TITUS
Ramayana
Part No. 34
Chapter: 34
Adhyāya
34
Verse: 1
Halfverse: a
upāsya
rātriśeṣaṃ
tu
śoṇākūle
maharṣibʰiḥ
upāsya
rātri-śeṣaṃ
tu
śoṇā-kūle
maharṣibʰiḥ
/
Halfverse: c
niśāyāṃ
suprabʰātāyāṃ
viśvāmitro
'bʰyabʰāṣata
niśāyāṃ
suprabʰātāyāṃ
viśvāmitro
_abʰyabʰāṣata
/1/
Verse: 2
Halfverse: a
suprabʰātā
niśā
rāma
pūrvā
saṃdʰyā
pravartate
suprabʰātā
niśā
rāma
pūrvā
saṃdʰyā
pravartate
/
Halfverse: c
uttiṣṭʰottiṣṭʰa
bʰadraṃ
te
gamanāyābʰirocaya
uttiṣṭʰa
_uttiṣṭʰa
bʰadraṃ
te
gamanāya
_abʰirocaya
/2/
Verse: 3
Halfverse: a
tac
cʰrutvā
vacanaṃ
tasya
kr̥tvā
paurvāhṇikīṃ
kriyām
tat
śrutvā
vacanaṃ
tasya
kr̥tvā
paurva
_āhṇikīṃ
kriyām
/
Halfverse: c
gamanaṃ
rocayām
āsa
vākyaṃ
cedam
uvāca
ha
gamanaṃ
rocayām
āsa
vākyaṃ
ca
_idam
uvāca
ha
/3/
Verse: 4
Halfverse: a
ayaṃ
śoṇaḥ
śubʰajalo
gādʰaḥ
pulinamaṇḍitaḥ
ayaṃ
śoṇaḥ
śubʰa-jalo
gādʰaḥ
pulina-maṇḍitaḥ
/
Halfverse: c
katareṇa
patʰā
brahman
saṃtariṣyāmahe
vayam
katareṇa
patʰā
brahman
saṃtariṣyāmahe
vayam
/4/
Verse: 5
Halfverse: a
evam
uktas
tu
rāmeṇa
viśvāmitro
'bravīd
idam
evam
uktas
tu
rāmeṇa
viśvāmitro
_abravīd
idam
/
Halfverse: c
eṣa
pantʰā
mayoddiṣṭo
yena
yānti
maharṣayaḥ
eṣa
pantʰā
mayā
_uddiṣṭo
yena
yānti
maharṣayaḥ
/5/
Verse: 6
Halfverse: a
te
gatvā
dūram
adʰvānaṃ
gate
'rdʰadivase
tadā
te
gatvā
dūram
adʰvānaṃ
gate
_ardʰa-divase
tadā
/
Halfverse: c
jāhnavīṃ
saritāṃ
śreṣṭʰāṃ
dadr̥śur
munisevitām
jāhnavīṃ
saritāṃ
śreṣṭʰāṃ
dadr̥śur
muni-sevitām
/6/
Verse: 7
Halfverse: a
tāṃ
dr̥ṣṭvā
puṇyasalilāṃ
haṃsasārasasevitām
tāṃ
dr̥ṣṭvā
puṇya-salilāṃ
haṃsa-sārasa-sevitām
/
Halfverse: c
babʰūvur
muditāḥ
sarve
munayaḥ
saharāgʰavāḥ
babʰūvur
muditāḥ
sarve
munayaḥ
saha-rāgʰavāḥ
/
Halfverse: e
tasyās
tīre
tataś
cakrus
te
āvāsaparigraham
tasyās
tīre
tataś
cakrus
te
āvāsa-parigraham
/7/
Verse: 8
Halfverse: a
tataḥ
snātvā
yatʰānyāyaṃ
saṃtarpya
pitr̥devatāḥ
tataḥ
snātvā
yatʰā-nyāyaṃ
saṃtarpya
pitr̥-devatāḥ
/
Halfverse: c
hutvā
caivāgnihotrāṇi
prāśya
cāmr̥tavad
dʰaviḥ
hutvā
caiva
_agni-hotrāṇi
prāśya
ca
_amr̥tavadd^haviḥ
/8/
Verse: 9
Halfverse: a
viviśur
jāhnavītīre
śucau
muditamānasāḥ
viviśur
jāhnavī-tīre
śucau
mudita-mānasāḥ
/
Halfverse: c
viśvāmitraṃ
mahātmānaṃ
parivārya
samantataḥ
viśvāmitraṃ
mahātmānaṃ
parivārya
samantataḥ
/9/
Verse: 10
Halfverse: a
saṃprahr̥ṣṭamanā
rāmo
viśvāmitram
atʰābravīt
saṃprahr̥ṣṭa-manā
rāmo
viśvāmitram
atʰa
_abravīt
/
Halfverse: c
bʰagavañ
śrotum
iccʰāmi
gaṅgāṃ
tripatʰagāṃ
nadīm
bʰagavan
śrotum
iccʰāmi
gaṅgāṃ
tripatʰagāṃ
nadīm
/
Halfverse: e
trailokyaṃ
katʰam
ākramya
gatā
nadanadīpatim
trailokyaṃ
katʰam
ākramya
gatā
nada-nadī-patim
/10/
Verse: 11
