TITUS
Ramayana
Part No. 35
Previous part

Chapter: 35 
Adhyāya 35


Verse: 1 
Halfverse: a    ukta vākye munau tasminn   ubʰau rāgʰavalakṣmaṇau
   
ukta vākye munau tasminn   ubʰau rāgʰava-lakṣmaṇau /
Halfverse: c    
pratinandya katʰāṃ vīrāv   ūcatur munipuṃgavam
   
pratinandya katʰāṃ vīrāv   ūcatur muni-puṃgavam /1/

Verse: 2 
Halfverse: a    
dʰarmayuktam idaṃ brahman   katʰitaṃ paramaṃ tvayā
   
dʰarma-yuktam idaṃ brahman   katʰitaṃ paramaṃ tvayā /
Halfverse: c    
duhituḥ śailarājasya   jyeṣṭʰāya vaktum arhasi
   
duhituḥ śaila-rājasya   jyeṣṭʰāya vaktum arhasi /

Verse: 3 
Halfverse: a    
vistaraṃ vistarajño 'si   divyamānuṣasaṃbʰavam
   
vistaraṃ vistarajño_asi   divya-mānuṣa-saṃbʰavam /3/
Halfverse: c    
trīn patʰo hetunā kena   pāvayel lokapāvanī
   
trīn patʰo hetunā kena   pāvayel loka-pāvanī /3/

Verse: 4 
Halfverse: a    
katʰaṃ gaṅgāṃ tripatʰagā   viśrutā sariduttamā
   
katʰaṃ gaṅgāṃ tripatʰagā   viśrutā sarid-uttamā /
Halfverse: c    
triṣu lokeṣu dʰarmajña   karmabʰiḥ kaiḥ samanvitā
   
triṣu lokeṣu dʰarmajña   karmabʰiḥ kaiḥ samanvitā /4/

Verse: 5 
Halfverse: a    
tatʰā bruvati kākutstʰe   viśvāmitras tapodʰanaḥ
   
tatʰā bruvati kākutstʰe   viśvāmitras tapo-dʰanaḥ /
Halfverse: c    
nikʰilena katʰāṃ sarvām   r̥ṣimadʰye nyavedayat
   
nikʰilena katʰāṃ sarvām   r̥ṣi-madʰye nyavedayat /5/

Verse: 6 
Halfverse: a    
purā rāma kr̥todvāhaḥ   śitikaṇṭʰo mahātapāḥ
   
purā rāma kr̥ta_udvāhaḥ   śiti-kaṇṭʰo mahā-tapāḥ /
Halfverse: c    
dr̥ṣṭvā ca spr̥hayā devīṃ   maitʰunāyopacakrame
   
dr̥ṣṭvā ca spr̥hayā devīṃ   maitʰunāya_upacakrame /6/

Verse: 7 
Halfverse: a    
śitikaṇṭʰasya devasya   divyaṃ varṣaśataṃ gatam
   
śiti-kaṇṭʰasya devasya   divyaṃ varṣa-śataṃ gatam /
Halfverse: c    
na cāpi tanayo rāma   tasyām āsīt paraṃtapa
   
na ca_api tanayo rāma   tasyām āsīt paraṃ-tapa /7/

Verse: 8 
Halfverse: a    
tato devāḥ samudvignāḥ   pitāmahapurogamāḥ
   
tato devāḥ samudvignāḥ   pitāmaha-purogamāḥ /
Halfverse: c    
yad ihotpadyate bʰūtaṃ   kas tat pratisahiṣyate
   
yad iha_utpadyate bʰūtaṃ   kas tat pratisahiṣyate /8/

Verse: 9 
Halfverse: a    
abʰigamya surāḥ sarve   praṇipatyedam abruvan
   
abʰigamya surāḥ sarve   praṇipatya_idam abruvan /
Halfverse: c    
devadeva mahādeva   lokasyāsya hite rata
   
