TITUS
Ramayana
Part No. 26
Previous part

Chapter: 26 
Adhyāya 26


Verse: 1 
Halfverse: a    atʰa tāṃ rajanīm uṣya   viśvāmiro mahāyaśāḥ
   
atʰa tāṃ rajanīm uṣya   viśvāmiro mahā-yaśāḥ /
Halfverse: c    
prahasya rāgʰavaṃ vākyam   uvāca madʰurākṣaram
   
prahasya rāgʰavaṃ vākyam   uvāca madʰura_akṣaram /1/

Verse: 2 
Halfverse: a    
patituṣṭo 'smi bʰadraṃ te   rājaputra mahāyaśaḥ
   
patituṣṭo_asmi bʰadraṃ te   rāja-putra mahā-yaśaḥ /
Halfverse: c    
prītyā paramayā yukto   dadāmy astrāṇi sarvaśaḥ
   
prītyā paramayā yukto   dadāmy astrāṇi sarvaśaḥ /2/

Verse: 3 
Halfverse: a    
devāsuragaṇān vāpi   sagandʰarvoragān api
   
deva_asura-gaṇān _api   sagandʰarva_uragān api /
Halfverse: c    
yair amitrān prasahyājau   vaśīkr̥tya jayiṣyasi
   
yair amitrān prasahya_ājau   vaśī-kr̥tya jayiṣyasi /3/

Verse: 4 
Halfverse: a    
tāni divyāni bʰadraṃ te   dadāmy astrāṇi sarvaśaḥ
   
tāni divyāni bʰadraṃ te   dadāmy astrāṇi sarvaśaḥ /
Halfverse: c    
daṇḍacakraṃ mahad divyaṃ   tava dāsyāmi rāgʰava
   
daṇḍa-cakraṃ mahad divyaṃ   tava dāsyāmi rāgʰava /4/

Verse: 5 
Halfverse: a    
dʰarmacakraṃ tato vīra   kālacakraṃ tatʰaiva ca
   
dʰarma-cakraṃ tato vīra   kāla-cakraṃ tatʰaiva ca /
Halfverse: c    
viṣṇucakraṃ tatʰātyugram   aindraṃ cakraṃ tatʰaiva ca
   
viṣṇu-cakraṃ tatʰā_atyugram   aindraṃ cakraṃ tatʰaiva ca /5/

Verse: 6 
Halfverse: a    
vajram astraṃ naraśreṣṭʰa   śaivaṃ śūlavaraṃ tatʰā
   
vajram astraṃ nara-śreṣṭʰa   śaivaṃ śūla-varaṃ tatʰā /
Halfverse: c    
astraṃ brahmaśiraś caiva   aiṣīkam api rāgʰava
   
astraṃ brahma-śiraś caiva   aiṣīkam api rāgʰava /6/

Verse: 7 
Halfverse: a    
dadāmi te mahābāho   brāhmam astram anuttamam
   
dadāmi te mahā-bāho   brāhmam astram anuttamam /
Halfverse: c    
gade dve caiva kākutstʰa   modakī śikʰarī ubʰe
   
gade dve caiva kākutstʰa   modakī śikʰarī ubʰe /7/

Verse: 8 
Halfverse: a    
pradīpte naraśārdūla   prayaccʰāmi nr̥pātmaja
   
pradīpte nara-śārdūla   prayaccʰāmi nr̥pa_ātmaja /
Halfverse: c    
dʰarmapāśam ahaṃ rāma   kālapāśaṃ tatʰaiva ca
   
dʰarma-pāśam ahaṃ rāma   kāla-pāśaṃ tatʰaiva ca /8/

Verse: 9 
Halfverse: a    
vāruṇaṃ pāśam astraṃ ca   dadāny aham anuttamam
   
vāruṇaṃ pāśam astraṃ ca   dadāny aham anuttamam /
Halfverse: c    
aśanī dve prayaccʰāmi   śuṣkārdre ragʰunandana
   
aśanī dve prayaccʰāmi   śuṣka_ārdre ragʰu-nandana /9/

Verse: 10 
Halfverse: a    
dadāmi cāstraṃ painākam   astraṃ nārāyaṇaṃ tatʰā
   
dadāmi ca_astraṃ painākam   astraṃ nārāyaṇaṃ tatʰā /
Halfverse: c    
āgneyam astra dayitaṃ   śikʰaraṃ nāma nāmataḥ
   
āgneyam astra dayitaṃ   śikʰaraṃ nāma nāmataḥ /10/

Verse: 11 
Halfverse: a    
vāyavyaṃ pratʰamaṃ nāma   dadāmi tava rāgʰava
   
vāyavyaṃ pratʰamaṃ nāma   dadāmi tava rāgʰava /
Halfverse: c    
astraṃ hayaśiro nāma   krauñcam astraṃ tatʰaiva ca
   
astraṃ haya-śiro nāma   krauñcam astraṃ tatʰaiva ca /11/

Verse: 12 
Halfverse: a    
śakti dvayaṃ ca kākutstʰa   dadāmi tava cānagʰa
   
śakti dvayaṃ ca kākutstʰa   dadāmi tava ca_anagʰa /
Halfverse: c    
kaṅkālaṃ musalaṃ gʰoraṃ   kāpālam atʰa kaṅkaṇam
   
kaṅkālaṃ musalaṃ gʰoraṃ   kāpālam atʰa kaṅkaṇam /12/

Verse: 13 
Halfverse: a    
dʰārayanty asurā yāni   dadāmy etāni sarvaśaḥ
   
dʰārayanty asurā yāni   dadāmy etāni sarvaśaḥ /
Halfverse: c    
vaidyādʰaraṃ mahāstraṃ ca   nandanaṃ nāma nāmataḥ
   
