TITUS
Ramayana
Part No. 29
Chapter: 29
Adhyāya
29
Verse: 1
Halfverse: a
atʰa
tau
deśakālajñau
rājaputrāv
ariṃdamau
atʰa
tau
deśa-kālajñau
rāja-putrāv
ariṃ-damau
/
Halfverse: c
deśe
kāle
ca
vākyajñāv
abrūtāṃ
kauśikaṃ
vacaḥ
deśe
kāle
ca
vākyajñāv
abrūtāṃ
kauśikaṃ
vacaḥ
/1/
Verse: 2
Halfverse: a
bʰagavañ
śrotum
iccʰāvo
yasmin
kāle
niśācarau
bʰagavan
śrotum
iccʰāvo
yasmin
kāle
niśā-carau
/
Halfverse: c
saṃrakṣaṇīyau
tau
brahman
nātivarteta
tatkṣaṇam
saṃrakṣaṇīyau
tau
brahman
na
_ativarteta
tat-kṣaṇam
/2/
Verse: 3
Halfverse: a
evaṃ
bruvāṇau
kākutstʰau
tvaramāṇau
yuyutsayā
evaṃ
bruvāṇau
kākutstʰau
tvaramāṇau
yuyutsayā
/
Halfverse: c
sarve
te
munayaḥ
prītāḥ
praśaśaṃsur
nr̥pātmajau
sarve
te
munayaḥ
prītāḥ
praśaśaṃsur
nr̥pa
_ātmajau
/3/
Verse: 4
Halfverse: a
adya
prabʰr̥ti
ṣaḍrātraṃ
rakṣataṃ
rāgʰavau
yuvām
adya
prabʰr̥ti
ṣaḍ-rātraṃ
rakṣataṃ
rāgʰavau
yuvām
/
Halfverse: c
dīkṣāṃ
gato
hy
eṣa
munir
maunitvaṃ
ca
gamiṣyati
dīkṣāṃ
gato
hy
eṣa
munir
maunitvaṃ
ca
gamiṣyati
/4/
Verse: 5
Halfverse: a
tau
tu
tad
vacanaṃ
śrutvā
rājaputrau
yaśasvinau
tau
tu
tad
vacanaṃ
śrutvā
rāja-putrau
yaśasvinau
/
Halfverse: c
anidrau
ṣaḍahorātraṃ
tapovanam
arakṣatām
anidrau
ṣaḍ-ahorātraṃ
tapo-vanam
arakṣatām
/5/
Verse: 6
Halfverse: a
upāsāṃ
cakratur
vīrau
yattau
paramadʰanvinau
upāsāṃ
cakratur
vīrau
yattau
parama-dʰanvinau
/
Halfverse: c
rarakṣatur
munivaraṃ
viśvāmitram
ariṃdamau
rarakṣatur
muni-varaṃ
viśvāmitram
ariṃ-damau
/6/
Verse: 7
Halfverse: a
atʰa
kāle
gate
tasmin
ṣaṣṭʰe
'hani
samāgate
atʰa
kāle
gate
tasmin
ṣaṣṭʰe
_ahani
samāgate
/
Halfverse: c
saumitram
abravīd
rāmo
yatto
bʰava
samāhitaḥ
saumitram
abravīd
rāmo
yatto
bʰava
samāhitaḥ
/7/
Verse: 8
Halfverse: a
rāmasyaivaṃ
bruvāṇasya
tvaritasya
yuyutsayā
rāmasya
_evaṃ
bruvāṇasya
tvaritasya
yuyutsayā
/
Halfverse: c
prajajvāla
tato
vediḥ
sopādʰyāyapurohitā
prajajvāla
tato
vediḥ
sa
_upādʰyāya-purohitā
/8/
Verse: 9
Halfverse: a
mantravac
ca
yatʰānyāyaṃ
yajño
'sau
saṃpravartate
mantravac
ca
yatʰā-nyāyaṃ
yajño
_asau
saṃpravartate
/
Halfverse: c
ākāśe
ca
mahāñ
śabdaḥ
prādur
āsīd
bʰayānakaḥ
ākāśe
ca
mahān
śabdaḥ
prādur
āsīd
bʰayānakaḥ
/9/
Verse: 10
Halfverse: a
āvārya
gaganaṃ
megʰo
yatʰā
prāvr̥ṣi
nirgataḥ
āvārya
gaganaṃ
megʰo
yatʰā
prāvr̥ṣi
nirgataḥ
/
Halfverse: c
tatʰā
māyāṃ
vikurvāṇau
rākṣasāv
abʰyadʰāvatām
tatʰā
māyāṃ
vikurvāṇau
rākṣasāv
abʰyadʰāvatām
/10/
Verse: 11
Halfverse: a
mārīcaś
ca
subāhuś
ca
tayor
anucarās
tatʰā
mārīcaś
ca
subāhuś
ca
tayor
anucarās
tatʰā
/
Halfverse: c
āgamya
bʰīmasaṃkāśā
rudʰiraugʰān
avāsr̥jan
āgamya
bʰīma-saṃkāśā
rudʰira
_ogʰān
avāsr̥jan
/11/
Verse: 12
Halfverse: a
tāv
āpatantau
sahasā
dr̥ṣṭvā
rājīvalocanaḥ
tāv
āpatantau
sahasā
dr̥ṣṭvā
rājīva-locanaḥ
/
Halfverse: c
