TITUS
Ramayana
Part No. 36
Previous part

Chapter: 36 
Adhyāya 36


Verse: 1 
Halfverse: a    tapyamāne tapo deve   devāḥ sarṣigaṇāḥ purā
   
tapyamāne tapo deve   devāḥ sarṣi-gaṇāḥ purā /
Halfverse: c    
senāpatim abʰīpsantaḥ   pitāmaham upāgaman
   
senā-patim abʰīpsantaḥ   pitāmaham upāgaman /1/

Verse: 2 
Halfverse: a    
tato 'bruvan surāḥ sarve   bʰagavantaṃ pitāmaham
   
tato_abruvan surāḥ sarve   bʰagavantaṃ pitāmaham /
Halfverse: c    
praṇipatya śubʰaṃ vākyaṃ   sendrāḥ sāgnipurogamāḥ
   
praṇipatya śubʰaṃ vākyaṃ   sa_indrāḥ sa_agni-purogamāḥ /2/

Verse: 3 
Halfverse: a    
yo naḥ senāpatir deva   datto bʰagavatā purā
   
yo naḥ senā-patir deva   datto bʰagavatā purā /
Halfverse: c    
sa tapaḥ param āstʰāya   tapyate sma sahomayā
   
sa tapaḥ param āstʰāya   tapyate sma saha_umayā /3/

Verse: 4 
Halfverse: a    
yad atrānantaraṃ kāryaṃ   lokānāṃ hitakāmyayā
   
yad atra_anantaraṃ kāryaṃ   lokānāṃ hita-kāmyayā /
Halfverse: c    
saṃvidʰatsva vidʰānajña   tvaṃ hi naḥ paramā gatiḥ
   
saṃvidʰatsva vidʰānajña   tvaṃ hi naḥ paramā gatiḥ /4/

Verse: 5 
Halfverse: a    
devatānāṃ vacaḥ śrutvā   sarvalokapitāmahaḥ
   
devatānāṃ vacaḥ śrutvā   sarva-loka-pitāmahaḥ /
Halfverse: c    
sāntvayan madʰurair vākyais   tridaśān idam abravīt
   
sāntvayan madʰurair vākyais   tridaśān idam abravīt /5/

Verse: 6 
Halfverse: a    
śailaputryā yad uktaṃ tan   na prajāsyatʰa patniṣu
   
śaila-putryā yad uktaṃ tan   na prajāsyatʰa patniṣu /
Halfverse: c    
tasyā vacanam akliṣṭaṃ   satyam eva na saṃśayaḥ
   
tasyā vacanam akliṣṭaṃ   satyam eva na saṃśayaḥ /6/

Verse: 7 
Halfverse: a    
iyam ākāśagā gaṅgā   yasyāṃ putraṃ hutāśanaḥ
   
iyam ākāśagā gaṅgā   yasyāṃ putraṃ huta_aśanaḥ /
Halfverse: c    
janayiṣyati devānāṃ   senāpatim ariṃdamam
   
janayiṣyati devānāṃ   senā-patim ariṃ-damam /7/

Verse: 8 
Halfverse: a    
jyeṣṭʰā śailendraduhitā   mānayiṣyati taṃ sutam
   
jyeṣṭʰā śaila_indra-duhitā   mānayiṣyati taṃ sutam /
Halfverse: c    
umāyās tad bahumataṃ   bʰaviṣyati na saṃśayaḥ
   
umāyās tad bahu-mataṃ   bʰaviṣyati na saṃśayaḥ /8/

Verse: 9 
Halfverse: a    
tac cʰrutvā vacanaṃ tasya   kr̥tārtʰā ragʰunandana
   
tat śrutvā vacanaṃ tasya   kr̥ta_artʰā ragʰu-nandana /
Halfverse: c    
praṇipatya surāḥ sarve   pitāmaham apūjayan
   
praṇipatya surāḥ sarve   pitāmaham apūjayan /9/

Verse: 10 
Halfverse: a    
te gatvā parvataṃ rāma   kailāsaṃ dʰātumaṇḍitam
   
te gatvā parvataṃ rāma   kailāsaṃ dʰātu-maṇḍitam /
Halfverse: c    
agniṃ niyojayām āsuḥ   putrārtʰaṃ sarvadevatāḥ
   
agniṃ niyojayām āsuḥ   putra_artʰaṃ sarva-devatāḥ /10/

Verse: 11 
Halfverse: a    
devakāryam idaṃ deva   samādʰatsva hutāśana
   
deva-kāryam idaṃ deva   samādʰatsva huta_aśana /
Halfverse: c    
śailaputryāṃ mahātejo   gaṅgāyāṃ teja utsr̥ja
   
