TITUS
Ramayana
Part No. 35
Chapter: 35
Adhyāya
35
Verse: 1
Halfverse: a
ukta
vākye
munau
tasminn
ubʰau
rāgʰavalakṣmaṇau
ukta
vākye
munau
tasminn
ubʰau
rāgʰava-lakṣmaṇau
/
Halfverse: c
pratinandya
katʰāṃ
vīrāv
ūcatur
munipuṃgavam
pratinandya
katʰāṃ
vīrāv
ūcatur
muni-puṃgavam
/1/
Verse: 2
Halfverse: a
dʰarmayuktam
idaṃ
brahman
katʰitaṃ
paramaṃ
tvayā
dʰarma-yuktam
idaṃ
brahman
katʰitaṃ
paramaṃ
tvayā
/
Halfverse: c
duhituḥ
śailarājasya
jyeṣṭʰāya
vaktum
arhasi
duhituḥ
śaila-rājasya
jyeṣṭʰāya
vaktum
arhasi
/
Verse: 3
Halfverse: a
vistaraṃ
vistarajño
'si
divyamānuṣasaṃbʰavam
vistaraṃ
vistarajño
_asi
divya-mānuṣa-saṃbʰavam
/3/
Halfverse: c
trīn
patʰo
hetunā
kena
pāvayel
lokapāvanī
trīn
patʰo
hetunā
kena
pāvayel
loka-pāvanī
/3/
Verse: 4
Halfverse: a
katʰaṃ
gaṅgāṃ
tripatʰagā
viśrutā
sariduttamā
katʰaṃ
gaṅgāṃ
tripatʰagā
viśrutā
sarid-uttamā
/
Halfverse: c
triṣu
lokeṣu
dʰarmajña
karmabʰiḥ
kaiḥ
samanvitā
triṣu
lokeṣu
dʰarmajña
karmabʰiḥ
kaiḥ
samanvitā
/4/
Verse: 5
Halfverse: a
tatʰā
bruvati
kākutstʰe
viśvāmitras
tapodʰanaḥ
tatʰā
bruvati
kākutstʰe
viśvāmitras
tapo-dʰanaḥ
/
Halfverse: c
nikʰilena
katʰāṃ
sarvām
r̥ṣimadʰye
nyavedayat
nikʰilena
katʰāṃ
sarvām
r̥ṣi-madʰye
nyavedayat
/5/
Verse: 6
Halfverse: a
purā
rāma
kr̥todvāhaḥ
śitikaṇṭʰo
mahātapāḥ
purā
rāma
kr̥ta
_udvāhaḥ
śiti-kaṇṭʰo
mahā-tapāḥ
/
Halfverse: c
dr̥ṣṭvā
ca
spr̥hayā
devīṃ
maitʰunāyopacakrame
dr̥ṣṭvā
ca
spr̥hayā
devīṃ
maitʰunāya
_upacakrame
/6/
Verse: 7
Halfverse: a
śitikaṇṭʰasya
devasya
divyaṃ
varṣaśataṃ
gatam
śiti-kaṇṭʰasya
devasya
divyaṃ
varṣa-śataṃ
gatam
/
Halfverse: c
na
cāpi
tanayo
rāma
tasyām
āsīt
paraṃtapa
na
ca
_api
tanayo
rāma
tasyām
āsīt
paraṃ-tapa
/7/
Verse: 8
Halfverse: a
tato
devāḥ
samudvignāḥ
pitāmahapurogamāḥ
tato
devāḥ
samudvignāḥ
pitāmaha-purogamāḥ
/
Halfverse: c
yad
ihotpadyate
bʰūtaṃ
kas
tat
pratisahiṣyate
yad
iha
_utpadyate
bʰūtaṃ
kas
tat
pratisahiṣyate
/8/
Verse: 9
Halfverse: a
abʰigamya
surāḥ
sarve
praṇipatyedam
abruvan
abʰigamya
surāḥ
sarve
praṇipatya
_idam
abruvan
/
Halfverse: c
devadeva
mahādeva
lokasyāsya
hite
rata
deva-deva
mahā-deva
lokasya
_asya
hite
rata
/
Halfverse: e
surāṇāṃ
praṇipātena