lakṣmaṇaṃ
tv
abʰisaṃprekṣya
rāmo
vacanam
abravīt
lakṣmaṇaṃ
tv
abʰisaṃprekṣya
rāmo
vacanam
abravīt
/12/
Verse: 13
Halfverse: a
paśya
lakṣmaṇa
durvr̥ttān
rākṣasān
piśitāśanān
paśya
lakṣmaṇa
durvr̥ttān
rākṣasān
piśita
_aśanān
/
Halfverse: c
mānavāstrasamādʰūtān
anilena
yatʰāgʰanān
mānava
_astra-samādʰūtān
anilena
yatʰā-gʰanān
/13/
Verse: 14
Halfverse: a
mānavaṃ
paramodāram
astraṃ
paramabʰāsvaram
mānavaṃ
parama
_udāram
astraṃ
parama-bʰāsvaram
/
Halfverse: c
cikṣepa
paramakruddʰo
mārīcor
asi
rāgʰavaḥ
cikṣepa
parama-kruddʰo
mārīcor
asi
rāgʰavaḥ
/14/
Verse: 15
Halfverse: a
sa
tena
paramāstreṇa
mānavena
samāhitaḥ
sa
tena
parama
_astreṇa
mānavena
samāhitaḥ
/
Halfverse: c
saṃpūrṇaṃ
yojanaśataṃ
kṣiptaḥ
sāgarasaṃplave
saṃpūrṇaṃ
yojana-śataṃ
kṣiptaḥ
sāgara-saṃplave
/15/
Verse: 16
Halfverse: a
vicetanaṃ
vigʰūrṇantaṃ
śīteṣubalapīḍitam
vicetanaṃ
vigʰūrṇantaṃ
śīta
_iṣu-bala-pīḍitam
/
Halfverse: c
nirastaṃ
dr̥śya
mārīcaṃ
rāmo
lakṣmaṇam
abravīt
nirastaṃ
dr̥śya
mārīcaṃ
rāmo
lakṣmaṇam
abravīt
/16/
Verse: 17
Halfverse: a
paśya
lakṣmaṇa
śīteṣuṃ
mānavaṃ
dʰarmasaṃhitam
paśya
lakṣmaṇa
śīta
_iṣuṃ
mānavaṃ
dʰarma-saṃhitam
/
Halfverse: c
mohayitvā
nayaty
enaṃ
na
ca
prāṇair
viyujyate
mohayitvā
nayaty
enaṃ
na
ca
prāṇair
viyujyate
/17/
Verse: 18
Halfverse: a
imān
api
vadʰiṣyāmi
nirgʰr̥ṇān
duṣṭacāriṇaḥ
imān
api
vadʰiṣyāmi
nirgʰr̥ṇān
duṣṭa-cāriṇaḥ
/
Halfverse: c
rākṣasān
pāpakarmastʰān
yajñagʰnān
rudʰirāśanān
rākṣasān
pāpa-karmastʰān
yajñagʰnān
rudʰira
_aśanān
/18/
Verse: 19
Halfverse: a
vigr̥hya
sumahac
cāstram
āgneyaṃ
ragʰunandanaḥ
vigr̥hya
sumahac
ca
_astram
āgneyaṃ
ragʰu-nandanaḥ
/
Halfverse: c
subāhur
asi
cikṣepa
sa
viddʰaḥ
prāpatad
bʰuvi
subāhur
asi
cikṣepa
sa
viddʰaḥ
prāpatad
bʰuvi
/19/
Verse: 20
Halfverse: a
śeṣān
vāyavyam
ādāya
nijagʰāna
mahāyaśāḥ
śeṣān
vāyavyam
ādāya
nijagʰāna
mahā-yaśāḥ
/
Halfverse: c
rāgʰavaḥ
paramodāro
munīnāṃ
mudam
āvahan
rāgʰavaḥ
parama
_udāro
munīnāṃ
mudam
āvahan
/20/
Verse: 21
Halfverse: a
sa
hatvā
rākṣasān
sarvān
yajñagʰnān
ragʰunandanaḥ
sa
hatvā
rākṣasān
sarvān
yajñagʰnān
ragʰu-nandanaḥ
/
Halfverse: c
r̥ṣibʰiḥ
pūjitas
tatra
yatʰendro
vijaye
purā
r̥ṣibʰiḥ
pūjitas
tatra
yatʰā
_indro
vijaye
purā
/21/
Verse: 22
Halfverse: a
atʰa
yajñe
samāpte
tu
viśvāmitro
mahāmuniḥ
atʰa
yajñe
samāpte
tu
viśvāmitro
mahā-muniḥ
/
Halfverse: c
nirītikā
diśo
dr̥ṣṭvā
kākutstʰam
idam
abravīt
nirītikā
diśo
dr̥ṣṭvā
kākutstʰam
idam
abravīt
/22/
Verse: 23
Halfverse: a
kr̥tārtʰo
'smi
mahābāho
kr̥taṃ
guruvacas
tvayā
kr̥ta
_artʰo
_asmi
mahā-bāho
kr̥taṃ
guru-vacas
tvayā
/
Halfverse: c
siddʰāśramam
idaṃ
satyaṃ
kr̥taṃ
rāma
mahāyaśaḥ
siddʰa
_āśramam
idaṃ
satyaṃ
kr̥taṃ
rāma
mahā-yaśaḥ
/23/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.