TITUS
Ramayana
Part No. 27
Chapter: 27
Adhyāya
27
Verse: 1
Halfverse: a
pratigr̥hya
tato
'strāṇi
prahr̥ṣṭavadanaḥ
śuciḥ
pratigr̥hya
tato
_astrāṇi
prahr̥ṣṭa-vadanaḥ
śuciḥ
/
{!}
Halfverse: c
gaccʰann
eva
ca
kākutstʰo
viśvāmitram
atʰābravīt
gaccʰann
eva
ca
kākutstʰo
viśvāmitram
atʰa
_abravīt
/1/
Verse: 2
Halfverse: a
gr̥hītāstro
'smi
bʰagavan
durādʰarṣaḥ
surair
api
gr̥hīta
_astro
_asmi
bʰagavan
durādʰarṣaḥ
surair
api
/
Halfverse: c
astrāṇāṃ
tv
aham
iccʰāmi
saṃhāraṃ
munipuṃgava
astrāṇāṃ
tv
aham
iccʰāmi
saṃhāraṃ
muni-puṃgava
/2/
Verse: 3
Halfverse: a
evaṃ
bruvati
kākutstʰe
viśvāmitro
mahāmuniḥ
evaṃ
bruvati
kākutstʰe
viśvāmitro
mahā-muniḥ
/
Halfverse: c
saṃhāraṃ
vyājahārātʰa
dʰr̥timān
suvrataḥ
śuciḥ
saṃhāraṃ
vyājahāra
_atʰa
dʰr̥timān
suvrataḥ
śuciḥ
/3/
Verse: 4
Halfverse: a
satyavantaṃ
satyakīrtiṃ
dʰr̥ṣṭaṃ
rabʰasam
eva
ca
satyavantaṃ
satya-kīrtiṃ
dʰr̥ṣṭaṃ
rabʰasam
eva
ca
/
Halfverse: c
pratihārataraṃ
nāma
parāṅmukʰam
avāṅmukʰam
pratihārataraṃ
nāma
parāṅ-mukʰam
avāṅ-mukʰam
/4/
Verse: 5
Halfverse: a
lakṣākṣaviṣamau
caiva
dr̥ḍʰanābʰasunābʰakau
lakṣa
_akṣa-viṣamau
caiva
dr̥ḍʰa-nābʰa-sunābʰakau
/
Halfverse: c
daśākṣaśatavaktrau
ca
daśaśīrṣaśatodarau
daśa
_akṣa-śata-vaktrau
ca
daśa-śīrṣa-śata
_udarau
/5/
Verse: 6
Halfverse: a
padmanābʰamahānābʰau
dundunābʰasunābʰakau
padma-nābʰa-mahā-nābʰau
dundu-nābʰa-sunābʰakau
/
Halfverse: c
jyotiṣaṃ
kr̥śanaṃ
caiva
nairāśya
vimalāv
ubʰau
jyotiṣaṃ
kr̥śanaṃ
caiva
nairāśya
vimalāv
ubʰau
/
Verse: 7
Halfverse: a
yaugandʰaraharidrau
ca
daityapramatʰanau
tatʰā
yaugandʰara-haridrau
ca
daitya-pramatʰanau
tatʰā
/7/
Halfverse: c
pitryaṃ
saumanasaṃ
caiva
vidʰūtamakarāv
ubʰau
pitryaṃ
saumanasaṃ
caiva
vidʰūta-makarāv
ubʰau
/
Verse: 8
Halfverse: a
karavīrakaraṃ
caiva
dʰanadʰānyau
ca
rāgʰava
kara-vīra-karaṃ
caiva
dʰana-dʰānyau
ca
rāgʰava
/8/
Halfverse: c
kāmarūpaṃ
kāmaruciṃ
moham
āvaraṇaṃ
tatʰā
kāma-rūpaṃ
kāma-ruciṃ
moham
āvaraṇaṃ
tatʰā
/
Verse: 9
Halfverse: a
jr̥mbʰakaṃ
sarvanābʰaṃ
ca
santānavaraṇau
tatʰā
jr̥mbʰakaṃ
sarva-nābʰaṃ
ca
santāna-varaṇau
tatʰā
/9/
Halfverse: c
bʰr̥śāśvatanayān
rāma
bʰāsvarān
kāmarūpiṇaḥ
bʰr̥śa
_aśva-tanayān
rāma
bʰāsvarān
kāma-rūpiṇaḥ
/
Verse: 10
Halfverse: a
