TITUS
Ramayana
Part No. 30
Chapter: 30
Adhyāya
30
Verse: 1
Halfverse: a
atʰa
tāṃ
rajanīṃ
tatra
kr̥tārtʰau
rāmalakṣaṇau
atʰa
tāṃ
rajanīṃ
tatra
kr̥ta
_artʰau
rāma-lakṣaṇau
/
Halfverse: c
ūṣatur
muditau
vīrau
prahr̥ṣṭenāntarātmanā
ūṣatur
muditau
vīrau
prahr̥ṣṭena
_antar-ātmanā
/1/
Verse: 2
Halfverse: a
prabʰātāyāṃ
tu
śarvaryāṃ
kr̥tapaurvāhṇikakriyau
prabʰātāyāṃ
tu
śarvaryāṃ
kr̥ta-paurva
_ahṇika-kriyau
/
Halfverse: c
viśvāmitram
r̥ṣīṃś
cānyān
sahitāv
abʰijagmatuḥ
viśvāmitram
r̥ṣīṃś
ca
_anyān
sahitāv
abʰijagmatuḥ
/2/
Verse: 3
Halfverse: a
abʰivādya
muniśreṣṭʰaṃ
jvalantam
iva
pāvakam
abʰivādya
muni-śreṣṭʰaṃ
jvalantam
iva
pāvakam
/
Halfverse: c
ūcatur
madʰurodāraṃ
vākyaṃ
madʰurabʰāṣiṇau
ūcatur
madʰura
_udāraṃ
vākyaṃ
madʰura-bʰāṣiṇau
/3/
Verse: 4
Halfverse: a
imau
svo
muniśārdūla
kiṃkarau
samupastʰitau
imau
svo
muni-śārdūla
kiṃkarau
samupastʰitau
/
Halfverse: c
ājñāpaya
yatʰeṣṭaṃ
vai
śāsanaṃ
karavāva
kim
ājñāpaya
yatʰā
_iṣṭaṃ
vai
śāsanaṃ
karavāva
kim
/4/
Verse: 5
Halfverse: a
evam
ukte
tatas
tābʰyāṃ
sarva
eva
maharṣayaḥ
evam
ukte
tatas
tābʰyāṃ
sarva
eva
maharṣayaḥ
/
Halfverse: c
viśvāmitraṃ
puraskr̥tya
rāmaṃ
vacanam
abruvan
viśvāmitraṃ
puras-kr̥tya
rāmaṃ
vacanam
abruvan
/5/
Verse: 6
Halfverse: a
maitʰilasya
naraśreṣṭʰa
janakasya
bʰaviṣyati
maitʰilasya
nara-śreṣṭʰa
janakasya
bʰaviṣyati
/
Halfverse: c
yajñaḥ
paramadʰarmiṣṭʰas
tatra
yāsyāmahe
vayam
yajñaḥ
parama-dʰarmiṣṭʰas
tatra
yāsyāmahe
vayam
/6/
Verse: 7
Halfverse: a
tvaṃ
caiva
naraśārdūla
sahāsmābʰir
gamiṣyasi
tvaṃ
caiva
nara-śārdūla
saha
_asmābʰir
gamiṣyasi
/
Halfverse: c
adbʰutaṃ
ca
dʰanūratnaṃ
tatra
tvaṃ
draṣṭum
arhasi
adbʰutaṃ
ca
dʰanū-ratnaṃ
tatra
tvaṃ
draṣṭum
arhasi
/7/
Verse: 8
Halfverse: a
tad
dʰi
pūrvaṃ
naraśreṣṭʰa
dattaṃ
sadasi
daivataiḥ
tadd^hi
pūrvaṃ
nara-śreṣṭʰa
dattaṃ
sadasi
daivataiḥ
/
Halfverse: c
aprameyabalaṃ
gʰoraṃ
makʰe
paramabʰāsvaram
aprameya-balaṃ
gʰoraṃ
makʰe
parama-bʰāsvaram
/8/
Verse: 9
Halfverse: a
nāsya
devā
na
gandʰarvā
nāsurā
na
ca
rākṣasāḥ
na
_asya
devā
na
gandʰarvā
na
_asurā
na
ca
rākṣasāḥ
/
Halfverse: c
kartum
āropaṇaṃ
śaktā
na
katʰaṃ
cana
mānuṣāḥ
kartum
āropaṇaṃ
śaktā
na
katʰaṃcana
mānuṣāḥ
/9/
Verse: 10
Halfverse: a
dʰanuṣas
tasya
vīryaṃ
hi
jijñāsanto
mahīkṣitaḥ
dʰanuṣas
tasya
vīryaṃ
hi
jijñāsanto
mahīkṣitaḥ
/
Halfverse: c
na
śekur
āropayituṃ
rājaputrā
mahābalāḥ
na
śekur
āropayituṃ
rāja-putrā
mahā-balāḥ
/10/
Verse: 11
Halfverse: a
tad
dʰanur
naraśārdūla
maitʰilasya
mahātmanaḥ
tad
dʰanur
nara-śārdūla
maitʰilasya
mahātmanaḥ
/
Halfverse: c
tatra
drakṣyasi
kākutstʰa
yajñaṃ
cādbʰutadarśanam
tatra
drakṣyasi
kākutstʰa
yajñaṃ
ca
_adbʰuta-darśanam
/11/
Verse: 12
Halfverse: a
tad
dʰi
yajñapʰalaṃ
tena
maitʰilenottamaṃ
dʰanuḥ
tadd^hi
yajña-pʰalaṃ
tena
