TITUS
Ramayana
Part No. 28
Chapter: 28
Adhyāya
28
Verse: 1
Halfverse: a
atʰa
tasyāprameyasya
tad
vanaṃ
paripr̥ccʰataḥ
atʰa
tasya
_aprameyasya
tad
vanaṃ
paripr̥ccʰataḥ
/
Halfverse: c
viśvāmitro
mahātejā
vyākʰyātum
upacakrame
viśvāmitro
mahā-tejā
vyākʰyātum
upacakrame
/1/
Verse: 2
Halfverse: a
eṣa
pūrvāśramo
rāma
vāmanasya
mahātmanaḥ
eṣa
pūrva
_āśramo
rāma
vāmanasya
mahātmanaḥ
/
Halfverse: c
siddʰāśrama
iti
kʰyātaḥ
siddʰo
hy
atra
mahātapāḥ
siddʰa
_āśrama
iti
kʰyātaḥ
siddʰo
hy
atra
mahā-tapāḥ
/2/
Verse: 3
Halfverse: a
etasminn
eva
kāle
tu
rājā
vairocanir
baliḥ
etasminn
eva
kāle
tu
rājā
vairocanir
baliḥ
/
Halfverse: c
nirjitya
daivatagaṇān
sendrāṃś
ca
samarudgaṇān
nirjitya
daivata-gaṇān
sa
_indrāṃś
ca
samarud-gaṇān
/
Halfverse: e
kārayām
āsa
tad
rājyaṃ
triṣu
lokeṣu
viśrutaḥ
kārayām
āsa
tad
rājyaṃ
triṣu
lokeṣu
viśrutaḥ
/3/
Verse: 4
Halfverse: a
bales
tu
yajamānasya
devāḥ
sāgnipurogamāḥ
bales
tu
yajamānasya
devāḥ
sāgni-purogamāḥ
/
Halfverse: c
samāgamya
svayaṃ
caiva
viṣṇum
ūcur
ihāśrame
samāgamya
svayaṃ
caiva
viṣṇum
ūcur
iha
_āśrame
/4/
Verse: 5
Halfverse: a
balir
vairocanir
viṣṇo
yajate
yajñam
uttamam
balir
vairocanir
viṣṇo
yajate
yajñam
uttamam
/
Halfverse: c
asamāpte
kratau
tasmin
svakāryam
abʰipadyatām
asamāpte
kratau
tasmin
sva-kāryam
abʰipadyatām
/5/
Verse: 6
Halfverse: a
ye
cainam
abʰivartante
yācitāra
itas
tataḥ
ye
ca
_enam
abʰivartante
yācitāra
itas
tataḥ
/
Halfverse: c
yac
ca
yatra
yatʰāvac
ca
sarvaṃ
tebʰyaḥ
prayaccʰati
yac
ca
yatra
yatʰāvac
ca
sarvaṃ
tebʰyaḥ
prayaccʰati
/6/
Verse: 7
Halfverse: a
sa
tvaṃ
surahitārtʰāya
māyāyogam
upāśritaḥ
sa
tvaṃ
surahita
_artʰāya
māyā-yogam
upāśritaḥ
/
Halfverse: c
vāmanatvaṃ
gato
viṣṇo
kuru
kalyāṇam
uttamam
vāmanatvaṃ
gato
viṣṇo
kuru
kalyāṇam
uttamam
/7/
Verse: 8
Halfverse: a
ayaṃ
siddʰāśramo
nāma
prasādāt
te
bʰaviṣyati
ayaṃ
siddʰa
_āśramo
nāma
prasādāt
te
bʰaviṣyati
/
Halfverse: c
siddʰe
karmaṇi
deveśa
uttiṣṭʰa
bʰagavann
itaḥ
siddʰe
karmaṇi
deva
_īśa
uttiṣṭʰa
bʰagavann
itaḥ
/8/
Verse: 9
Halfverse: a
atʰa
viṣṇur
mahātejā
adityāṃ
samajāyata
atʰa
viṣṇur
mahā-tejā
adityāṃ
samajāyata
/
Halfverse: c
vāmanaṃ
rūpam
āstʰāya
vairocanim
upāgamat
vāmanaṃ
rūpam
āstʰāya
vairocanim
upāgamat
/9/
Verse: 10
Halfverse: a
trīn
kramān
atʰa
bʰikṣitvā
pratigr̥hya
ca
mānataḥ
trīn
kramān
atʰa
bʰikṣitvā
pratigr̥hya
ca
mānataḥ
/
Halfverse: c
ākramya
lokām̐l
lokātmā
sarvabʰūtahite
rataḥ
ākramya
lokām̐l
loka
