TITUS
Ramayana
Part No. 34
Previous part

Chapter: 34 
Adhyāya 34


Verse: 1 
Halfverse: a    upāsya rātriśeṣaṃ tu   śoṇākūle maharṣibʰiḥ
   
upāsya rātri-śeṣaṃ tu   śoṇā-kūle maharṣibʰiḥ /
Halfverse: c    
niśāyāṃ suprabʰātāyāṃ   viśvāmitro 'bʰyabʰāṣata
   
niśāyāṃ suprabʰātāyāṃ   viśvāmitro_abʰyabʰāṣata /1/

Verse: 2 
Halfverse: a    
suprabʰātā niśā rāma   pūrvā saṃdʰyā pravartate
   
suprabʰātā niśā rāma   pūrvā saṃdʰyā pravartate /
Halfverse: c    
uttiṣṭʰottiṣṭʰa bʰadraṃ te   gamanāyābʰirocaya
   
uttiṣṭʰa_uttiṣṭʰa bʰadraṃ te   gamanāya_abʰirocaya /2/

Verse: 3 
Halfverse: a    
tac cʰrutvā vacanaṃ tasya   kr̥tvā paurvāhṇikīṃ kriyām
   
tat śrutvā vacanaṃ tasya   kr̥tvā paurva_āhṇikīṃ kriyām /
Halfverse: c    
gamanaṃ rocayām āsa   vākyaṃ cedam uvāca ha
   
gamanaṃ rocayām āsa   vākyaṃ ca_idam uvāca ha /3/

Verse: 4 
Halfverse: a    
ayaṃ śoṇaḥ śubʰajalo   gādʰaḥ pulinamaṇḍitaḥ
   
ayaṃ śoṇaḥ śubʰa-jalo   gādʰaḥ pulina-maṇḍitaḥ /
Halfverse: c    
katareṇa patʰā brahman   saṃtariṣyāmahe vayam
   
katareṇa patʰā brahman   saṃtariṣyāmahe vayam /4/

Verse: 5 
Halfverse: a    
evam uktas tu rāmeṇa   viśvāmitro 'bravīd idam
   
evam uktas tu rāmeṇa   viśvāmitro_abravīd idam /
Halfverse: c    
eṣa pantʰā mayoddiṣṭo   yena yānti maharṣayaḥ
   
eṣa pantʰā mayā_uddiṣṭo   yena yānti maharṣayaḥ /5/

Verse: 6 
Halfverse: a    
te gatvā dūram adʰvānaṃ   gate 'rdʰadivase tadā
   
te gatvā dūram adʰvānaṃ   gate_ardʰa-divase tadā /
Halfverse: c    
jāhnavīṃ saritāṃ śreṣṭʰāṃ   dadr̥śur munisevitām
   
jāhnavīṃ saritāṃ śreṣṭʰāṃ   dadr̥śur muni-sevitām /6/

Verse: 7 
Halfverse: a    
tāṃ dr̥ṣṭvā puṇyasalilāṃ   haṃsasārasasevitām
   
tāṃ dr̥ṣṭvā puṇya-salilāṃ   haṃsa-sārasa-sevitām /
Halfverse: c    
babʰūvur muditāḥ sarve   munayaḥ saharāgʰavāḥ
   
babʰūvur muditāḥ sarve   munayaḥ saha-rāgʰavāḥ /
Halfverse: e    
tasyās tīre tataś cakrus   te āvāsaparigraham
   
tasyās tīre tataś cakrus   te āvāsa-parigraham /7/

Verse: 8 
Halfverse: a    
tataḥ snātvā yatʰānyāyaṃ   saṃtarpya pitr̥devatāḥ
   
tataḥ snātvā yatʰā-nyāyaṃ   saṃtarpya pitr̥-devatāḥ /
Halfverse: c    
hutvā caivāgnihotrāṇi   prāśya cāmr̥tavad dʰaviḥ
   
hutvā caiva_agni-hotrāṇi   prāśya ca_amr̥tavadd^haviḥ /8/

Verse: 9 
Halfverse: a    
viviśur jāhnavītīre   śucau muditamānasāḥ
   
viviśur jāhnavī-tīre   śucau mudita-mānasāḥ /
Halfverse: c    
viśvāmitraṃ mahātmānaṃ   parivārya samantataḥ
   
viśvāmitraṃ mahātmānaṃ   parivārya samantataḥ /9/

Verse: 10 
Halfverse: a    
saṃprahr̥ṣṭamanā rāmo   viśvāmitram atʰābravīt
   
saṃprahr̥ṣṭa-manā rāmo   viśvāmitram atʰa_abravīt /
Halfverse: c    
bʰagavañ śrotum iccʰāmi   gaṅgāṃ tripatʰagāṃ nadīm
   
bʰagavan śrotum iccʰāmi   gaṅgāṃ tripatʰagāṃ nadīm /
Halfverse: e    
trailokyaṃ katʰam ākramya   gatā nadanadīpatim
   
