TITUS
Ramayana
Part No. 31
Previous part

Chapter: 31 
Adhyāya 31


Verse: 1 
Halfverse: a    brahmayonir mahān āsīt   kuśo nāma mahātapāḥ
   
brahma-yonir mahān āsīt   kuśo nāma mahā-tapāḥ /
Halfverse: c    
vaidarbʰyāṃ janayām āsa   caturaḥ sadr̥śān sutān
   
vaidarbʰyāṃ janayām āsa   caturaḥ sadr̥śān sutān /1/

Verse: 2 
Halfverse: a    
kuśāmbaṃ kuśanābʰaṃ ca   ādʰūrta rajasaṃ vasum
   
kuśa_ambaṃ kuśa-nābʰaṃ ca   ādʰūrta rajasaṃ vasum /
Halfverse: c    
dīptiyuktān mahotsāhān   kṣatradʰarmacikīrṣayā
   
dīpti-yuktān mahā_utsāhān   kṣatra-dʰarma-cikīrṣayā /
Halfverse: e    
tān uvāca kuśaḥ putrān   dʰarmiṣṭʰān satyavādinaḥ
   
tān uvāca kuśaḥ putrān   dʰarmiṣṭʰān satya-vādinaḥ /

Verse: 3 
Halfverse: a    
kuśasya vacanaṃ śrutvā   catvāro lokasaṃmatāḥ
   
kuśasya vacanaṃ śrutvā   catvāro loka-saṃmatāḥ /
Halfverse: c    
niveśaṃ cakrire sarve   purāṇāṃ nr̥varās tadā
   
niveśaṃ cakrire sarve   purāṇāṃ nr̥-varās tadā /3/

Verse: 4 
Halfverse: a    
kuśāmbas tu mahātejāḥ   kauśāmbīm akarot purīm
   
kuśa_ambas tu mahā-tejāḥ   kauśāmbīm akarot purīm /
Halfverse: c    
kuśanābʰas tu dʰarmātmā   paraṃ cakre mahodayam
   
kuśa-nābʰas tu dʰarma_ātmā   paraṃ cakre mahā_udayam /4/

Verse: 5 
Halfverse: a    
ādʰūrtarajaso rāma   dʰarmāraṇyaṃ mahīpatiḥ
   
ādʰūrta-rajaso rāma   dʰarma_araṇyaṃ mahī-patiḥ /
Halfverse: c    
cakre puravaraṃ rājā   vasuś cakre girivrajam
   
cakre pura-varaṃ rājā   vasuś cakre giri-vrajam /5/

Verse: 6 
Halfverse: a    
eṣā vasumatī rāma   vasos tasya mahātmanaḥ
   
eṣā vasumatī rāma   vasos tasya mahātmanaḥ /
Halfverse: c    
ete śailavarāḥ pañca   prakāśante samantataḥ
   
ete śaila-varāḥ pañca   prakāśante samantataḥ /6/

Verse: 7 
Halfverse: a    
sumāgadʰī nadī ramyā   māgadʰān viśrutāyayau
   
sumāgadʰī nadī ramyā   māgadʰān viśrutā_āyayau /
Halfverse: c    
pañcānāṃ śailamukʰyānāṃ   madʰye māleva śobʰate
   
pañcānāṃ śaila-mukʰyānāṃ   madʰye mālā_iva śobʰate /7/

Verse: 8 
Halfverse: a    
saiṣā hi māgadʰī rāma   vasos tasya mahātmanaḥ
   
_eṣā hi māgadʰī rāma   vasos tasya mahātmanaḥ /
Halfverse: c    
pūrvābʰicaritā rāma   sukṣetrā sasyamālinī
   
pūrva_abʰicaritā rāma   sukṣetrā sasya-mālinī /8/

Verse: 9 
Halfverse: a    
kuśanābʰas tu rājarṣiḥ   kanyāśatam anuttamam
   
kuśa-nābʰas tu rāja-r̥ṣiḥ   kanyā-śatam anuttamam /
Halfverse: c    
janayām āsa dʰarmātmā   gʰr̥tācyāṃ ragʰunandana
   
janayām āsa dʰarma_ātmā   gʰr̥ta_acyāṃ ragʰu-nandana /9/

Verse: 10 
Halfverse: a    
tās tu yauvanaśālinyo   rūpavatyaḥ svalaṃkr̥tāḥ
   
tās tu yauvana-śālinyo   rūpavatyaḥ svalaṃkr̥tāḥ /
Halfverse: c    
udyānabʰūmim āgamya   prāvr̥ṣīva śatahradāḥ
   
udyāna-bʰūmim āgamya   prāvr̥ṣi_iva śata-hradāḥ /10/

Verse: 11 
Halfverse: a    
gāyantyo nr̥tyamānāś ca   vādayantyaś ca rāgʰava
   
gāyantyo nr̥tyamānāś ca   vādayantyaś ca rāgʰava /
Halfverse: c    
āmodaṃ paramaṃ jagmur   varābʰaraṇabʰūṣitāḥ
   