vaidyādʰaraṃ mahā_astraṃ ca   nandanaṃ nāma nāmataḥ /13/

Verse: 14 
Halfverse: a    
asiratnaṃ mahābāho   dadāmi nr̥varātmaja
   
asi-ratnaṃ mahā-bāho   dadāmi nr̥-vara_ātmaja /
Halfverse: c    
gāndʰarvam astraṃ dayitaṃ   mānavaṃ nāma nāmataḥ
   
gāndʰarvam astraṃ dayitaṃ   mānavaṃ nāma nāmataḥ /14/

Verse: 15 
Halfverse: a    
prasvāpanapraśamane   dadmi sauraṃ ca rāgʰava
   
prasvāpana-praśamane   dadmi sauraṃ ca rāgʰava /
Halfverse: c    
darpaṇaṃ śoṣaṇaṃ caiva   saṃtāpanavilāpane
   
darpaṇaṃ śoṣaṇaṃ caiva   saṃtāpana-vilāpane /15/

Verse: 16 
Halfverse: a    
madanaṃ caiva durdʰarṣaṃ   kandarpadayitaṃ tatʰā
   
madanaṃ caiva durdʰarṣaṃ   kandarpa-dayitaṃ tatʰā /
Halfverse: c    
paiśācam astraṃ dayitaṃ   mohanaṃ nāma nāmataḥ
   
paiśācam astraṃ dayitaṃ   mohanaṃ nāma nāmataḥ /
Halfverse: e    
pratīccʰa naraśārdūla   rājaputra mahāyaśaḥ
   
pratīccʰa nara-śārdūla   rāja-putra mahā-yaśaḥ /16/

Verse: 17 
Halfverse: a    
tāmasaṃ naraśārdūla   saumanaṃ ca mahābalam
   
tāmasaṃ nara-śārdūla   saumanaṃ ca mahā-balam /
Halfverse: c    
saṃvartaṃ caiva durdʰarṣaṃ   mausalaṃ ca nr̥pātmaja
   
saṃvartaṃ caiva durdʰarṣaṃ   mausalaṃ ca nr̥pa_ātmaja /17/

Verse: 18 
Halfverse: a    
satyam astraṃ mahābāho   tatʰā māyādʰaraṃ param
   
satyam astraṃ mahā-bāho   tatʰā māyā-dʰaraṃ param /
Halfverse: c    
gʰoraṃ tejaḥprabʰaṃ nāma   paratejo'pakarṣaṇam
   
gʰoraṃ tejaḥ-prabʰaṃ nāma   para-tejo_apakarṣaṇam /18/

Verse: 19 
Halfverse: a    
somāstraṃ śiśiraṃ nāma   tvāṣṭram astraṃ sudāmanam
   
soma_astraṃ śiśiraṃ nāma   tvāṣṭram astraṃ sudāmanam /
Halfverse: c    
dāruṇaṃ ca bʰagasyāpi   śīteṣum atʰa mānavam
   
dāruṇaṃ ca bʰagasya_api   śīta_iṣum atʰa mānavam /19/

Verse: 20 
Halfverse: a    
etān nāma mahābāho   kāmarūpān mahābalān
   
etān nāma mahā-bāho   kāma-rūpān mahā-balān /
Halfverse: c    
gr̥hāṇa paramodārān   kṣipram eva nr̥pātmaja
   
gr̥hāṇa parama_udārān   kṣipram eva nr̥pa_ātmaja /20/

Verse: 21 
Halfverse: a    
stʰitas tu prāṅmukʰo bʰūtvā   śucir nivaratas tadā
   
stʰitas tu prāṅ-mukʰo bʰūtvā   śucir nivaratas tadā /
Halfverse: c    
dadau rāmāya suprīto   mantragrāmam anuttamam
   
dadau rāmāya suprīto   mantra-grāmam anuttamam /21/

Verse: 22 
Halfverse: a    
japatas tu munes tasya   viśvāmitrasya dʰīmataḥ
   
japatas tu munes tasya   viśvāmitrasya dʰīmataḥ /
Halfverse: c    
upatastʰur mahārhāṇi   sarvāṇy astrāṇi rāgʰavam
   
upatastʰur mahā_arhāṇi   sarvāṇy astrāṇi rāgʰavam /22/

Verse: 23 
Halfverse: a    
ūcuś ca muditā rāmaṃ   sarve prāñjalayas tadā
   
ūcuś ca muditā rāmaṃ   sarve prāñjalayas tadā /
Halfverse: c    
ime sma paramodāra   kiṃkarās tava rāgʰava
   
ime sma parama_udāra   kiṃkarās tava rāgʰava /23/

Verse: 24 
Halfverse: a    
pratigr̥hya ca kākutstʰaḥ   samālabʰya ca pāṇinā
   
pratigr̥hya ca kākutstʰaḥ   samālabʰya ca pāṇinā /
Halfverse: c    
manasā me bʰaviṣyadʰvam   iti tāny abʰyacodayat
   
manasā me bʰaviṣyadʰvam   iti tāny abʰyacodayat /24/

Verse: 25 
Halfverse: a    
tataḥ prītamanā rāmo   viśvāmitraṃ mahāmunim
   
tataḥ prīta-manā rāmo   viśvāmitraṃ mahā-munim /
Halfverse: c    
abʰivādya mahātejā   gamanāyopacakrame
   
abʰivādya mahā-tejā   gamanāya_upacakrame /25/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.