TITUS
Ramayana
Part No. 30
Previous part

Chapter: 30 
Adhyāya 30


Verse: 1 
Halfverse: a    atʰa tāṃ rajanīṃ tatra   kr̥tārtʰau rāmalakṣaṇau
   
atʰa tāṃ rajanīṃ tatra   kr̥ta_artʰau rāma-lakṣaṇau /
Halfverse: c    
ūṣatur muditau vīrau   prahr̥ṣṭenāntarātmanā
   
ūṣatur muditau vīrau   prahr̥ṣṭena_antar-ātmanā /1/

Verse: 2 
Halfverse: a    
prabʰātāyāṃ tu śarvaryāṃ   kr̥tapaurvāhṇikakriyau
   
prabʰātāyāṃ tu śarvaryāṃ   kr̥ta-paurva_ahṇika-kriyau /
Halfverse: c    
viśvāmitram r̥ṣīṃś cānyān   sahitāv abʰijagmatuḥ
   
viśvāmitram r̥ṣīṃś ca_anyān   sahitāv abʰijagmatuḥ /2/

Verse: 3 
Halfverse: a    
abʰivādya muniśreṣṭʰaṃ   jvalantam iva pāvakam
   
abʰivādya muni-śreṣṭʰaṃ   jvalantam iva pāvakam /
Halfverse: c    
ūcatur madʰurodāraṃ   vākyaṃ madʰurabʰāṣiṇau
   
ūcatur madʰura_udāraṃ   vākyaṃ madʰura-bʰāṣiṇau /3/

Verse: 4 
Halfverse: a    
imau svo muniśārdūla   kiṃkarau samupastʰitau
   
imau svo muni-śārdūla   kiṃkarau samupastʰitau /
Halfverse: c    
ājñāpaya yatʰeṣṭaṃ vai   śāsanaṃ karavāva kim
   
ājñāpaya yatʰā_iṣṭaṃ vai   śāsanaṃ karavāva kim /4/

Verse: 5 
Halfverse: a    
evam ukte tatas tābʰyāṃ   sarva eva maharṣayaḥ
   
evam ukte tatas tābʰyāṃ   sarva eva maharṣayaḥ /
Halfverse: c    
viśvāmitraṃ puraskr̥tya   rāmaṃ vacanam abruvan
   
viśvāmitraṃ puras-kr̥tya   rāmaṃ vacanam abruvan /5/

Verse: 6 
Halfverse: a    
maitʰilasya naraśreṣṭʰa   janakasya bʰaviṣyati
   
maitʰilasya nara-śreṣṭʰa   janakasya bʰaviṣyati /
Halfverse: c    
yajñaḥ paramadʰarmiṣṭʰas   tatra yāsyāmahe vayam
   
yajñaḥ parama-dʰarmiṣṭʰas   tatra yāsyāmahe vayam /6/

Verse: 7 
Halfverse: a    
tvaṃ caiva naraśārdūla   sahāsmābʰir gamiṣyasi
   
tvaṃ caiva nara-śārdūla   saha_asmābʰir gamiṣyasi /
Halfverse: c    
adbʰutaṃ ca dʰanūratnaṃ   tatra tvaṃ draṣṭum arhasi
   
adbʰutaṃ ca dʰanū-ratnaṃ   tatra tvaṃ draṣṭum arhasi /7/

Verse: 8 
Halfverse: a    
tad dʰi pūrvaṃ naraśreṣṭʰa   dattaṃ sadasi daivataiḥ
   
tadd^hi pūrvaṃ nara-śreṣṭʰa   dattaṃ sadasi daivataiḥ /
Halfverse: c    
aprameyabalaṃ gʰoraṃ   makʰe paramabʰāsvaram
   
aprameya-balaṃ gʰoraṃ   makʰe parama-bʰāsvaram /8/

Verse: 9 
Halfverse: a    
nāsya devā na gandʰarvā   nāsurā na ca rākṣasāḥ
   
na_asya devā na gandʰarvā   na_asurā na ca rākṣasāḥ /
Halfverse: c    
kartum āropaṇaṃ śaktā   na katʰaṃ cana mānuṣāḥ
   
kartum āropaṇaṃ śaktā   na katʰaṃcana mānuṣāḥ /9/

Verse: 10 
Halfverse: a    
dʰanuṣas tasya vīryaṃ hi   jijñāsanto mahīkṣitaḥ
   
dʰanuṣas tasya vīryaṃ hi   jijñāsanto mahīkṣitaḥ /
Halfverse: c    
na śekur āropayituṃ   rājaputrā mahābalāḥ
   
na śekur āropayituṃ   rāja-putrā mahā-balāḥ /10/

Verse: 11 
Halfverse: a    
tad dʰanur naraśārdūla   maitʰilasya mahātmanaḥ
   
tad dʰanur nara-śārdūla   maitʰilasya mahātmanaḥ /
Halfverse: c    
tatra drakṣyasi kākutstʰa   yajñaṃ cādbʰutadarśanam
   