āmodaṃ paramaṃ jagmur   vara_ābʰaraṇa-bʰūṣitāḥ /11/

Verse: 12 
Halfverse: a    
atʰa tāś cārusarvāṅgyo   rūpeṇāpratimā bʰuvi
   
atʰa tāś cāru-sarva_aṅgyo   rūpeṇa_apratimā bʰuvi /
Halfverse: c    
udyānabʰūmim āgamya   tārā iva gʰanāntare
   
udyāna-bʰūmim āgamya   tārā iva gʰana_antare /12/

Verse: 13 
Halfverse: a    
tāḥ sarvaguṇasaṃpannā   rūpayauvanasaṃyutāḥ
   
tāḥ sarva-guṇa-saṃpannā   rūpa-yauvana-saṃyutāḥ /
Halfverse: c    
dr̥ṣṭvā sarvātmako vāyur   idaṃ vacanam abravīt
   
dr̥ṣṭvā sarva_ātmako vāyur   idaṃ vacanam abravīt /13/

Verse: 14 
Halfverse: a    
ahaṃ vaḥ kāmaye sarvā   bʰāryā mama bʰaviṣyatʰa
   
ahaṃ vaḥ kāmaye sarvā   bʰāryā mama bʰaviṣyatʰa /
Halfverse: c    
mānuṣas tyajyatāṃ bʰāvo   dīrgʰam āyur avāpsyatʰa
   
mānuṣas tyajyatāṃ bʰāvo   dīrgʰam āyur avāpsyatʰa /14/

Verse: 15 
Halfverse: a    
tasya tad vacanaṃ śrutvā   vāyor akliṣṭakarmaṇaḥ
   
tasya tad vacanaṃ śrutvā   vāyor akliṣṭa-karmaṇaḥ /
Halfverse: c    
apahāsya tato vākyaṃ   kanyāśatam atʰābravīt
   
apahāsya tato vākyaṃ   kanyā-śatam atʰa_abravīt /15/

Verse: 16 
Halfverse: a    
antaś carasi bʰūtānāṃ   sarveṣāṃ tvaṃ surottama
   
antaś carasi bʰūtānāṃ   sarveṣāṃ tvaṃ sura_uttama /
Halfverse: c    
prabʰāvajñāś ca te sarvāḥ   kim asmān avamanyase
   
prabʰāvajñāś ca te sarvāḥ   kim asmān avamanyase /16/

Verse: 17 
Halfverse: a    
kuśanābʰasutāḥ sarvāḥ   samartʰās tvāṃ surottama
   
kuśa-nābʰa-sutāḥ sarvāḥ   samartʰās tvāṃ sura_uttama /
Halfverse: c    
stʰānāc cyāvayituṃ devaṃ   rakṣāmas tu tapo vayam
   
stʰānāc cyāvayituṃ devaṃ   rakṣāmas tu tapo vayam /17/

Verse: 18 
Halfverse: a    
bʰūt sa kālo durmedʰaḥ   pitaraṃ satyavādinam
   
bʰūt sa kālo durmedʰaḥ   pitaraṃ satya-vādinam /
Halfverse: c    
nāvamanyasva dʰarmeṇa   svayaṃvaram upāsmahe
   
na_avamanyasva dʰarmeṇa   svayaṃ-varam upāsmahe /18/

Verse: 19 
Halfverse: a    
pitā hi prabʰur asmākaṃ   daivataṃ paramaṃ hi saḥ
   
pitā hi prabʰur asmākaṃ   daivataṃ paramaṃ hi saḥ /
Halfverse: c    
yasya no dāsyati pitā   sa no bʰartā bʰaviṣyati
   
yasya no dāsyati pitā   sa no bʰartā bʰaviṣyati /19/

Verse: 20 
Halfverse: a    
tāsāṃ tad vacanaṃ śrutvā   vāyuḥ paramakopanaḥ
   
tāsāṃ tad vacanaṃ śrutvā   vāyuḥ parama-kopanaḥ /
Halfverse: c    
praviśya sarvagātrāṇi   babʰañja bʰagavān prabʰuḥ
   
praviśya sarva-gātrāṇi   babʰañja bʰagavān prabʰuḥ /20/

Verse: 21 
Halfverse: a    
tāḥ kanyā vāyunā bʰagnā   viviśur nr̥pater gr̥ham
   
tāḥ kanyā vāyunā bʰagnā   viviśur nr̥pater gr̥ham /
Halfverse: c    
dr̥ṣṭvā bʰagnās tadā rājā   saṃbʰrānta idam abravīt
   
dr̥ṣṭvā bʰagnās tadā rājā   saṃbʰrānta idam abravīt /21/

Verse: 22 
Halfverse: a    
kim idaṃ katʰyatāṃ putryaḥ   ko dʰarmam avamanyate
   
kim idaṃ katʰyatāṃ putryaḥ   ko dʰarmam avamanyate /
Halfverse: c    
kubjāḥ kena kr̥tāḥ sarvā   veṣṭantyo nābʰibʰāṣatʰa
   
kubjāḥ kena kr̥tāḥ sarvā   veṣṭantyo na_abʰibʰāṣatʰa /22/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.