pratīccʰa
mama
bʰadraṃ
te
pātrabʰūto
'si
rāgʰava
pratīccʰa
mama
bʰadraṃ
te
pātra-bʰūto
_asi
rāgʰava
/10/
Halfverse: c
divyabʰāsvaradehāś
ca
mūrtimantaḥ
sukʰapradāḥ
divya-bʰāsvara-dehāś
ca
mūrtimantaḥ
sukʰa-pradāḥ
/10/
Verse: 11
Halfverse: a
rāmaṃ
prāñjalayo
bʰūtvābruvan
madʰurabʰāṣiṇaḥ
rāmaṃ
prāñjalayo
bʰūtvā
_abruvan
madʰura-bʰāṣiṇaḥ
/
Halfverse: c
ime
sma
naraśārdūla
śādʰi
kiṃ
karavāma
te
ime
sma
nara-śārdūla
śādʰi
kiṃ
karavāma
te
/11/
Verse: 12
Halfverse: a
gamyatām
iti
tān
āha
yatʰeṣṭaṃ
ragʰunandanaḥ
gamyatām
iti
tān
āha
yatʰā
_iṣṭaṃ
ragʰu-nandanaḥ
/
Halfverse: c
mānasāḥ
kāryakāleṣu
sāhāyyaṃ
me
kariṣyatʰa
mānasāḥ
kārya-kāleṣu
sāhāyyaṃ
me
kariṣyatʰa
/12/
Verse: 13
Halfverse: a
atʰa
te
rāmam
āmantrya
kr̥tvā
cāpi
pradakṣiṇam
atʰa
te
rāmam
āmantrya
kr̥tvā
ca
_api
pradakṣiṇam
/
Halfverse: c
evam
astv
iti
kākutstʰam
uktvā
jagmur
yatʰāgatam
evam
astv
iti
kākutstʰam
uktvā
jagmur
yatʰā
_āgatam
/13/
Verse: 14
Halfverse: a
sa
ca
tān
rāgʰavo
jñātvā
viśvāmitraṃ
mahāmunim
sa
ca
tān
rāgʰavo
jñātvā
viśvāmitraṃ
mahā-munim
/
Halfverse: c
gaccʰann
evātʰa
madʰuraṃ
ślakṣṇaṃ
vacanam
abravīt
gaccʰann
eva
_atʰa
madʰuraṃ
ślakṣṇaṃ
vacanam
abravīt
/14/
Verse: 15
Halfverse: a
kiṃ
nv
etan
megʰasaṃkāśaṃ
parvatasyāvidūrataḥ
kiṃ
nv
etan
megʰa-saṃkāśaṃ
parvatasya
_avidūrataḥ
/
Halfverse: c
vr̥kṣaṣaṇḍam
ito
bʰāti
paraṃ
kautūhalaṃ
hi
me
vr̥kṣa-ṣaṇḍam
ito
bʰāti
paraṃ
kautūhalaṃ
hi
me
/15/
Verse: 16
Halfverse: a
darśanīyaṃ
mr̥gākīrṇaṃ
manoharam
atīva
ca
darśanīyaṃ
mr̥ga
_ākīrṇaṃ
manoharam
atīva
ca
/
Halfverse: c
nānāprakāraiḥ
śakunair
valgubʰāṣair
alaṃkr̥tam
nānā-prakāraiḥ
śakunair
valgu-bʰāṣair
alaṃkr̥tam
/16/
Verse: 17
Halfverse: a
niḥsr̥tāḥ
sma
muniśreṣṭʰa
kāntārād
romaharṣaṇāt
niḥsr̥tāḥ
sma
muni-śreṣṭʰa
kāntārād
roma-harṣaṇāt
/
Halfverse: c
anayā
tv
avagaccʰāmi
deśasya
sukʰavattayā
anayā
tv
avagaccʰāmi
deśasya
sukʰavattayā
/17/
Verse: 18
Halfverse: a
sarvaṃ
me
śaṃsa
bʰagavan
kasyāśramapadaṃ
tv
idam
sarvaṃ
me
śaṃsa
bʰagavan
kasya
_āśrama-padaṃ
tv
idam
/
Halfverse: c
saṃprāptā
yatra
te
pāpā
brahmagʰnā
duṣṭacāriṇaḥ
saṃprāptā
yatra
te
pāpā
brahmagʰnā
duṣṭa-cāriṇaḥ
/18/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.