TITUS
Ramayana
Part No. 29
Previous part

Chapter: 29 
Adhyāya 29


Verse: 1 
Halfverse: a    atʰa tau deśakālajñau   rājaputrāv ariṃdamau
   
atʰa tau deśa-kālajñau   rāja-putrāv ariṃ-damau /
Halfverse: c    
deśe kāle ca vākyajñāv   abrūtāṃ kauśikaṃ vacaḥ
   
deśe kāle ca vākyajñāv   abrūtāṃ kauśikaṃ vacaḥ /1/

Verse: 2 
Halfverse: a    
bʰagavañ śrotum iccʰāvo   yasmin kāle niśācarau
   
bʰagavan śrotum iccʰāvo   yasmin kāle niśā-carau /
Halfverse: c    
saṃrakṣaṇīyau tau brahman   nātivarteta tatkṣaṇam
   
saṃrakṣaṇīyau tau brahman   na_ativarteta tat-kṣaṇam /2/

Verse: 3 
Halfverse: a    
evaṃ bruvāṇau kākutstʰau   tvaramāṇau yuyutsayā
   
evaṃ bruvāṇau kākutstʰau   tvaramāṇau yuyutsayā /
Halfverse: c    
sarve te munayaḥ prītāḥ   praśaśaṃsur nr̥pātmajau
   
sarve te munayaḥ prītāḥ   praśaśaṃsur nr̥pa_ātmajau /3/

Verse: 4 
Halfverse: a    
adya prabʰr̥ti ṣaḍrātraṃ   rakṣataṃ rāgʰavau yuvām
   
adya prabʰr̥ti ṣaḍ-rātraṃ   rakṣataṃ rāgʰavau yuvām /
Halfverse: c    
dīkṣāṃ gato hy eṣa munir   maunitvaṃ ca gamiṣyati
   
dīkṣāṃ gato hy eṣa munir   maunitvaṃ ca gamiṣyati /4/

Verse: 5 
Halfverse: a    
tau tu tad vacanaṃ śrutvā   rājaputrau yaśasvinau
   
tau tu tad vacanaṃ śrutvā   rāja-putrau yaśasvinau /
Halfverse: c    
anidrau ṣaḍahorātraṃ   tapovanam arakṣatām
   
anidrau ṣaḍ-ahorātraṃ   tapo-vanam arakṣatām /5/

Verse: 6 
Halfverse: a    
upāsāṃ cakratur vīrau   yattau paramadʰanvinau
   
upāsāṃ cakratur vīrau   yattau parama-dʰanvinau /
Halfverse: c    
rarakṣatur munivaraṃ   viśvāmitram ariṃdamau
   
rarakṣatur muni-varaṃ   viśvāmitram ariṃ-damau /6/

Verse: 7 
Halfverse: a    
atʰa kāle gate tasmin   ṣaṣṭʰe 'hani samāgate
   
atʰa kāle gate tasmin   ṣaṣṭʰe_ahani samāgate /
Halfverse: c    
saumitram abravīd rāmo   yatto bʰava samāhitaḥ
   
saumitram abravīd rāmo   yatto bʰava samāhitaḥ /7/

Verse: 8 
Halfverse: a    
rāmasyaivaṃ bruvāṇasya   tvaritasya yuyutsayā
   
rāmasya_evaṃ bruvāṇasya   tvaritasya yuyutsayā /
Halfverse: c    
prajajvāla tato vediḥ   sopādʰyāyapurohitā
   
prajajvāla tato vediḥ   sa_upādʰyāya-purohitā /8/

Verse: 9 
Halfverse: a    
mantravac ca yatʰānyāyaṃ   yajño 'sau saṃpravartate
   
mantravac ca yatʰā-nyāyaṃ   yajño_asau saṃpravartate /
Halfverse: c    
ākāśe ca mahāñ śabdaḥ   prādur āsīd bʰayānakaḥ
   
ākāśe ca mahān śabdaḥ   prādur āsīd bʰayānakaḥ /9/

Verse: 10 
Halfverse: a    
āvārya gaganaṃ megʰo   yatʰā prāvr̥ṣi nirgataḥ
   
āvārya gaganaṃ megʰo   yatʰā prāvr̥ṣi nirgataḥ /
Halfverse: c    
tatʰā māyāṃ vikurvāṇau   rākṣasāv abʰyadʰāvatām
   
tatʰā māyāṃ vikurvāṇau   rākṣasāv abʰyadʰāvatām /10/

Verse: 11 
Halfverse: a    
mārīcaś ca subāhuś ca   tayor anucarās tatʰā
   
mārīcaś ca subāhuś ca   tayor anucarās tatʰā /
Halfverse: c    
āgamya bʰīmasaṃkāśā   rudʰiraugʰān avāsr̥jan
   