prasādaṃ
kartum
arhasi
surāṇāṃ
praṇipātena
prasādaṃ
kartum
arhasi
/9/
Verse: 10
Halfverse: a
na
lokā
dʰārayiṣyanti
tava
tejaḥ
surottama
na
lokā
dʰārayiṣyanti
tava
tejaḥ
sura
_uttama
/
Halfverse: c
brāhmeṇa
tapasā
yukto
devyā
saha
tapaś
cara
brāhmeṇa
tapasā
yukto
devyā
saha
tapaś
cara
/10/
Verse: 11
Halfverse: a
trailokyahitakāmārtʰaṃ
tejas
tejasi
dʰāraya
trailokya-hita-kāma
_artʰaṃ
tejas
tejasi
dʰāraya
/
Halfverse: c
rakṣa
sarvān
imām̐l
lokān
nālokaṃ
kartum
arhasi
rakṣa
sarvān
imām̐l
lokān
na
_alokaṃ
kartum
arhasi
/11/
Verse: 12
Halfverse: a
devatānāṃ
vacaḥ
śrutvā
sarvalokamaheśvaraḥ
devatānāṃ
vacaḥ
śrutvā
sarva-loka-mahā
_īśvaraḥ
/
Halfverse: c
bāḍʰam
ity
abravīt
sarvān
punaś
cedam
uvāca
ha
bāḍʰam
ity
abravīt
sarvān
punaś
ca
_idam
uvāca
ha
/12/
Verse: 13
Halfverse: a
dʰārayiṣyāmy
ahaṃ
tejas
tejasy
eva
sahomayā
dʰārayiṣyāmy
ahaṃ
tejas
tejasy
eva
saha
_umayā
/
Halfverse: c
tridaśāḥ
pr̥tʰivī
caiva
nirvāṇam
adʰigaccʰatu
tridaśāḥ
pr̥tʰivī
caiva
nirvāṇam
adʰigaccʰatu
/13/
Verse: 14
Halfverse: a
yad
idaṃ
kṣubʰitaṃ
stʰānān
mama
tejo
hy
anuttamam
yad
idaṃ
kṣubʰitaṃ
stʰānān
mama
tejo
hy
anuttamam
/
Halfverse: c
dʰārayiṣyati
kas
tan
me
bruvantu
surasattamāḥ
dʰārayiṣyati
kas
tan
me
bruvantu
sura-sattamāḥ
/14/
Verse: 15
Halfverse: a
evam
uktās
tato
devāḥ
pratyūcur
vr̥ṣabʰadʰvajam
evam
uktās
tato
devāḥ
pratyūcur
vr̥ṣabʰa-dʰvajam
/
Halfverse: c
yat
tejaḥ
kṣubʰitaṃ
hy
etat
tad
dʰarā
dʰārayiṣyati
yat
tejaḥ
kṣubʰitaṃ
hy
etat
tad
dʰarā
dʰārayiṣyati
/15/
Verse: 16
Halfverse: a
evam
uktaḥ
surapatiḥ
pramumoca
mahītale
evam
uktaḥ
sura-patiḥ
pramumoca
mahī-tale
/
Halfverse: c
tejasā
pr̥tʰivī
yena
vyāptā
sagirikānanā
tejasā
pr̥tʰivī
yena
vyāptā
sagiri-kānanā
/16/
Verse: 17
Halfverse: a
tato
devāḥ
punar
idam
ūcuś
cātʰa
hutāśanam
tato
devāḥ
punar
idam
ūcuś
ca
_atʰa
huta
_aśanam
/
Halfverse: c
praviśa
tvaṃ
mahātejo
raudraṃ
vāyusamanvitaḥ
praviśa
tvaṃ
mahā-tejo
raudraṃ
vāyu-samanvitaḥ
/17/
Verse: 18
Halfverse: a
tad
agninā
punar
vyāptaṃ
saṃjātaḥ
śvetaparvataḥ
tad
agninā
punar
vyāptaṃ
saṃjātaḥ
śveta-parvataḥ
/
Halfverse: c
divyaṃ
śaravaṇaṃ
caiva
pāvakādityasaṃnibʰam
divyaṃ
śara-vaṇaṃ
caiva
