TITUS
Ramayana
Part No. 31
Chapter: 31
Adhyāya
31
Verse: 1
Halfverse: a
brahmayonir
mahān
āsīt
kuśo
nāma
mahātapāḥ
brahma-yonir
mahān
āsīt
kuśo
nāma
mahā-tapāḥ
/
Halfverse: c
vaidarbʰyāṃ
janayām
āsa
caturaḥ
sadr̥śān
sutān
vaidarbʰyāṃ
janayām
āsa
caturaḥ
sadr̥śān
sutān
/1/
Verse: 2
Halfverse: a
kuśāmbaṃ
kuśanābʰaṃ
ca
ādʰūrta
rajasaṃ
vasum
kuśa
_ambaṃ
kuśa-nābʰaṃ
ca
ādʰūrta
rajasaṃ
vasum
/
Halfverse: c
dīptiyuktān
mahotsāhān
kṣatradʰarmacikīrṣayā
dīpti-yuktān
mahā
_utsāhān
kṣatra-dʰarma-cikīrṣayā
/
Halfverse: e
tān
uvāca
kuśaḥ
putrān
dʰarmiṣṭʰān
satyavādinaḥ
tān
uvāca
kuśaḥ
putrān
dʰarmiṣṭʰān
satya-vādinaḥ
/
Verse: 3
Halfverse: a
kuśasya
vacanaṃ
śrutvā
catvāro
lokasaṃmatāḥ
kuśasya
vacanaṃ
śrutvā
catvāro
loka-saṃmatāḥ
/
Halfverse: c
niveśaṃ
cakrire
sarve
purāṇāṃ
nr̥varās
tadā
niveśaṃ
cakrire
sarve
purāṇāṃ
nr̥-varās
tadā
/3/
Verse: 4
Halfverse: a
kuśāmbas
tu
mahātejāḥ
kauśāmbīm
akarot
purīm
kuśa
_ambas
tu
mahā-tejāḥ
kauśāmbīm
akarot
purīm
/
Halfverse: c
kuśanābʰas
tu
dʰarmātmā
paraṃ
cakre
mahodayam
kuśa-nābʰas
tu
dʰarma
_ātmā
paraṃ
cakre
mahā
_udayam
/4/
Verse: 5
Halfverse: a
ādʰūrtarajaso
rāma
dʰarmāraṇyaṃ
mahīpatiḥ
ādʰūrta-rajaso
rāma
dʰarma
_araṇyaṃ
mahī-patiḥ
/
Halfverse: c
cakre
puravaraṃ
rājā
vasuś
cakre
girivrajam
cakre
pura-varaṃ
rājā
vasuś
cakre
giri-vrajam
/5/
Verse: 6
Halfverse: a
eṣā
vasumatī
rāma
vasos
tasya
mahātmanaḥ
eṣā
vasumatī
rāma
vasos
tasya
mahātmanaḥ
/
Halfverse: c
ete
śailavarāḥ
pañca
prakāśante
samantataḥ
ete
śaila-varāḥ
pañca
prakāśante
samantataḥ
/6/
Verse: 7
Halfverse: a
sumāgadʰī
nadī
ramyā
māgadʰān
viśrutāyayau
sumāgadʰī
nadī
ramyā
māgadʰān
viśrutā
_āyayau
/
Halfverse: c
pañcānāṃ
śailamukʰyānāṃ
madʰye
māleva
śobʰate
pañcānāṃ
śaila-mukʰyānāṃ
madʰye
mālā
_iva
śobʰate
/7/
Verse: 8
Halfverse: a
saiṣā
hi
māgadʰī
rāma
vasos
tasya
mahātmanaḥ
sā
_eṣā
hi
māgadʰī
rāma
vasos
tasya
mahātmanaḥ
/
Halfverse: c
pūrvābʰicaritā
rāma
sukṣetrā
sasyamālinī
pūrva
_abʰicaritā
rāma
sukṣetrā
sasya-mālinī
/8/
Verse: 9
Halfverse: a
kuśanābʰas
tu
rājarṣiḥ
kanyāśatam
anuttamam
kuśa-nābʰas
tu
rāja-r̥ṣiḥ
kanyā-śatam
anuttamam
/
Halfverse: c
janayām
āsa
dʰarmātmā
gʰr̥tācyāṃ
ragʰunandana
janayām
āsa
dʰarma
_ātmā
gʰr̥ta
_acyāṃ
ragʰu-nandana
/9/
Verse: 10
Halfverse: a
tās
tu
yauvanaśālinyo
rūpavatyaḥ
svalaṃkr̥tāḥ
tās
tu
yauvana-śālinyo
rūpavatyaḥ
svalaṃkr̥tāḥ
/
Halfverse: c
udyānabʰūmim
āgamya
prāvr̥ṣīva
śatahradāḥ
udyāna-bʰūmim
āgamya
prāvr̥ṣi
_iva
śata-hradāḥ
/10/
Verse: 11
Halfverse: a
gāyantyo
nr̥tyamānāś
ca
vādayantyaś
ca
rāgʰava
gāyantyo
nr̥tyamānāś
ca
vādayantyaś
ca
rāgʰava
/
Halfverse: c
āmodaṃ
paramaṃ
jagmur
varābʰaraṇabʰūṣitāḥ
āmodaṃ
paramaṃ
jagmur
vara
_ābʰaraṇa-bʰūṣitāḥ