āgamya bʰīma-saṃkāśā   rudʰira_ogʰān avāsr̥jan /11/

Verse: 12 
Halfverse: a    
tāv āpatantau sahasā   dr̥ṣṭvā rājīvalocanaḥ
   
tāv āpatantau sahasā   dr̥ṣṭvā rājīva-locanaḥ /
Halfverse: c    
lakṣmaṇaṃ tv abʰisaṃprekṣya   rāmo vacanam abravīt
   
lakṣmaṇaṃ tv abʰisaṃprekṣya   rāmo vacanam abravīt /12/

Verse: 13 
Halfverse: a    
paśya lakṣmaṇa durvr̥ttān   rākṣasān piśitāśanān
   
paśya lakṣmaṇa durvr̥ttān   rākṣasān piśita_aśanān /
Halfverse: c    
mānavāstrasamādʰūtān   anilena yatʰāgʰanān
   
mānava_astra-samādʰūtān   anilena yatʰā-gʰanān /13/

Verse: 14 
Halfverse: a    
mānavaṃ paramodāram   astraṃ paramabʰāsvaram
   
mānavaṃ parama_udāram   astraṃ parama-bʰāsvaram /
Halfverse: c    
cikṣepa paramakruddʰo   mārīcor asi rāgʰavaḥ
   
cikṣepa parama-kruddʰo   mārīcor asi rāgʰavaḥ /14/

Verse: 15 
Halfverse: a    
sa tena paramāstreṇa   mānavena samāhitaḥ
   
sa tena parama_astreṇa   mānavena samāhitaḥ /
Halfverse: c    
saṃpūrṇaṃ yojanaśataṃ   kṣiptaḥ sāgarasaṃplave
   
saṃpūrṇaṃ yojana-śataṃ   kṣiptaḥ sāgara-saṃplave /15/

Verse: 16 
Halfverse: a    
vicetanaṃ vigʰūrṇantaṃ   śīteṣubalapīḍitam
   
vicetanaṃ vigʰūrṇantaṃ   śīta_iṣu-bala-pīḍitam /
Halfverse: c    
nirastaṃ dr̥śya mārīcaṃ   rāmo lakṣmaṇam abravīt
   
nirastaṃ dr̥śya mārīcaṃ   rāmo lakṣmaṇam abravīt /16/

Verse: 17 
Halfverse: a    
paśya lakṣmaṇa śīteṣuṃ   mānavaṃ dʰarmasaṃhitam
   
paśya lakṣmaṇa śīta_iṣuṃ   mānavaṃ dʰarma-saṃhitam /
Halfverse: c    
mohayitvā nayaty enaṃ   na ca prāṇair viyujyate
   
mohayitvā nayaty enaṃ   na ca prāṇair viyujyate /17/

Verse: 18 
Halfverse: a    
imān api vadʰiṣyāmi   nirgʰr̥ṇān duṣṭacāriṇaḥ
   
imān api vadʰiṣyāmi   nirgʰr̥ṇān duṣṭa-cāriṇaḥ /
Halfverse: c    
rākṣasān pāpakarmastʰān   yajñagʰnān rudʰirāśanān
   
rākṣasān pāpa-karmastʰān   yajñagʰnān rudʰira_aśanān /18/

Verse: 19 
Halfverse: a    
vigr̥hya sumahac cāstram   āgneyaṃ ragʰunandanaḥ
   
vigr̥hya sumahac ca_astram   āgneyaṃ ragʰu-nandanaḥ /
Halfverse: c    
subāhur asi cikṣepa   sa viddʰaḥ prāpatad bʰuvi
   
subāhur asi cikṣepa   sa viddʰaḥ prāpatad bʰuvi /19/

Verse: 20 
Halfverse: a    
śeṣān vāyavyam ādāya   nijagʰāna mahāyaśāḥ
   
śeṣān vāyavyam ādāya   nijagʰāna mahā-yaśāḥ /
Halfverse: c    
rāgʰavaḥ paramodāro   munīnāṃ mudam āvahan
   
rāgʰavaḥ parama_udāro   munīnāṃ mudam āvahan /20/

Verse: 21 
Halfverse: a    
sa hatvā rākṣasān sarvān   yajñagʰnān ragʰunandanaḥ
   
sa hatvā rākṣasān sarvān   yajñagʰnān ragʰu-nandanaḥ /
Halfverse: c    
r̥ṣibʰiḥ pūjitas tatra   yatʰendro vijaye purā
   
r̥ṣibʰiḥ pūjitas tatra   yatʰā_indro vijaye purā /21/

Verse: 22 
Halfverse: a    
atʰa yajñe samāpte tu   viśvāmitro mahāmuniḥ
   
atʰa yajñe samāpte tu   viśvāmitro mahā-muniḥ /
Halfverse: c    
nirītikā diśo dr̥ṣṭvā   kākutstʰam idam abravīt
   
nirītikā diśo dr̥ṣṭvā   kākutstʰam idam abravīt /22/

Verse: 23 
Halfverse: a    
kr̥tārtʰo 'smi mahābāho   kr̥taṃ guruvacas tvayā
   
kr̥ta_artʰo_asmi mahā-bāho   kr̥taṃ guru-vacas tvayā /
Halfverse: c    
siddʰāśramam idaṃ satyaṃ   kr̥taṃ rāma mahāyaśaḥ
   
siddʰa_āśramam idaṃ satyaṃ   kr̥taṃ rāma mahā-yaśaḥ /23/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.