_ātmā
sarva-bʰūta-hite
rataḥ
/10/
Verse: 11
Halfverse: a
mahendrāya
punaḥ
prādān
niyamya
balim
ojasā
mahā
_indrāya
punaḥ
prādān
niyamya
balim
ojasā
/
Halfverse: c
trailokyaṃ
sa
mahātejāś
cakre
śakravaśaṃ
punaḥ
trailokyaṃ
sa
mahā-tejāś
cakre
śakra-vaśaṃ
punaḥ
/11/
Verse: 12
Halfverse: a
tenaiṣa
pūrvam
ākrānta
āśramaḥ
śramanāśanaḥ
tena
_eṣa
pūrvam
ākrānta
āśramaḥ
śrama-nāśanaḥ
/
Halfverse: c
mayāpi
bʰaktyā
tasyaiṣa
vāmanasyopabʰujyate
mayā
_api
bʰaktyā
tasya
_eṣa
vāmanasya
_upabʰujyate
/12/
{Pāda}
Verse: 13
Halfverse: a
etam
āśramam
āyānti
rākṣasā
vigʰnakāriṇaḥ
etam
āśramam
āyānti
rākṣasā
vigʰna-kāriṇaḥ
/
Halfverse: c
atra
te
puruṣavyāgʰra
hantavyā
duṣṭacāriṇaḥ
atra
te
puruṣa-vyāgʰra
hantavyā
duṣṭa-cāriṇaḥ
/13/
Verse: 14
Halfverse: a
adya
gaccʰāmahe
rāma
siddʰāśramam
anuttamam
adya
gaccʰāmahe
rāma
siddʰa
_āśramam
anuttamam
/
Halfverse: c
tad
āśramapadaṃ
tāta
tavāpy
etad
yatʰā
mama
tad
āśrama-padaṃ
tāta
tava
_apy
etad
yatʰā
mama
/14/
Verse: 15
Halfverse: a
taṃ
dr̥ṣṭvā
munayaḥ
sarve
siddʰāśramanivāsinaḥ
taṃ
dr̥ṣṭvā
munayaḥ
sarve
siddʰa
_āśrama-nivāsinaḥ
/
Halfverse: c
utpatyotpatya
sahasā
viśvāmitram
apūjayan
utpatya
_utpatya
sahasā
viśvāmitram
apūjayan
/15/
Verse: 16
Halfverse: a
yatʰārhaṃ
cakrire
pūjāṃ
viśvāmitrāya
dʰīmate
yatʰā
_arhaṃ
cakrire
pūjāṃ
viśvāmitrāya
dʰīmate
/
Halfverse: c
tatʰaiva
rājaputrābʰyām
akurvann
atitʰikriyām
tatʰaiva
rāja-putrābʰyām
akurvann
atitʰi-kriyām
/16/
Verse: 17
Halfverse: a
muhūrtam
atʰa
viśrāntau
rājaputrāv
ariṃdamau
muhūrtam
atʰa
viśrāntau
rāja-putrāv
ariṃ-damau
/
Halfverse: c
prāñjalī
muniśārdūlam
ūcatū
ragʰunandanau
prāñjalī
muni-śārdūlam
ūcatū
ragʰu-nandanau
/17/
Verse: 18
Halfverse: a
adyaiva
dīkṣāṃ
praviśa
bʰadraṃ
te
munipuṃgava
adya
_eva
dīkṣāṃ
praviśa
bʰadraṃ
te
muni-puṃgava
/
Halfverse: c
siddʰāśramo
'yaṃ
siddʰaḥ
syāt
satyam
astu
vacas
tava
siddʰa
_āśramo
_ayaṃ
siddʰaḥ
syāt
satyam
astu
vacas
tava
/18/
Verse: 19
Halfverse: a
evam
ukto
mahātejā
viśvāmitro
mahāmuniḥ
evam
ukto
mahā-tejā
viśvāmitro
mahā-muniḥ
/
Halfverse: c
praviveśa
tadā
dīkṣāṃ
niyato
niyatendriyaḥ
praviveśa
tadā
dīkṣāṃ
niyato
niyata
_indriyaḥ
/19/
Verse: 20
Halfverse: a
kumārāv
api
tāṃ
rātrim
uṣitvā
susamāhitau
kumārāv
api
tāṃ
rātrim
uṣitvā
susamāhitau
/
Halfverse: c
prabʰātakāle
cottʰāya
viśvāmitram
avandatām
prabʰāta-kāle
ca
_uttʰāya
viśvāmitram
avandatām
/20/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.