pāvaka
_āditya-saṃnibʰam
/
Halfverse: e
yatra
jāto
mahātejāḥ
kārtikeyo
'gnisaṃbʰavaḥ
yatra
jāto
mahā-tejāḥ
kārtikeyo
_agni-saṃbʰavaḥ
/18/
Verse: 19
Halfverse: a
atʰomāṃ
ca
śivaṃ
caiva
devāḥ
sarṣi
gaṇās
tadā
atʰa
_umāṃ
ca
śivaṃ
caiva
devāḥ
sarṣi
gaṇās
tadā
/
Halfverse: c
pūjayām
āsur
atyartʰaṃ
suprītamanasas
tataḥ
pūjayām
āsur
atyartʰaṃ
suprīta-manasas
tataḥ
/19/
Verse: 20
Halfverse: a
atʰa
śaila
sutā
rāma
tridaśān
idam
abravīt
atʰa
śaila
sutā
rāma
tridaśān
idam
abravīt
/
Halfverse: c
samanyur
aśapat
sarvān
krodʰasaṃraktalocanā
samanyur
aśapat
sarvān
krodʰa-saṃrakta-locanā
/20/
Verse: 21
Halfverse: a
yasmān
nivāritā
caiva
saṃgatā
putrakāmyayā
yasmān
nivāritā
caiva
saṃgatā
putra-kāmyayā
/
Halfverse: c
apatyaṃ
sveṣu
dāreṣu
notpādayitum
arhatʰa
apatyaṃ
sveṣu
dāreṣu
na
_utpādayitum
arhatʰa
/
Halfverse: e
adya
prabʰr̥ti
yuṣmākam
aprajāḥ
santu
patnayaḥ
adya
prabʰr̥ti
yuṣmākam
aprajāḥ
santu
patnayaḥ
/21/
Verse: 22
Halfverse: a
evam
uktvā
surān
sarvāñ
śaśāpa
pr̥tʰivīm
api
evam
uktvā
surān
sarvān
śaśāpa
pr̥tʰivīm
api
/
Halfverse: c
avane
naikarūpā
tvaṃ
bahubʰāryā
bʰaviṣyasi
avane
naika-rūpā
tvaṃ
bahu-bʰāryā
bʰaviṣyasi
/22/
Verse: 23
Halfverse: a
na
ca
putrakr̥tāṃ
prītiṃ
matkrodʰakaluṣī
kr̥tā
na
ca
putra-kr̥tāṃ
prītiṃ
mat-krodʰa-kaluṣī
kr̥tā
/
Halfverse: c
prāpsyasi
tvaṃ
sudurmedʰe
mama
putram
aniccʰatī
prāpsyasi
tvaṃ
sudurmedʰe
mama
putram
aniccʰatī
/23/
Verse: 24
Halfverse: a
tān
sarvān
vrīḍitān
dr̥ṣṭvā
surān
surapatis
tadā
tān
sarvān
vrīḍitān
dr̥ṣṭvā
surān
sura-patis
tadā
/
Halfverse: c
gamanāyopacakrāma
diśaṃ
varuṇapālitām
gamanāya
_upacakrāma
diśaṃ
varuṇa-pālitām
/24/
Verse: 25
Halfverse: a
sa
gatvā
tapa
ātiṣṭʰat
pārśve
tasyottare
gireḥ
sa
gatvā
tapa
ātiṣṭʰat
pārśve
tasya
_uttare
gireḥ
/
Halfverse: c
himavatprabʰave
śr̥ṅge
saha
devyā
maheśvaraḥ
himavat-prabʰave
śr̥ṅge
saha
devyā
mahā
_īśvaraḥ
/25/
Verse: 26
Halfverse: a
eṣa
te
vistaro
rāma
śailaputryā
niveditaḥ
eṣa
te
vistaro
rāma
śaila-putryā
niveditaḥ
/
Halfverse: c
gaṅgāyāḥ
prabʰavaṃ
caiva
śr̥ṇu
me
sahalakṣmaṇaḥ
gaṅgāyāḥ
prabʰavaṃ
caiva
śr̥ṇu
me
saha-lakṣmaṇaḥ
/26/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.