tatra drakṣyasi kākutstʰa   yajñaṃ ca_adbʰuta-darśanam /11/

Verse: 12 
Halfverse: a    
tad dʰi yajñapʰalaṃ tena   maitʰilenottamaṃ dʰanuḥ
   
tadd^hi yajña-pʰalaṃ tena   maitʰilena_uttamaṃ dʰanuḥ /
Halfverse: c    
yācitaṃ naraśārdūla   sunābʰaṃ sarvadaivataiḥ
   
yācitaṃ nara-śārdūla   sunābʰaṃ sarva-daivataiḥ /12/

Verse: 13 
Halfverse: a    
evam uktvā munivaraḥ   prastʰānam akarot tadā
   
evam uktvā muni-varaḥ   prastʰānam akarot tadā /
Halfverse: c    
sarṣisaṃgʰaḥ sakākutstʰa   āmantrya vanadevatāḥ
   
sarṣi-saṃgʰaḥ sakākutstʰa   āmantrya vana-devatāḥ /13/

Verse: 14 
Halfverse: a    
svasti vo 'stu gamiṣyāmi   siddʰaḥ siddʰāśramād aham
   
svasti vo_astu gamiṣyāmi   siddʰaḥ siddʰa_āśramād aham /
Halfverse: c    
uttare jāhnavītīre   himavantaṃ śiloccayam
   
uttare jāhnavī-tīre   himavantaṃ śila_uccayam /14/

Verse: 15 
Halfverse: a    
pradakṣiṇaṃ tataḥ kr̥tvā   siddʰāśramam anuttamam
   
pradakṣiṇaṃ tataḥ kr̥tvā   siddʰa_āśramam anuttamam /
Halfverse: c    
uttarāṃ diśam uddiśya   prastʰātum upacakrame
   
uttarāṃ diśam uddiśya   prastʰātum upacakrame /15/

Verse: 16 
Halfverse: a    
taṃ vrajantaṃ munivaram   anvagād anusāriṇām
   
taṃ vrajantaṃ muni-varam   anvagād anusāriṇām /
Halfverse: c    
śakaṭī śatamātraṃ tu   prayāṇe brahmavādinām
   
śakaṭī śata-mātraṃ tu   prayāṇe brahma-vādinām /16/

Verse: 17 
Halfverse: a    
mr̥gapakṣigaṇāś caiva   siddʰāśramanivāsinaḥ
   
mr̥ga-pakṣi-gaṇāś caiva   siddʰa_āśrama-nivāsinaḥ /
Halfverse: c    
anujagmur mahātmānaṃ   viśvāmitraṃ mahāmunim
   
anujagmur mahātmānaṃ   viśvāmitraṃ mahā-munim /17/

Verse: 18 
Halfverse: a    
te gatvā dūram adʰvānaṃ   lambamāne divākare
   
te gatvā dūram adʰvānaṃ   lambamāne divā-kare /
Halfverse: c    
vāsaṃ cakrur munigaṇāḥ   śoṇākūle samāhitāḥ
   
vāsaṃ cakrur muni-gaṇāḥ   śoṇā-kūle samāhitāḥ /18/

Verse: 19 
Halfverse: a    
te 'staṃ gate dinakare   snātvā hutahutāśanāḥ
   
te_astaṃ gate dinakare   snātvā huta-huta_aśanāḥ /
Halfverse: c    
viśvāmitraṃ puraskr̥tya   niṣedur amitaujasaḥ
   
viśvāmitraṃ puras-kr̥tya   niṣedur amita_ojasaḥ /19/

Verse: 20 
Halfverse: a    
rāmo 'pi sahasaumitrir   munīṃs tān abʰipūjya ca
   
rāmo_api saha-saumitrir   munīṃs tān abʰipūjya ca /
Halfverse: c    
agrato niṣasādātʰa   viśvāmitrasya dʰīmataḥ
   
agrato niṣasāda_atʰa   viśvāmitrasya dʰīmataḥ /20/

Verse: 21 
Halfverse: a    
atʰa rāmo mahātejā   viśvāmitraṃ mahāmunim
   
atʰa rāmo mahā-tejā   viśvāmitraṃ mahā-munim /
Halfverse: c    
papraccʰa muniśārdūlaṃ   kautūhalasamanvitaḥ
   
papraccʰa muni-śārdūlaṃ   kautūhala-samanvitaḥ /21/

Verse: 22 
Halfverse: a    
bʰagavan ko nv ayaṃ deśaḥ   samr̥ddʰavanaśobʰitaḥ
   
bʰagavan ko nv ayaṃ deśaḥ   samr̥ddʰa-vana-śobʰitaḥ /
Halfverse: c    
śrotum iccʰāmi bʰadraṃ te   vaktum arhasi tattvataḥ
   
śrotum iccʰāmi bʰadraṃ te   vaktum arhasi tattvataḥ /22/

Verse: 23 
Halfverse: a    
codito rāmavākyena   katʰayām āsa suvrataḥ
   
codito rāma-vākyena   katʰayām āsa suvrataḥ /
Halfverse: c    
tasya deśasya nikʰilam   r̥ṣimadʰye mahātapāḥ
   
tasya deśasya nikʰilam   r̥ṣi-madʰye mahā-tapāḥ /23/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.