TITUS
Ramayana
Part No. 33
Previous part

Chapter: 33 
Adhyāya 33


Verse: 1 
Halfverse: a    kr̥todvāhe gate tasmin   brahmadatte ca rāgʰava
   
kr̥ta_udvāhe gate tasmin   brahma-datte ca rāgʰava /
Halfverse: c    
aputraḥ putralābʰāya   pautrīm iṣṭim akalpayat
   
aputraḥ putra-lābʰāya   pautrīm iṣṭim akalpayat /1/

Verse: 2 
Halfverse: a    
iṣṭyāṃ tu vartamānāyāṃ   kuśanābʰaṃ mahīpatim
   
iṣṭyāṃ tu vartamānāyāṃ   kuśa-nābʰaṃ mahī-patim /
Halfverse: c    
uvāca paramaprītaḥ   kuśo brahmasutas tadā
   
uvāca parama-prītaḥ   kuśo brahma-sutas tadā /2/

Verse: 3 
Halfverse: a    
putras te sadr̥śaḥ putra   bʰaviṣyati sudʰārmikaḥ
   
putras te sadr̥śaḥ putra   bʰaviṣyati sudʰārmikaḥ /
Halfverse: c    
gādʰiṃ prāpsyasi tena tvaṃ   kīrtiṃ loke ca śāśvatīm
   
gādʰiṃ prāpsyasi tena tvaṃ   kīrtiṃ loke ca śāśvatīm /3/

Verse: 4 
Halfverse: a    
evam uktvā kuśo rāma   kuśanābʰaṃ mahīpatim
   
evam uktvā kuśo rāma   kuśa-nābʰaṃ mahī-patim /
Halfverse: c    
jagāmākāśam āviśya   brahmalokaṃ sanātanam
   
jagāma_ākāśam āviśya   brahma-lokaṃ sanātanam /4/

Verse: 5 
Halfverse: a    
kasya cit tv atʰa kālasya   kuśanābʰasya dʰīmataḥ
   
kasyacit tv atʰa kālasya   kuśa-nābʰasya dʰīmataḥ /
Halfverse: c    
jajñe paramadʰarmiṣṭʰo   gādʰir ity eva nāmataḥ
   
jajñe parama-dʰarmiṣṭʰo   gādʰir ity eva nāmataḥ /5/

Verse: 6 
Halfverse: a    
sa pitā mama kākutstʰa   gādʰiḥ paramadʰārmikaḥ
   
sa pitā mama kākutstʰa   gādʰiḥ parama-dʰārmikaḥ /
Halfverse: c    
kuśavaṃśaprasūto 'smi   kauśiko ragʰunandana
   
kuśa-vaṃśa-prasūto_asmi   kauśiko ragʰu-nandana /6/

Verse: 7 
Halfverse: a    
pūrvajā bʰaginī cāpi   mama rāgʰava suvratā
   
pūrvajā bʰaginī ca_api   mama rāgʰava suvratā /
Halfverse: c    
nāmnā satyavatī nāma   r̥cīke pratipāditā
   
nāmnā satyavatī nāma   r̥cīke pratipāditā /7/

Verse: 8 
Halfverse: a    
saśarīrā gatā svargaṃ   bʰartāram anuvartinī
   
saśarīrā gatā svargaṃ   bʰartāram anuvartinī /
Halfverse: c    
kauśikī paramodārā    pravr̥ttā mahānadī
   
kauśikī parama_udārā    pravr̥ttā mahā-nadī /8/

Verse: 9 
Halfverse: a    
divyā puṇyodakā ramyā   himavantam upāśritā
   
divyā puṇya_udakā ramyā   himavantam upāśritā /
Halfverse: c    
lokasya hitakāmārtʰaṃ   pravr̥ttā bʰaginī mama
   
lokasya hita-kāma_artʰaṃ   pravr̥ttā bʰaginī mama /9/

Verse: 10 
Halfverse: a    
tato 'haṃ himavatpārśve   vasāmi niyataḥ sukʰam
   
tato_ahaṃ himavat-pārśve   vasāmi niyataḥ sukʰam /
Halfverse: c    
bʰaginyāḥ snehasaṃyuktaḥ   kauśikyā ragʰunandana
   