deva-deva mahā-deva   lokasya_asya hite rata /
Halfverse: e    
surāṇāṃ praṇipātena   prasādaṃ kartum arhasi
   
surāṇāṃ praṇipātena   prasādaṃ kartum arhasi /9/

Verse: 10 
Halfverse: a    
na lokā dʰārayiṣyanti   tava tejaḥ surottama
   
na lokā dʰārayiṣyanti   tava tejaḥ sura_uttama /
Halfverse: c    
brāhmeṇa tapasā yukto   devyā saha tapaś cara
   
brāhmeṇa tapasā yukto   devyā saha tapaś cara /10/

Verse: 11 
Halfverse: a    
trailokyahitakāmārtʰaṃ   tejas tejasi dʰāraya
   
trailokya-hita-kāma_artʰaṃ   tejas tejasi dʰāraya /
Halfverse: c    
rakṣa sarvān imām̐l lokān   nālokaṃ kartum arhasi
   
rakṣa sarvān imām̐l lokān   na_alokaṃ kartum arhasi /11/

Verse: 12 
Halfverse: a    
devatānāṃ vacaḥ śrutvā   sarvalokamaheśvaraḥ
   
devatānāṃ vacaḥ śrutvā   sarva-loka-mahā_īśvaraḥ /
Halfverse: c    
bāḍʰam ity abravīt sarvān   punaś cedam uvāca ha
   
bāḍʰam ity abravīt sarvān   punaś ca_idam uvāca ha /12/

Verse: 13 
Halfverse: a    
dʰārayiṣyāmy ahaṃ tejas   tejasy eva sahomayā
   
dʰārayiṣyāmy ahaṃ tejas   tejasy eva saha_umayā /
Halfverse: c    
tridaśāḥ pr̥tʰivī caiva   nirvāṇam adʰigaccʰatu
   
tridaśāḥ pr̥tʰivī caiva   nirvāṇam adʰigaccʰatu /13/

Verse: 14 
Halfverse: a    
yad idaṃ kṣubʰitaṃ stʰānān   mama tejo hy anuttamam
   
yad idaṃ kṣubʰitaṃ stʰānān   mama tejo hy anuttamam /
Halfverse: c    
dʰārayiṣyati kas tan me   bruvantu surasattamāḥ
   
dʰārayiṣyati kas tan me   bruvantu sura-sattamāḥ /14/

Verse: 15 
Halfverse: a    
evam uktās tato devāḥ   pratyūcur vr̥ṣabʰadʰvajam
   
evam uktās tato devāḥ   pratyūcur vr̥ṣabʰa-dʰvajam /
Halfverse: c    
yat tejaḥ kṣubʰitaṃ hy etat   tad dʰarā dʰārayiṣyati
   
yat tejaḥ kṣubʰitaṃ hy etat   tad dʰarā dʰārayiṣyati /15/

Verse: 16 
Halfverse: a    
evam uktaḥ surapatiḥ   pramumoca mahītale
   
evam uktaḥ sura-patiḥ   pramumoca mahī-tale /
Halfverse: c    
tejasā pr̥tʰivī yena   vyāptā sagirikānanā
   
tejasā pr̥tʰivī yena   vyāptā sagiri-kānanā /16/

Verse: 17 
Halfverse: a    
tato devāḥ punar idam   ūcuś cātʰa hutāśanam
   
tato devāḥ punar idam   ūcuś ca_atʰa huta_aśanam /
Halfverse: c    
praviśa tvaṃ mahātejo   raudraṃ vāyusamanvitaḥ
   
praviśa tvaṃ mahā-tejo   raudraṃ vāyu-samanvitaḥ /17/

Verse: 18 
Halfverse: a    
tad agninā punar vyāptaṃ   saṃjātaḥ śvetaparvataḥ
   
tad agninā punar vyāptaṃ   saṃjātaḥ śveta-parvataḥ /
Halfverse: c    
divyaṃ śaravaṇaṃ caiva   pāvakādityasaṃnibʰam
   