trailokyaṃ katʰam ākramya   gatā nada-nadī-patim /10/

Verse: 11 
Halfverse: a    
codito rāma vākyena   viśvāmitro mahāmuniḥ
   
codito rāma vākyena   viśvāmitro mahā-muniḥ /
Halfverse: c    
vr̥ddʰiṃ janma ca gaṅgāyā   vaktum evopacakrame
   
vr̥ddʰiṃ janma ca gaṅgāyā   vaktum eva_upacakrame /11/

Verse: 12 
Halfverse: a    
śailendro himavān nāma   dʰātūnām ākaro mahān
   
śaila_indro himavān nāma   dʰātūnām ākaro mahān /
Halfverse: c    
tasya kanyā dvayaṃ rāma   rūpeṇāpratimaṃ bʰuvi
   
tasya kanyā dvayaṃ rāma   rūpeṇa_apratimaṃ bʰuvi /12/

Verse: 13 
Halfverse: a    
meruduhitā rāma   tayor mātā sumadʰyamā
   
meru-duhitā rāma   tayor mātā sumadʰyamā /
Halfverse: c    
nāmnā menā manojñā vai   patnī himavataḥ priyā
   
nāmnā menā manojñā vai   patnī himavataḥ priyā /13/

Verse: 14 
Halfverse: a    
tasyāṃ gaṅgeyam abʰavaj   jyeṣṭʰā himavataḥ sutā
   
tasyāṃ gaṅgeyam abʰavaj   jyeṣṭʰā himavataḥ sutā /
Halfverse: c    
umā nāma dvitīyābʰūt   kanyā tasyaiva rāgʰava
   
umā nāma dvitīyā_abʰūt   kanyā tasya_eva rāgʰava /14/

Verse: 15 
Halfverse: a    
atʰa jyeṣṭʰāṃ surāḥ sarve   devatārtʰacikīrṣayā
   
atʰa jyeṣṭʰāṃ surāḥ sarve   devatā_artʰa-cikīrṣayā /
Halfverse: c    
śailendraṃ varayām āsur   gaṅgāṃ tripatʰagāṃ nadīm
   
śaila_indraṃ varayām āsur   gaṅgāṃ tripatʰagāṃ nadīm /15/

Verse: 16 
Halfverse: a    
dadau dʰarmeṇa himavāṃs   tanayāṃ lokapāvanīm
   
dadau dʰarmeṇa himavāṃs   tanayāṃ loka-pāvanīm /
Halfverse: c    
svaccʰandapatʰagāṃ gaṅgāṃ   trailokyahitakāmyayā
   
svaccʰanda-patʰagāṃ gaṅgāṃ   trailokya-hita-kāmyayā /16/

Verse: 17 
Halfverse: a    
pratigr̥hya trilokārtʰaṃ   trilokahitakāriṇaḥ
   
pratigr̥hya triloka_artʰaṃ   triloka-hita-kāriṇaḥ /
Halfverse: c    
gaṅgām ādāya te 'gaccʰan   kr̥tārtʰenāntarātmanā
   
gaṅgām ādāya te_agaccʰan   kr̥ta_artʰena_antar-ātmanā /17/

Verse: 18 
Halfverse: a    
cānyā śailaduhitā   kanyāsīd ragʰunandana
   
ca_anyā śaila-duhitā   kanyā_āsīd ragʰu-nandana /
Halfverse: c    
ugraṃ vratam āstʰāya   tapas tepe tapodʰanā
   
ugraṃ vratam āstʰāya   tapas tepe tapo-dʰanā /18/

Verse: 19 
Halfverse: a    
ugreṇa tapasā yuktāṃ   dadau śailavaraḥ sutām
   
ugreṇa tapasā yuktāṃ   dadau śaila-varaḥ sutām /
Halfverse: c    
rudrāyāpratirūpāya   umāṃ lokanamaskr̥tām
   
rudrāya_apratirūpāya   umāṃ loka-namas-kr̥tām /19/

Verse: 20 
Halfverse: a    
ete te śaila rājasya   sute lokanamaskr̥te
   
ete te śaila rājasya   sute loka-namas-kr̥te /
Halfverse: c    
gaṅgā ca saritāṃ śreṣṭʰā   umā devī ca rāgʰava
   
gaṅgā ca saritāṃ śreṣṭʰā   umā devī ca rāgʰava /20/

Verse: 21 
Halfverse: a    
etat te dʰarmam ākʰyātaṃ   yatʰā tripatʰagā nadī
   
etat te dʰarmam ākʰyātaṃ   yatʰā tripatʰagā nadī /
Halfverse: c    
kʰaṃ gatā pratʰamaṃ tāta   gatiṃ gatimatāṃ vara
   
kʰaṃ gatā pratʰamaṃ tāta   gatiṃ gatimatāṃ vara /21/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.