Halfverse: a
codito
rāma
vākyena
viśvāmitro
mahāmuniḥ
codito
rāma
vākyena
viśvāmitro
mahā-muniḥ
/
Halfverse: c
vr̥ddʰiṃ
janma
ca
gaṅgāyā
vaktum
evopacakrame
vr̥ddʰiṃ
janma
ca
gaṅgāyā
vaktum
eva
_upacakrame
/11/
Verse: 12
Halfverse: a
śailendro
himavān
nāma
dʰātūnām
ākaro
mahān
śaila
_indro
himavān
nāma
dʰātūnām
ākaro
mahān
/
Halfverse: c
tasya
kanyā
dvayaṃ
rāma
rūpeṇāpratimaṃ
bʰuvi
tasya
kanyā
dvayaṃ
rāma
rūpeṇa
_apratimaṃ
bʰuvi
/12/
Verse: 13
Halfverse: a
yā
meruduhitā
rāma
tayor
mātā
sumadʰyamā
yā
meru-duhitā
rāma
tayor
mātā
sumadʰyamā
/
Halfverse: c
nāmnā
menā
manojñā
vai
patnī
himavataḥ
priyā
nāmnā
menā
manojñā
vai
patnī
himavataḥ
priyā
/13/
Verse: 14
Halfverse: a
tasyāṃ
gaṅgeyam
abʰavaj
jyeṣṭʰā
himavataḥ
sutā
tasyāṃ
gaṅgeyam
abʰavaj
jyeṣṭʰā
himavataḥ
sutā
/
Halfverse: c
umā
nāma
dvitīyābʰūt
kanyā
tasyaiva
rāgʰava
umā
nāma
dvitīyā
_abʰūt
kanyā
tasya
_eva
rāgʰava
/14/
Verse: 15
Halfverse: a
atʰa
jyeṣṭʰāṃ
surāḥ
sarve
devatārtʰacikīrṣayā
atʰa
jyeṣṭʰāṃ
surāḥ
sarve
devatā
_artʰa-cikīrṣayā
/
Halfverse: c
śailendraṃ
varayām
āsur
gaṅgāṃ
tripatʰagāṃ
nadīm
śaila
_indraṃ
varayām
āsur
gaṅgāṃ
tripatʰagāṃ
nadīm
/15/
Verse: 16
Halfverse: a
dadau
dʰarmeṇa
himavāṃs
tanayāṃ
lokapāvanīm
dadau
dʰarmeṇa
himavāṃs
tanayāṃ
loka-pāvanīm
/
Halfverse: c
svaccʰandapatʰagāṃ
gaṅgāṃ
trailokyahitakāmyayā
svaccʰanda-patʰagāṃ
gaṅgāṃ
trailokya-hita-kāmyayā
/16/
Verse: 17
Halfverse: a
pratigr̥hya
trilokārtʰaṃ
trilokahitakāriṇaḥ
pratigr̥hya
triloka
_artʰaṃ
triloka-hita-kāriṇaḥ
/
Halfverse: c
gaṅgām
ādāya
te
'gaccʰan
kr̥tārtʰenāntarātmanā
gaṅgām
ādāya
te
_agaccʰan
kr̥ta
_artʰena
_antar-ātmanā
/17/
Verse: 18
Halfverse: a
yā
cānyā
śailaduhitā
kanyāsīd
ragʰunandana
yā
ca
_anyā
śaila-duhitā
kanyā
_āsīd
ragʰu-nandana
/
Halfverse: c
ugraṃ
sā
vratam
āstʰāya
tapas
tepe
tapodʰanā
ugraṃ
sā
vratam
āstʰāya
tapas
tepe
tapo-dʰanā
/18/
Verse: 19
Halfverse: a
ugreṇa
tapasā
yuktāṃ
dadau
śailavaraḥ
sutām
ugreṇa
tapasā
yuktāṃ
dadau
śaila-varaḥ
sutām
/
Halfverse: c
rudrāyāpratirūpāya
umāṃ
lokanamaskr̥tām
rudrāya
_apratirūpāya
umāṃ
loka-namas-kr̥tām
/19/
Verse: 20
Halfverse: a
ete
te
śaila
rājasya
sute
lokanamaskr̥te
ete
te
śaila
rājasya
sute
loka-namas-kr̥te
/
Halfverse: c
gaṅgā
ca
saritāṃ
śreṣṭʰā
umā
devī
ca
rāgʰava
gaṅgā
ca
saritāṃ
śreṣṭʰā
umā
devī
ca
rāgʰava
/20/
Verse: 21
Halfverse: a
etat
te
dʰarmam
ākʰyātaṃ
yatʰā
tripatʰagā
nadī
etat
te
dʰarmam
ākʰyātaṃ
yatʰā
tripatʰagā
nadī
/
Halfverse: c
kʰaṃ
gatā
pratʰamaṃ
tāta
gatiṃ
gatimatāṃ
vara
kʰaṃ
gatā
pratʰamaṃ
tāta
gatiṃ
gatimatāṃ
vara
/21/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.