TITUS
Ramayana
Part No. 28
Previous part

Chapter: 28 
Adhyāya 28


Verse: 1 
Halfverse: a    atʰa tasyāprameyasya   tad vanaṃ paripr̥ccʰataḥ
   
atʰa tasya_aprameyasya   tad vanaṃ paripr̥ccʰataḥ /
Halfverse: c    
viśvāmitro mahātejā   vyākʰyātum upacakrame
   
viśvāmitro mahā-tejā   vyākʰyātum upacakrame /1/

Verse: 2 
Halfverse: a    
eṣa pūrvāśramo rāma   vāmanasya mahātmanaḥ
   
eṣa pūrva_āśramo rāma   vāmanasya mahātmanaḥ /
Halfverse: c    
siddʰāśrama iti kʰyātaḥ   siddʰo hy atra mahātapāḥ
   
siddʰa_āśrama iti kʰyātaḥ   siddʰo hy atra mahā-tapāḥ /2/

Verse: 3 
Halfverse: a    
etasminn eva kāle tu   rājā vairocanir baliḥ
   
etasminn eva kāle tu   rājā vairocanir baliḥ /
Halfverse: c    
nirjitya daivatagaṇān   sendrāṃś ca samarudgaṇān
   
nirjitya daivata-gaṇān   sa_indrāṃś ca samarud-gaṇān /
Halfverse: e    
kārayām āsa tad rājyaṃ   triṣu lokeṣu viśrutaḥ
   
kārayām āsa tad rājyaṃ   triṣu lokeṣu viśrutaḥ /3/

Verse: 4 
Halfverse: a    
bales tu yajamānasya   devāḥ sāgnipurogamāḥ
   
bales tu yajamānasya   devāḥ sāgni-purogamāḥ /
Halfverse: c    
samāgamya svayaṃ caiva   viṣṇum ūcur ihāśrame
   
samāgamya svayaṃ caiva   viṣṇum ūcur iha_āśrame /4/

Verse: 5 
Halfverse: a    
balir vairocanir viṣṇo   yajate yajñam uttamam
   
balir vairocanir viṣṇo   yajate yajñam uttamam /
Halfverse: c    
asamāpte kratau tasmin   svakāryam abʰipadyatām
   
asamāpte kratau tasmin   sva-kāryam abʰipadyatām /5/

Verse: 6 
Halfverse: a    
ye cainam abʰivartante   yācitāra itas tataḥ
   
ye ca_enam abʰivartante   yācitāra itas tataḥ /
Halfverse: c    
yac ca yatra yatʰāvac ca   sarvaṃ tebʰyaḥ prayaccʰati
   
yac ca yatra yatʰāvac ca   sarvaṃ tebʰyaḥ prayaccʰati /6/

Verse: 7 
Halfverse: a    
sa tvaṃ surahitārtʰāya   māyāyogam upāśritaḥ
   
sa tvaṃ surahita_artʰāya   māyā-yogam upāśritaḥ /
Halfverse: c    
vāmanatvaṃ gato viṣṇo   kuru kalyāṇam uttamam
   
vāmanatvaṃ gato viṣṇo   kuru kalyāṇam uttamam /7/

Verse: 8 
Halfverse: a    
ayaṃ siddʰāśramo nāma   prasādāt te bʰaviṣyati
   
ayaṃ siddʰa_āśramo nāma   prasādāt te bʰaviṣyati /
Halfverse: c    
siddʰe karmaṇi deveśa   uttiṣṭʰa bʰagavann itaḥ
   
siddʰe karmaṇi deva_īśa   uttiṣṭʰa bʰagavann itaḥ /8/

Verse: 9 
Halfverse: a    
atʰa viṣṇur mahātejā   adityāṃ samajāyata
   
atʰa viṣṇur mahā-tejā   adityāṃ samajāyata /
Halfverse: c    
vāmanaṃ rūpam āstʰāya   vairocanim upāgamat
   
vāmanaṃ rūpam āstʰāya   vairocanim upāgamat /9/

Verse: 10 
Halfverse: a    
trīn kramān atʰa bʰikṣitvā   pratigr̥hya ca mānataḥ
   
trīn kramān atʰa bʰikṣitvā   pratigr̥hya ca mānataḥ /
Halfverse: c    
ākramya lokām̐l lokātmā   sarvabʰūtahite rataḥ
   