bʰaginyāḥ sneha-saṃyuktaḥ   kauśikyā ragʰu-nandana /10/

Verse: 11 
Halfverse: a    
tu satyavatī puṇyā   satye dʰarme pratiṣṭʰitā
   
tu satyavatī puṇyā   satye dʰarme pratiṣṭʰitā /
Halfverse: c    
pativratā mahābʰāgā   kauśikī saritāṃ varā
   
pati-vratā mahā-bʰāgā   kauśikī saritāṃ varā /11/

Verse: 12 
Halfverse: a    
ahaṃ hi niyamād rāma   hitvā tāṃ samupāgataḥ
   
ahaṃ hi niyamād rāma   hitvā tāṃ samupāgataḥ /
Halfverse: c    
siddʰāśramam anuprāpya   siddʰo 'smi tava tejasā
   
siddʰa_āśramam anuprāpya   siddʰo_asmi tava tejasā /12/

Verse: 13 
Halfverse: a    
eṣā rāma mamotpattiḥ   svasya vaṃśasya kīrtitā
   
eṣā rāma mama_utpattiḥ   svasya vaṃśasya kīrtitā /
Halfverse: c    
deśasya ca mahābāho   yan māṃ tvaṃ paripr̥ccʰasi
   
deśasya ca mahā-bāho   yan māṃ tvaṃ paripr̥ccʰasi /13/

Verse: 14 
Halfverse: a    
gato 'rdʰarātraḥ kākutstʰa   katʰāḥ katʰayato mama
   
gato_ardʰa-rātraḥ kākutstʰa   katʰāḥ katʰayato mama /
Halfverse: c    
nidrām abʰyehi bʰadraṃ te    bʰūd vigʰno 'dʰvanīha naḥ
   
nidrām abʰyehi bʰadraṃ te    bʰūd vigʰno_adʰvani_iha naḥ /14/

Verse: 15 
Halfverse: a    
niṣpandās taravaḥ sarve   nilīnā mr̥gapakṣiṇaḥ
   
niṣpandās taravaḥ sarve   nilīnā mr̥ga-pakṣiṇaḥ /
Halfverse: c    
naiśena tamasā vyāptā   diśaś ca ragʰunandana
   
naiśena tamasā vyāptā   diśaś ca ragʰu-nandana /15/

Verse: 16 
Halfverse: a    
śanair viyujyate saṃdʰyā   nabʰo netrair ivāvr̥tam
   
śanair viyujyate saṃdʰyā   nabʰo netrair iva_āvr̥tam /
Halfverse: c    
nakṣatratārāgahanaṃ   jyotirbʰir avabʰāsate
   
nakṣatra-tārā-gahanaṃ   jyotirbʰir avabʰāsate /16/

Verse: 17 
Halfverse: a    
uttiṣṭʰati ca śītāṃśuḥ   śaśī lokatamonudaḥ
   
uttiṣṭʰati ca śīta_aṃśuḥ   śaśī loka-tamo-nudaḥ /
Halfverse: c    
hlādayan prāṇināṃ loke   manāṃsi prabʰayā vibʰo
   
hlādayan prāṇināṃ loke   manāṃsi prabʰayā vibʰo /17/

Verse: 18 
Halfverse: a    
naiśāni sarvabʰūtāni   pracaranti tatas tataḥ
   
naiśāni sarva-bʰūtāni   pracaranti tatas tataḥ /
Halfverse: c    
yakṣarākṣasasaṃgʰāś ca   raudrāś ca piśitāśanāḥ
   
yakṣa-rākṣasa-saṃgʰāś ca   raudrāś ca piśita_aśanāḥ /18/

Verse: 19 
Halfverse: a    
evam uktvā mahātejā   virarāma mahāmuniḥ
   
evam uktvā mahā-tejā   virarāma mahā-muniḥ /
Halfverse: c    
sādʰu sādʰv iti taṃ sarve   munayo hy abʰyapūjayan
   
sādʰu sādʰv iti taṃ sarve   munayo hy abʰyapūjayan /19/

Verse: 20 
Halfverse: a    
rāmo 'pi saha saumitriḥ   kiṃ cid āgatavismayaḥ
   
rāmo_api saha saumitriḥ   kiṃcid āgata-vismayaḥ /
Halfverse: c    
praśasya muniśārdūlaṃ   nidrāṃ samupasevate
   
praśasya muni-śārdūlaṃ   nidrāṃ samupasevate /20/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.