TITUS
Ramayana
Part No. 33
Chapter: 33
Adhyāya
33
Verse: 1
Halfverse: a
kr̥todvāhe
gate
tasmin
brahmadatte
ca
rāgʰava
kr̥ta
_udvāhe
gate
tasmin
brahma-datte
ca
rāgʰava
/
Halfverse: c
aputraḥ
putralābʰāya
pautrīm
iṣṭim
akalpayat
aputraḥ
putra-lābʰāya
pautrīm
iṣṭim
akalpayat
/1/
Verse: 2
Halfverse: a
iṣṭyāṃ
tu
vartamānāyāṃ
kuśanābʰaṃ
mahīpatim
iṣṭyāṃ
tu
vartamānāyāṃ
kuśa-nābʰaṃ
mahī-patim
/
Halfverse: c
uvāca
paramaprītaḥ
kuśo
brahmasutas
tadā
uvāca
parama-prītaḥ
kuśo
brahma-sutas
tadā
/2/
Verse: 3
Halfverse: a
putras
te
sadr̥śaḥ
putra
bʰaviṣyati
sudʰārmikaḥ
putras
te
sadr̥śaḥ
putra
bʰaviṣyati
sudʰārmikaḥ
/
Halfverse: c
gādʰiṃ
prāpsyasi
tena
tvaṃ
kīrtiṃ
loke
ca
śāśvatīm
gādʰiṃ
prāpsyasi
tena
tvaṃ
kīrtiṃ
loke
ca
śāśvatīm
/3/
Verse: 4
Halfverse: a
evam
uktvā
kuśo
rāma
kuśanābʰaṃ
mahīpatim
evam
uktvā
kuśo
rāma
kuśa-nābʰaṃ
mahī-patim
/
Halfverse: c
jagāmākāśam
āviśya
brahmalokaṃ
sanātanam
jagāma
_ākāśam
āviśya
brahma-lokaṃ
sanātanam
/4/
Verse: 5
Halfverse: a
kasya
cit
tv
atʰa
kālasya
kuśanābʰasya
dʰīmataḥ
kasyacit
tv
atʰa
kālasya
kuśa-nābʰasya
dʰīmataḥ
/
Halfverse: c
jajñe
paramadʰarmiṣṭʰo
gādʰir
ity
eva
nāmataḥ
jajñe
parama-dʰarmiṣṭʰo
gādʰir
ity
eva
nāmataḥ
/5/
Verse: 6
Halfverse: a
sa
pitā
mama
kākutstʰa
gādʰiḥ
paramadʰārmikaḥ
sa
pitā
mama
kākutstʰa
gādʰiḥ
parama-dʰārmikaḥ
/
Halfverse: c
kuśavaṃśaprasūto
'smi
kauśiko
ragʰunandana
kuśa-vaṃśa-prasūto
_asmi
kauśiko
ragʰu-nandana
/6/
Verse: 7
Halfverse: a
pūrvajā
bʰaginī
cāpi
mama
rāgʰava
suvratā
pūrvajā
bʰaginī
ca
_api
mama
rāgʰava
suvratā
/
Halfverse: c
nāmnā
satyavatī
nāma
r̥cīke
pratipāditā
nāmnā
satyavatī
nāma
r̥cīke
pratipāditā
/7/
Verse: 8
Halfverse: a
saśarīrā
gatā
svargaṃ
bʰartāram
anuvartinī
saśarīrā
gatā
svargaṃ
bʰartāram
anuvartinī
/
Halfverse: c
kauśikī
paramodārā
sā
pravr̥ttā
mahānadī
kauśikī
parama
_udārā
sā
pravr̥ttā
mahā-nadī
/8/
Verse: 9
Halfverse: a
divyā
puṇyodakā
ramyā
himavantam
upāśritā
divyā
puṇya
_udakā
ramyā
himavantam
upāśritā
/
Halfverse: c
lokasya
hitakāmārtʰaṃ
pravr̥ttā
bʰaginī
mama
lokasya
hita-kāma
_artʰaṃ
pravr̥ttā
bʰaginī
mama
/9/
Verse: 10
Halfverse: a
tato
'haṃ
himavatpārśve
vasāmi
niyataḥ
sukʰam
tato
_ahaṃ
himavat-pārśve
vasāmi
niyataḥ
sukʰam
/
Halfverse: c
bʰaginyāḥ
snehasaṃyuktaḥ
kauśikyā
ragʰunandana
bʰaginyāḥ
sneha-saṃyuktaḥ
kauśikyā
ragʰu-nandana
/10/
Verse: 11
Halfverse: a
sā
tu