divyaṃ śara-vaṇaṃ caiva   pāvaka_āditya-saṃnibʰam /
Halfverse: e    
yatra jāto mahātejāḥ   kārtikeyo 'gnisaṃbʰavaḥ
   
yatra jāto mahā-tejāḥ   kārtikeyo_agni-saṃbʰavaḥ /18/

Verse: 19 
Halfverse: a    
atʰomāṃ ca śivaṃ caiva   devāḥ sarṣi gaṇās tadā
   
atʰa_umāṃ ca śivaṃ caiva   devāḥ sarṣi gaṇās tadā /
Halfverse: c    
pūjayām āsur atyartʰaṃ   suprītamanasas tataḥ
   
pūjayām āsur atyartʰaṃ   suprīta-manasas tataḥ /19/

Verse: 20 
Halfverse: a    
atʰa śaila sutā rāma   tridaśān idam abravīt
   
atʰa śaila sutā rāma   tridaśān idam abravīt /
Halfverse: c    
samanyur aśapat sarvān   krodʰasaṃraktalocanā
   
samanyur aśapat sarvān   krodʰa-saṃrakta-locanā /20/

Verse: 21 
Halfverse: a    
yasmān nivāritā caiva   saṃgatā putrakāmyayā
   
yasmān nivāritā caiva   saṃgatā putra-kāmyayā /
Halfverse: c    
apatyaṃ sveṣu dāreṣu   notpādayitum arhatʰa
   
apatyaṃ sveṣu dāreṣu   na_utpādayitum arhatʰa /
Halfverse: e    
adya prabʰr̥ti yuṣmākam   aprajāḥ santu patnayaḥ
   
adya prabʰr̥ti yuṣmākam   aprajāḥ santu patnayaḥ /21/

Verse: 22 
Halfverse: a    
evam uktvā surān sarvāñ   śaśāpa pr̥tʰivīm api
   
evam uktvā surān sarvān   śaśāpa pr̥tʰivīm api /
Halfverse: c    
avane naikarūpā tvaṃ   bahubʰāryā bʰaviṣyasi
   
avane naika-rūpā tvaṃ   bahu-bʰāryā bʰaviṣyasi /22/

Verse: 23 
Halfverse: a    
na ca putrakr̥tāṃ prītiṃ   matkrodʰakaluṣī kr̥tā
   
na ca putra-kr̥tāṃ prītiṃ   mat-krodʰa-kaluṣī kr̥tā /
Halfverse: c    
prāpsyasi tvaṃ sudurmedʰe   mama putram aniccʰatī
   
prāpsyasi tvaṃ sudurmedʰe   mama putram aniccʰatī /23/

Verse: 24 
Halfverse: a    
tān sarvān vrīḍitān dr̥ṣṭvā   surān surapatis tadā
   
tān sarvān vrīḍitān dr̥ṣṭvā   surān sura-patis tadā /
Halfverse: c    
gamanāyopacakrāma   diśaṃ varuṇapālitām
   
gamanāya_upacakrāma   diśaṃ varuṇa-pālitām /24/

Verse: 25 
Halfverse: a    
sa gatvā tapa ātiṣṭʰat   pārśve tasyottare gireḥ
   
sa gatvā tapa ātiṣṭʰat   pārśve tasya_uttare gireḥ /
Halfverse: c    
himavatprabʰave śr̥ṅge   saha devyā maheśvaraḥ
   
himavat-prabʰave śr̥ṅge   saha devyā mahā_īśvaraḥ /25/

Verse: 26 
Halfverse: a    
eṣa te vistaro rāma   śailaputryā niveditaḥ
   
eṣa te vistaro rāma   śaila-putryā niveditaḥ /
Halfverse: c    
gaṅgāyāḥ prabʰavaṃ caiva   śr̥ṇu me sahalakṣmaṇaḥ
   
gaṅgāyāḥ prabʰavaṃ caiva   śr̥ṇu me saha-lakṣmaṇaḥ /26/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.