/11/
Verse: 12
Halfverse: a
atʰa
tāś
cārusarvāṅgyo
rūpeṇāpratimā
bʰuvi
atʰa
tāś
cāru-sarva
_aṅgyo
rūpeṇa
_apratimā
bʰuvi
/
Halfverse: c
udyānabʰūmim
āgamya
tārā
iva
gʰanāntare
udyāna-bʰūmim
āgamya
tārā
iva
gʰana
_antare
/12/
Verse: 13
Halfverse: a
tāḥ
sarvaguṇasaṃpannā
rūpayauvanasaṃyutāḥ
tāḥ
sarva-guṇa-saṃpannā
rūpa-yauvana-saṃyutāḥ
/
Halfverse: c
dr̥ṣṭvā
sarvātmako
vāyur
idaṃ
vacanam
abravīt
dr̥ṣṭvā
sarva
_ātmako
vāyur
idaṃ
vacanam
abravīt
/13/
Verse: 14
Halfverse: a
ahaṃ
vaḥ
kāmaye
sarvā
bʰāryā
mama
bʰaviṣyatʰa
ahaṃ
vaḥ
kāmaye
sarvā
bʰāryā
mama
bʰaviṣyatʰa
/
Halfverse: c
mānuṣas
tyajyatāṃ
bʰāvo
dīrgʰam
āyur
avāpsyatʰa
mānuṣas
tyajyatāṃ
bʰāvo
dīrgʰam
āyur
avāpsyatʰa
/14/
Verse: 15
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
vāyor
akliṣṭakarmaṇaḥ
tasya
tad
vacanaṃ
śrutvā
vāyor
akliṣṭa-karmaṇaḥ
/
Halfverse: c
apahāsya
tato
vākyaṃ
kanyāśatam
atʰābravīt
apahāsya
tato
vākyaṃ
kanyā-śatam
atʰa
_abravīt
/15/
Verse: 16
Halfverse: a
antaś
carasi
bʰūtānāṃ
sarveṣāṃ
tvaṃ
surottama
antaś
carasi
bʰūtānāṃ
sarveṣāṃ
tvaṃ
sura
_uttama
/
Halfverse: c
prabʰāvajñāś
ca
te
sarvāḥ
kim
asmān
avamanyase
prabʰāvajñāś
ca
te
sarvāḥ
kim
asmān
avamanyase
/16/
Verse: 17
Halfverse: a
kuśanābʰasutāḥ
sarvāḥ
samartʰās
tvāṃ
surottama
kuśa-nābʰa-sutāḥ
sarvāḥ
samartʰās
tvāṃ
sura
_uttama
/
Halfverse: c
stʰānāc
cyāvayituṃ
devaṃ
rakṣāmas
tu
tapo
vayam
stʰānāc
cyāvayituṃ
devaṃ
rakṣāmas
tu
tapo
vayam
/17/
Verse: 18
Halfverse: a
mā
bʰūt
sa
kālo
durmedʰaḥ
pitaraṃ
satyavādinam
mā
bʰūt
sa
kālo
durmedʰaḥ
pitaraṃ
satya-vādinam
/
Halfverse: c
nāvamanyasva
dʰarmeṇa
svayaṃvaram
upāsmahe
na
_avamanyasva
dʰarmeṇa
svayaṃ-varam
upāsmahe
/18/
Verse: 19
Halfverse: a
pitā
hi
prabʰur
asmākaṃ
daivataṃ
paramaṃ
hi
saḥ
pitā
hi
prabʰur
asmākaṃ
daivataṃ
paramaṃ
hi
saḥ
/
Halfverse: c
yasya
no
dāsyati
pitā
sa
no
bʰartā
bʰaviṣyati
yasya
no
dāsyati
pitā
sa
no
bʰartā
bʰaviṣyati
/19/
Verse: 20
Halfverse: a
tāsāṃ
tad
vacanaṃ
śrutvā
vāyuḥ
paramakopanaḥ
tāsāṃ
tad
vacanaṃ
śrutvā
vāyuḥ
parama-kopanaḥ
/
Halfverse: c
praviśya
sarvagātrāṇi
babʰañja
bʰagavān
prabʰuḥ
praviśya
sarva-gātrāṇi
babʰañja
bʰagavān
prabʰuḥ
/20/
Verse: 21
Halfverse: a
tāḥ
kanyā
vāyunā
bʰagnā
viviśur
nr̥pater
gr̥ham
tāḥ
kanyā
vāyunā
bʰagnā
viviśur
nr̥pater
gr̥ham
/
Halfverse: c
dr̥ṣṭvā
bʰagnās
tadā
rājā
saṃbʰrānta
idam
abravīt
dr̥ṣṭvā
bʰagnās
tadā
rājā
saṃbʰrānta
idam
abravīt
/21/
Verse: 22
Halfverse: a
kim
idaṃ
katʰyatāṃ
putryaḥ
ko
dʰarmam
avamanyate
kim
idaṃ
katʰyatāṃ
putryaḥ
ko
dʰarmam
avamanyate
/
Halfverse: c
kubjāḥ
kena
kr̥tāḥ
sarvā
veṣṭantyo
nābʰibʰāṣatʰa
kubjāḥ
kena
kr̥tāḥ
sarvā
veṣṭantyo
na
_abʰibʰāṣatʰa
/22/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.