TITUS
Ramayana
Part No. 27
Previous part

Chapter: 27 
Adhyāya 27


Verse: 1 
Halfverse: a    pratigr̥hya tato 'strāṇi   prahr̥ṣṭavadanaḥ śuciḥ
   
pratigr̥hya tato_astrāṇi   prahr̥ṣṭa-vadanaḥ śuciḥ / {!}
Halfverse: c    
gaccʰann eva ca kākutstʰo   viśvāmitram atʰābravīt
   
gaccʰann eva ca kākutstʰo   viśvāmitram atʰa_abravīt /1/

Verse: 2 
Halfverse: a    
gr̥hītāstro 'smi bʰagavan   durādʰarṣaḥ surair api
   
gr̥hīta_astro_asmi bʰagavan   durādʰarṣaḥ surair api /
Halfverse: c    
astrāṇāṃ tv aham iccʰāmi   saṃhāraṃ munipuṃgava
   
astrāṇāṃ tv aham iccʰāmi   saṃhāraṃ muni-puṃgava /2/

Verse: 3 
Halfverse: a    
evaṃ bruvati kākutstʰe   viśvāmitro mahāmuniḥ
   
evaṃ bruvati kākutstʰe   viśvāmitro mahā-muniḥ /
Halfverse: c    
saṃhāraṃ vyājahārātʰa   dʰr̥timān suvrataḥ śuciḥ
   
saṃhāraṃ vyājahāra_atʰa   dʰr̥timān suvrataḥ śuciḥ /3/

Verse: 4 
Halfverse: a    
satyavantaṃ satyakīrtiṃ   dʰr̥ṣṭaṃ rabʰasam eva ca
   
satyavantaṃ satya-kīrtiṃ   dʰr̥ṣṭaṃ rabʰasam eva ca /
Halfverse: c    
pratihārataraṃ nāma   parāṅmukʰam avāṅmukʰam
   
pratihārataraṃ nāma   parāṅ-mukʰam avāṅ-mukʰam /4/

Verse: 5 
Halfverse: a    
lakṣākṣaviṣamau caiva   dr̥ḍʰanābʰasunābʰakau
   
lakṣa_akṣa-viṣamau caiva   dr̥ḍʰa-nābʰa-sunābʰakau /
Halfverse: c    
daśākṣaśatavaktrau ca   daśaśīrṣaśatodarau
   
daśa_akṣa-śata-vaktrau ca   daśa-śīrṣa-śata_udarau /5/

Verse: 6 
Halfverse: a    
padmanābʰamahānābʰau   dundunābʰasunābʰakau
   
padma-nābʰa-mahā-nābʰau   dundu-nābʰa-sunābʰakau /
Halfverse: c    
jyotiṣaṃ kr̥śanaṃ caiva   nairāśya vimalāv ubʰau
   
jyotiṣaṃ kr̥śanaṃ caiva   nairāśya vimalāv ubʰau /

Verse: 7 
Halfverse: a    
yaugandʰaraharidrau ca   daityapramatʰanau tatʰā
   
yaugandʰara-haridrau ca   daitya-pramatʰanau tatʰā /7/
Halfverse: c    
pitryaṃ saumanasaṃ caiva   vidʰūtamakarāv ubʰau
   
pitryaṃ saumanasaṃ caiva   vidʰūta-makarāv ubʰau /

Verse: 8 
Halfverse: a    
karavīrakaraṃ caiva   dʰanadʰānyau ca rāgʰava
   
kara-vīra-karaṃ caiva   dʰana-dʰānyau ca rāgʰava /8/
Halfverse: c    
kāmarūpaṃ kāmaruciṃ   moham āvaraṇaṃ tatʰā
   
kāma-rūpaṃ kāma-ruciṃ   moham āvaraṇaṃ tatʰā /

Verse: 9 
Halfverse: a    
jr̥mbʰakaṃ sarvanābʰaṃ ca   santānavaraṇau tatʰā
   
jr̥mbʰakaṃ sarva-nābʰaṃ ca   santāna-varaṇau tatʰā /9/
Halfverse: c    
bʰr̥śāśvatanayān rāma   bʰāsvarān kāmarūpiṇaḥ
   