ākramya lokām̐l loka_ātmā   sarva-bʰūta-hite rataḥ /10/

Verse: 11 
Halfverse: a    
mahendrāya punaḥ prādān   niyamya balim ojasā
   
mahā_indrāya punaḥ prādān   niyamya balim ojasā /
Halfverse: c    
trailokyaṃ sa mahātejāś   cakre śakravaśaṃ punaḥ
   
trailokyaṃ sa mahā-tejāś   cakre śakra-vaśaṃ punaḥ /11/

Verse: 12 
Halfverse: a    
tenaiṣa pūrvam ākrānta   āśramaḥ śramanāśanaḥ
   
tena_eṣa pūrvam ākrānta   āśramaḥ śrama-nāśanaḥ /
Halfverse: c    
mayāpi bʰaktyā tasyaiṣa   vāmanasyopabʰujyate
   
mayā_api bʰaktyā tasya_eṣa   vāmanasya_upabʰujyate /12/ {Pāda}

Verse: 13 
Halfverse: a    
etam āśramam āyānti   rākṣasā vigʰnakāriṇaḥ
   
etam āśramam āyānti   rākṣasā vigʰna-kāriṇaḥ /
Halfverse: c    
atra te puruṣavyāgʰra   hantavyā duṣṭacāriṇaḥ
   
atra te puruṣa-vyāgʰra   hantavyā duṣṭa-cāriṇaḥ /13/

Verse: 14 
Halfverse: a    
adya gaccʰāmahe rāma   siddʰāśramam anuttamam
   
adya gaccʰāmahe rāma   siddʰa_āśramam anuttamam /
Halfverse: c    
tad āśramapadaṃ tāta   tavāpy etad yatʰā mama
   
tad āśrama-padaṃ tāta   tava_apy etad yatʰā mama /14/

Verse: 15 
Halfverse: a    
taṃ dr̥ṣṭvā munayaḥ sarve   siddʰāśramanivāsinaḥ
   
taṃ dr̥ṣṭvā munayaḥ sarve   siddʰa_āśrama-nivāsinaḥ /
Halfverse: c    
utpatyotpatya sahasā   viśvāmitram apūjayan
   
utpatya_utpatya sahasā   viśvāmitram apūjayan /15/

Verse: 16 
Halfverse: a    
yatʰārhaṃ cakrire pūjāṃ   viśvāmitrāya dʰīmate
   
yatʰā_arhaṃ cakrire pūjāṃ   viśvāmitrāya dʰīmate /
Halfverse: c    
tatʰaiva rājaputrābʰyām   akurvann atitʰikriyām
   
tatʰaiva rāja-putrābʰyām   akurvann atitʰi-kriyām /16/

Verse: 17 
Halfverse: a    
muhūrtam atʰa viśrāntau   rājaputrāv ariṃdamau
   
muhūrtam atʰa viśrāntau   rāja-putrāv ariṃ-damau /
Halfverse: c    
prāñjalī muniśārdūlam   ūcatū ragʰunandanau
   
prāñjalī muni-śārdūlam   ūcatū ragʰu-nandanau /17/

Verse: 18 
Halfverse: a    
adyaiva dīkṣāṃ praviśa   bʰadraṃ te munipuṃgava
   
adya_eva dīkṣāṃ praviśa   bʰadraṃ te muni-puṃgava /
Halfverse: c    
siddʰāśramo 'yaṃ siddʰaḥ syāt   satyam astu vacas tava
   
siddʰa_āśramo_ayaṃ siddʰaḥ syāt   satyam astu vacas tava /18/

Verse: 19 
Halfverse: a    
evam ukto mahātejā   viśvāmitro mahāmuniḥ
   
evam ukto mahā-tejā   viśvāmitro mahā-muniḥ /
Halfverse: c    
praviveśa tadā dīkṣāṃ   niyato niyatendriyaḥ
   
praviveśa tadā dīkṣāṃ   niyato niyata_indriyaḥ /19/

Verse: 20 
Halfverse: a    
kumārāv api tāṃ rātrim   uṣitvā susamāhitau
   
kumārāv api tāṃ rātrim   uṣitvā susamāhitau /
Halfverse: c    
prabʰātakāle cottʰāya   viśvāmitram avandatām
   
prabʰāta-kāle ca_uttʰāya   viśvāmitram avandatām /20/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.