satyavatī
puṇyā
satye
dʰarme
pratiṣṭʰitā
sā
tu
satyavatī
puṇyā
satye
dʰarme
pratiṣṭʰitā
/
Halfverse: c
pativratā
mahābʰāgā
kauśikī
saritāṃ
varā
pati-vratā
mahā-bʰāgā
kauśikī
saritāṃ
varā
/11/
Verse: 12
Halfverse: a
ahaṃ
hi
niyamād
rāma
hitvā
tāṃ
samupāgataḥ
ahaṃ
hi
niyamād
rāma
hitvā
tāṃ
samupāgataḥ
/
Halfverse: c
siddʰāśramam
anuprāpya
siddʰo
'smi
tava
tejasā
siddʰa
_āśramam
anuprāpya
siddʰo
_asmi
tava
tejasā
/12/
Verse: 13
Halfverse: a
eṣā
rāma
mamotpattiḥ
svasya
vaṃśasya
kīrtitā
eṣā
rāma
mama
_utpattiḥ
svasya
vaṃśasya
kīrtitā
/
Halfverse: c
deśasya
ca
mahābāho
yan
māṃ
tvaṃ
paripr̥ccʰasi
deśasya
ca
mahā-bāho
yan
māṃ
tvaṃ
paripr̥ccʰasi
/13/
Verse: 14
Halfverse: a
gato
'rdʰarātraḥ
kākutstʰa
katʰāḥ
katʰayato
mama
gato
_ardʰa-rātraḥ
kākutstʰa
katʰāḥ
katʰayato
mama
/
Halfverse: c
nidrām
abʰyehi
bʰadraṃ
te
mā
bʰūd
vigʰno
'dʰvanīha
naḥ
nidrām
abʰyehi
bʰadraṃ
te
mā
bʰūd
vigʰno
_adʰvani
_iha
naḥ
/14/
Verse: 15
Halfverse: a
niṣpandās
taravaḥ
sarve
nilīnā
mr̥gapakṣiṇaḥ
niṣpandās
taravaḥ
sarve
nilīnā
mr̥ga-pakṣiṇaḥ
/
Halfverse: c
naiśena
tamasā
vyāptā
diśaś
ca
ragʰunandana
naiśena
tamasā
vyāptā
diśaś
ca
ragʰu-nandana
/15/
Verse: 16
Halfverse: a
śanair
viyujyate
saṃdʰyā
nabʰo
netrair
ivāvr̥tam
śanair
viyujyate
saṃdʰyā
nabʰo
netrair
iva
_āvr̥tam
/
Halfverse: c
nakṣatratārāgahanaṃ
jyotirbʰir
avabʰāsate
nakṣatra-tārā-gahanaṃ
jyotirbʰir
avabʰāsate
/16/
Verse: 17
Halfverse: a
uttiṣṭʰati
ca
śītāṃśuḥ
śaśī
lokatamonudaḥ
uttiṣṭʰati
ca
śīta
_aṃśuḥ
śaśī
loka-tamo-nudaḥ
/
Halfverse: c
hlādayan
prāṇināṃ
loke
manāṃsi
prabʰayā
vibʰo
hlādayan
prāṇināṃ
loke
manāṃsi
prabʰayā
vibʰo
/17/
Verse: 18
Halfverse: a
naiśāni
sarvabʰūtāni
pracaranti
tatas
tataḥ
naiśāni
sarva-bʰūtāni
pracaranti
tatas
tataḥ
/
Halfverse: c
yakṣarākṣasasaṃgʰāś
ca
raudrāś
ca
piśitāśanāḥ
yakṣa-rākṣasa-saṃgʰāś
ca
raudrāś
ca
piśita
_aśanāḥ
/18/
Verse: 19
Halfverse: a
evam
uktvā
mahātejā
virarāma
mahāmuniḥ
evam
uktvā
mahā-tejā
virarāma
mahā-muniḥ
/
Halfverse: c
sādʰu
sādʰv
iti
taṃ
sarve
munayo
hy
abʰyapūjayan
sādʰu
sādʰv
iti
taṃ
sarve
munayo
hy
abʰyapūjayan
/19/
Verse: 20
Halfverse: a
rāmo
'pi
saha
saumitriḥ
kiṃ
cid
āgatavismayaḥ
rāmo
_api
saha
saumitriḥ
kiṃcid
āgata-vismayaḥ
/
Halfverse: c
praśasya
muniśārdūlaṃ
nidrāṃ
samupasevate
praśasya
muni-śārdūlaṃ
nidrāṃ
samupasevate
/20/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.