maitʰilena
_uttamaṃ
dʰanuḥ
/
Halfverse: c
yācitaṃ
naraśārdūla
sunābʰaṃ
sarvadaivataiḥ
yācitaṃ
nara-śārdūla
sunābʰaṃ
sarva-daivataiḥ
/12/
Verse: 13
Halfverse: a
evam
uktvā
munivaraḥ
prastʰānam
akarot
tadā
evam
uktvā
muni-varaḥ
prastʰānam
akarot
tadā
/
Halfverse: c
sarṣisaṃgʰaḥ
sakākutstʰa
āmantrya
vanadevatāḥ
sarṣi-saṃgʰaḥ
sakākutstʰa
āmantrya
vana-devatāḥ
/13/
Verse: 14
Halfverse: a
svasti
vo
'stu
gamiṣyāmi
siddʰaḥ
siddʰāśramād
aham
svasti
vo
_astu
gamiṣyāmi
siddʰaḥ
siddʰa
_āśramād
aham
/
Halfverse: c
uttare
jāhnavītīre
himavantaṃ
śiloccayam
uttare
jāhnavī-tīre
himavantaṃ
śila
_uccayam
/14/
Verse: 15
Halfverse: a
pradakṣiṇaṃ
tataḥ
kr̥tvā
siddʰāśramam
anuttamam
pradakṣiṇaṃ
tataḥ
kr̥tvā
siddʰa
_āśramam
anuttamam
/
Halfverse: c
uttarāṃ
diśam
uddiśya
prastʰātum
upacakrame
uttarāṃ
diśam
uddiśya
prastʰātum
upacakrame
/15/
Verse: 16
Halfverse: a
taṃ
vrajantaṃ
munivaram
anvagād
anusāriṇām
taṃ
vrajantaṃ
muni-varam
anvagād
anusāriṇām
/
Halfverse: c
śakaṭī
śatamātraṃ
tu
prayāṇe
brahmavādinām
śakaṭī
śata-mātraṃ
tu
prayāṇe
brahma-vādinām
/16/
Verse: 17
Halfverse: a
mr̥gapakṣigaṇāś
caiva
siddʰāśramanivāsinaḥ
mr̥ga-pakṣi-gaṇāś
caiva
siddʰa
_āśrama-nivāsinaḥ
/
Halfverse: c
anujagmur
mahātmānaṃ
viśvāmitraṃ
mahāmunim
anujagmur
mahātmānaṃ
viśvāmitraṃ
mahā-munim
/17/
Verse: 18
Halfverse: a
te
gatvā
dūram
adʰvānaṃ
lambamāne
divākare
te
gatvā
dūram
adʰvānaṃ
lambamāne
divā-kare
/
Halfverse: c
vāsaṃ
cakrur
munigaṇāḥ
śoṇākūle
samāhitāḥ
vāsaṃ
cakrur
muni-gaṇāḥ
śoṇā-kūle
samāhitāḥ
/18/
Verse: 19
Halfverse: a
te
'staṃ
gate
dinakare
snātvā
hutahutāśanāḥ
te
_astaṃ
gate
dinakare
snātvā
huta-huta
_aśanāḥ
/
Halfverse: c
viśvāmitraṃ
puraskr̥tya
niṣedur
amitaujasaḥ
viśvāmitraṃ
puras-kr̥tya
niṣedur
amita
_ojasaḥ
/19/
Verse: 20
Halfverse: a
rāmo
'pi
sahasaumitrir
munīṃs
tān
abʰipūjya
ca
rāmo
_api
saha-saumitrir
munīṃs
tān
abʰipūjya
ca
/
Halfverse: c
agrato
niṣasādātʰa
viśvāmitrasya
dʰīmataḥ
agrato
niṣasāda
_atʰa
viśvāmitrasya
dʰīmataḥ
/20/
Verse: 21
Halfverse: a
atʰa
rāmo
mahātejā
viśvāmitraṃ
mahāmunim
atʰa
rāmo
mahā-tejā
viśvāmitraṃ
mahā-munim
/
Halfverse: c
papraccʰa
muniśārdūlaṃ
kautūhalasamanvitaḥ
papraccʰa
muni-śārdūlaṃ
kautūhala-samanvitaḥ
/21/
Verse: 22
Halfverse: a
bʰagavan
ko
nv
ayaṃ
deśaḥ
samr̥ddʰavanaśobʰitaḥ
bʰagavan
ko
nv
ayaṃ
deśaḥ
samr̥ddʰa-vana-śobʰitaḥ
/
Halfverse: c
śrotum
iccʰāmi
bʰadraṃ
te
vaktum
arhasi
tattvataḥ
śrotum
iccʰāmi
bʰadraṃ
te
vaktum
arhasi
tattvataḥ
/22/
Verse: 23
Halfverse: a
codito
rāmavākyena
katʰayām
āsa
suvrataḥ
codito
rāma-vākyena
katʰayām
āsa
suvrataḥ
/
Halfverse: c
tasya
deśasya
nikʰilam
r̥ṣimadʰye
mahātapāḥ
tasya
deśasya
nikʰilam
r̥ṣi-madʰye
mahā-tapāḥ
/23/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.