bʰr̥śa_aśva-tanayān rāma   bʰāsvarān kāma-rūpiṇaḥ /

Verse: 10 
Halfverse: a    
pratīccʰa mama bʰadraṃ te   pātrabʰūto 'si rāgʰava
   
pratīccʰa mama bʰadraṃ te   pātra-bʰūto_asi rāgʰava /10/
Halfverse: c    
divyabʰāsvaradehāś ca   mūrtimantaḥ sukʰapradāḥ
   
divya-bʰāsvara-dehāś ca   mūrtimantaḥ sukʰa-pradāḥ /10/

Verse: 11 
Halfverse: a    
rāmaṃ prāñjalayo bʰūtvābruvan   madʰurabʰāṣiṇaḥ
   
rāmaṃ prāñjalayo bʰūtvā_abruvan   madʰura-bʰāṣiṇaḥ /
Halfverse: c    
ime sma naraśārdūla   śādʰi kiṃ karavāma te
   
ime sma nara-śārdūla   śādʰi kiṃ karavāma te /11/

Verse: 12 
Halfverse: a    
gamyatām iti tān āha   yatʰeṣṭaṃ ragʰunandanaḥ
   
gamyatām iti tān āha   yatʰā_iṣṭaṃ ragʰu-nandanaḥ /
Halfverse: c    
mānasāḥ kāryakāleṣu   sāhāyyaṃ me kariṣyatʰa
   
mānasāḥ kārya-kāleṣu   sāhāyyaṃ me kariṣyatʰa /12/

Verse: 13 
Halfverse: a    
atʰa te rāmam āmantrya   kr̥tvā cāpi pradakṣiṇam
   
atʰa te rāmam āmantrya   kr̥tvā ca_api pradakṣiṇam /
Halfverse: c    
evam astv iti kākutstʰam   uktvā jagmur yatʰāgatam
   
evam astv iti kākutstʰam   uktvā jagmur yatʰā_āgatam /13/

Verse: 14 
Halfverse: a    
sa ca tān rāgʰavo jñātvā   viśvāmitraṃ mahāmunim
   
sa ca tān rāgʰavo jñātvā   viśvāmitraṃ mahā-munim /
Halfverse: c    
gaccʰann evātʰa madʰuraṃ   ślakṣṇaṃ vacanam abravīt
   
gaccʰann eva_atʰa madʰuraṃ   ślakṣṇaṃ vacanam abravīt /14/

Verse: 15 
Halfverse: a    
kiṃ nv etan megʰasaṃkāśaṃ   parvatasyāvidūrataḥ
   
kiṃ nv etan megʰa-saṃkāśaṃ   parvatasya_avidūrataḥ /
Halfverse: c    
vr̥kṣaṣaṇḍam ito bʰāti   paraṃ kautūhalaṃ hi me
   
vr̥kṣa-ṣaṇḍam ito bʰāti   paraṃ kautūhalaṃ hi me /15/

Verse: 16 
Halfverse: a    
darśanīyaṃ mr̥gākīrṇaṃ   manoharam atīva ca
   
darśanīyaṃ mr̥ga_ākīrṇaṃ   manoharam atīva ca /
Halfverse: c    
nānāprakāraiḥ śakunair   valgubʰāṣair alaṃkr̥tam
   
nānā-prakāraiḥ śakunair   valgu-bʰāṣair alaṃkr̥tam /16/

Verse: 17 
Halfverse: a    
niḥsr̥tāḥ sma muniśreṣṭʰa   kāntārād romaharṣaṇāt
   
niḥsr̥tāḥ sma muni-śreṣṭʰa   kāntārād roma-harṣaṇāt /
Halfverse: c    
anayā tv avagaccʰāmi   deśasya sukʰavattayā
   
anayā tv avagaccʰāmi   deśasya sukʰavattayā /17/

Verse: 18 
Halfverse: a    
sarvaṃ me śaṃsa bʰagavan   kasyāśramapadaṃ tv idam
   
sarvaṃ me śaṃsa bʰagavan   kasya_āśrama-padaṃ tv idam /
Halfverse: c    
saṃprāptā yatra te pāpā   brahmagʰnā duṣṭacāriṇaḥ
   
saṃprāptā yatra te pāpā   brahmagʰnā duṣṭa-cāriṇaḥ /18/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.