse: 23
Halfverse: a
ūcuś
ca
muditā
rāmaṃ
sarve
prāñjalayas
tadā
ūcuś
ca
muditā
rāmaṃ
sarve
prāñjalayas
tadā
/
Halfverse: c
ime
sma
paramodāra
kiṃkarās
tava
rāgʰava
ime
sma
parama
_udāra
kiṃkarās
tava
rāgʰava
/23/
Verse: 24
Halfverse: a
pratigr̥hya
ca
kākutstʰaḥ
samālabʰya
ca
pāṇinā
pratigr̥hya
ca
kākutstʰaḥ
samālabʰya
ca
pāṇinā
/
Halfverse: c
manasā
me
bʰaviṣyadʰvam
iti
tāny
abʰyacodayat
manasā
me
bʰaviṣyadʰvam
iti
tāny
abʰyacodayat
/24/
Verse: 25
Halfverse: a
tataḥ
prītamanā
rāmo
viśvāmitraṃ
mahāmunim
tataḥ
prīta-manā
rāmo
viśvāmitraṃ
mahā-munim
/
Halfverse: c
abʰivādya
mahātejā
gamanāyopacakrame
abʰivādya
mahā-tejā
gamanāya
_upacakrame
/25/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.