śaila-putryāṃ mahā-tejo   gaṅgāyāṃ teja utsr̥ja /11/

Verse: 12 
Halfverse: a    
devatānāṃ pratijñāya   gaṅgām abʰyetya pāvakaḥ
   
devatānāṃ pratijñāya   gaṅgām abʰyetya pāvakaḥ /
Halfverse: c    
garbʰaṃ dʰāraya vai devi   devatānām idaṃ priyam
   
garbʰaṃ dʰāraya vai devi   devatānām idaṃ priyam /12/

Verse: 13 
Halfverse: a    
ity etad vacanaṃ śrutvā   divyaṃ rūpam adʰārayat
   
ity etad vacanaṃ śrutvā   divyaṃ rūpam adʰārayat /
Halfverse: c    
sa tasyā mahimāṃ dr̥ṣṭvā   samantād avakīryata
   
sa tasyā mahimāṃ dr̥ṣṭvā   samantād avakīryata /13/

Verse: 14 
Halfverse: a    
samantatas tadā devīm   abʰyaṣiñcata pāvakaḥ
   
samantatas tadā devīm   abʰyaṣiñcata pāvakaḥ /
Halfverse: c    
sarvasrotāṃsi pūrṇāni   gaṅgāyā ragʰunandana
   
sarva-srotāṃsi pūrṇāni   gaṅgāyā ragʰu-nandana /14/

Verse: 15 
Halfverse: a    
tam uvāca tato gaṅgā   sarvadevapurohitam
   
tam uvāca tato gaṅgā   sarva-deva-purohitam /
Halfverse: c    
aśaktā dʰāraṇe deva   tava tejaḥ samuddʰatam
   
aśaktā dʰāraṇe deva   tava tejaḥ samuddʰatam /
Halfverse: e    
dahyamānāgninā tena   saṃpravyatʰitacetanā
   
dahyamānā_agninā tena   saṃpravyatʰita-cetanā /15/

Verse: 16 
Halfverse: a    
atʰābravīd idaṃ gaṅgāṃ   sarvadevahutāśanaḥ
   
atʰa_abravīd idaṃ gaṅgāṃ   sarva-deva-huta_aśanaḥ /
Halfverse: c    
iha haimavate pāde   garbʰo 'yaṃ saṃniveśyatām
   
iha haimavate pāde   garbʰo_ayaṃ saṃniveśyatām /16/

Verse: 17 
Halfverse: a    
śrutvā tv agnivaco gaṅgā   taṃ garbʰam atibʰāsvaram
   
śrutvā tv agni-vaco gaṅgā   taṃ garbʰam atibʰāsvaram /
Halfverse: c    
utsasarja mahātejāḥ   srotobʰyo hi tadānagʰa
   
utsasarja mahā-tejāḥ   srotobʰyo hi tadā_anagʰa /17/

Verse: 18 
Halfverse: a    
yad asyā nirgataṃ tasmāt   taptajāmbūnadaprabʰam
   
yad asyā nirgataṃ tasmāt   tapta-jāmbūnada-prabʰam /
Halfverse: c    
kāñcanaṃ dʰaraṇīṃ prāptaṃ   hiraṇyam amalaṃ śubʰam
   
kāñcanaṃ dʰaraṇīṃ prāptaṃ   hiraṇyam amalaṃ śubʰam /18/

Verse: 19 
Halfverse: a    
tāmraṃ kārṣṇāyasaṃ caiva   taikṣṇyād evābʰijāyata
   
tāmraṃ kārṣṇāyasaṃ caiva   taikṣṇyād eva_abʰijāyata /
Halfverse: c    
malaṃ tasyābʰavat tatra   trapusīsakam eva ca
   
malaṃ tasya_abʰavat tatra   trapu-sīsakam eva ca /19/

Verse: 20 
Halfverse: a    
tad etad dʰaraṇīṃ prāpya   nānādʰātur avardʰata
   
tad etad dʰaraṇīṃ prāpya   nānā-dʰātur avardʰata /20/ {ab only}

Verse: 21 
Halfverse: a    
nikṣiptamātre garbʰe tu   tejobʰir abʰirañjitam
   
nikṣipta-mātre garbʰe tu   tejobʰir abʰirañjitam /
Halfverse: c    
sarvaṃ parvatasaṃnaddʰaṃ   sauvarṇam abʰavad vanam
   
sarvaṃ parvata-saṃnaddʰaṃ   sauvarṇam abʰavad vanam /21/

Verse: 22 
Halfverse: a    
jātarūpam iti kʰyātaṃ   tadā prabʰr̥ti rāgʰava
   
jāta-rūpam iti kʰyātaṃ   tadā prabʰr̥ti rāgʰava /
Halfverse: c    
suvarṇaṃ puruṣavyāgʰra   hutāśanasamaprabʰam
   
suvarṇaṃ puruṣa-vyāgʰra   huta_aśana-sama-prabʰam /22/

Verse: 23 
Halfverse: a    
taṃ kumāraṃ tato jātaṃ   sendrāḥ sahamarudgaṇāḥ
   
taṃ kumāraṃ tato jātaṃ   sa_indrāḥ saha-marud-gaṇāḥ /
Halfverse: c    
kṣīrasaṃbʰāvanārtʰāya   kr̥ttikāḥ samayojayan
   
kṣīra-saṃbʰāvana_artʰāya   kr̥ttikāḥ samayojayan /23/

Verse: 24 
Halfverse: a    
tāḥ kṣīraṃ jātamātrasya   kr̥tvā samayam uttamam
   
tāḥ kṣīraṃ jāta-mātrasya   kr̥tvā samayam uttamam /
Halfverse: c    
daduḥ putro 'yam asmākaṃ   sarvāsām iti niścitāḥ
   
daduḥ putro_ayam asmākaṃ   sarvāsām iti niścitāḥ /24/

Verse: 25 
Halfverse: a    
tatas tu devatāḥ sarvāḥ   kārtikeya iti bruvan
   
tatas tu devatāḥ sarvāḥ   kārtikeya iti bruvan /
Halfverse: c    
putras trailokya vikʰyāto   bʰaviṣyati na saṃśayaḥ
   
putras trailokya vikʰyāto   bʰaviṣyati na saṃśayaḥ /25/

Verse: 26 
Halfverse: a    
teṣāṃ tad vacanaṃ śrutvā   skannaṃ garbʰaparisrave
   
teṣāṃ tad vacanaṃ śrutvā   skannaṃ garbʰa-parisrave /
Halfverse: c    
snāpayan parayā lakṣmyā   dīpyamānam ivānalam
   
snāpayan parayā lakṣmyā   dīpyamānam iva_analam /26/

Verse: 27 
Halfverse: a    
skanda ity abruvan devāḥ   skannaṃ garbʰaparisravāt
   
skanda ity abruvan devāḥ   skannaṃ garbʰa-parisravāt /
Halfverse: c    
kārtikeyaṃ mahābʰāgaṃ   kākutstʰajvalanopamam
   
kārtikeyaṃ mahā-bʰāgaṃ   kākutstʰa-jvalana_upamam /27/

Verse: 28 
Halfverse: a    
prādurbʰūtaṃ tataḥ kṣīraṃ   kr̥ttikānām anuttamam
   
prādur-bʰūtaṃ tataḥ kṣīraṃ   kr̥ttikānām anuttamam /
Halfverse: c    
ṣaṇṇāṃ ṣaḍānano bʰūtvā   jagrāha stanajaṃ payaḥ
   
ṣaṇṇāṃ ṣaḍ-ānano bʰūtvā   jagrāha stanajaṃ payaḥ /28/

Verse: 29 
Halfverse: a    
gr̥hītvā kṣīram ekāhnā   sukumāra vapus tadā
   
gr̥hītvā kṣīram eka_ahnā   sukumāra vapus tadā /
Halfverse: c    
ajayat svena vīryeṇa   daityasainyagaṇān vibʰuḥ
   
ajayat svena vīryeṇa   daitya-sainya-gaṇān vibʰuḥ /29/

Verse: 30 
Halfverse: a    
surasenāgaṇapatiṃ   tatas tam amaladyutim
   
sura-senā-gaṇa-patiṃ   tatas tam amala-dyutim /
Halfverse: c    
abʰyaṣiñcan suragaṇāḥ   sametyāgnipurogamāḥ
   
abʰyaṣiñcan sura-gaṇāḥ   sametya_agni-purogamāḥ /30/

Verse: 31 
Halfverse: a    
eṣa te rāma gaṅgāyā   vistaro 'bʰihito mayā
   
eṣa te rāma gaṅgāyā   vistaro_abʰihito mayā /
Halfverse: c    
kumārasaṃbʰavaś caiva   dʰanyaḥ puṇyas tatʰaiva ca
   
kumāra-saṃbʰavaś caiva   dʰanyaḥ puṇyaḥ tatʰaiva ca /31/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.