TITUS
Ramayana
Part No. 36
Chapter: 36
Adhyāya
36
Verse: 1
Halfverse: a
tapyamāne
tapo
deve
devāḥ
sarṣigaṇāḥ
purā
tapyamāne
tapo
deve
devāḥ
sarṣi-gaṇāḥ
purā
/
Halfverse: c
senāpatim
abʰīpsantaḥ
pitāmaham
upāgaman
senā-patim
abʰīpsantaḥ
pitāmaham
upāgaman
/1/
Verse: 2
Halfverse: a
tato
'bruvan
surāḥ
sarve
bʰagavantaṃ
pitāmaham
tato
_abruvan
surāḥ
sarve
bʰagavantaṃ
pitāmaham
/
Halfverse: c
praṇipatya
śubʰaṃ
vākyaṃ
sendrāḥ
sāgnipurogamāḥ
praṇipatya
śubʰaṃ
vākyaṃ
sa
_indrāḥ
sa
_agni-purogamāḥ
/2/
Verse: 3
Halfverse: a
yo
naḥ
senāpatir
deva
datto
bʰagavatā
purā
yo
naḥ
senā-patir
deva
datto
bʰagavatā
purā
/
Halfverse: c
sa
tapaḥ
param
āstʰāya
tapyate
sma
sahomayā
sa
tapaḥ
param
āstʰāya
tapyate
sma
saha
_umayā
/3/
Verse: 4
Halfverse: a
yad
atrānantaraṃ
kāryaṃ
lokānāṃ
hitakāmyayā
yad
atra
_anantaraṃ
kāryaṃ
lokānāṃ
hita-kāmyayā
/
Halfverse: c
saṃvidʰatsva
vidʰānajña
tvaṃ
hi
naḥ
paramā
gatiḥ
saṃvidʰatsva
vidʰānajña
tvaṃ
hi
naḥ
paramā
gatiḥ
/4/
Verse: 5
Halfverse: a
devatānāṃ
vacaḥ
śrutvā
sarvalokapitāmahaḥ
devatānāṃ
vacaḥ
śrutvā
sarva-loka-pitāmahaḥ
/
Halfverse: c
sāntvayan
madʰurair
vākyais
tridaśān
idam
abravīt
sāntvayan
madʰurair
vākyais
tridaśān
idam
abravīt
/5/
Verse: 6
Halfverse: a
śailaputryā
yad
uktaṃ
tan
na
prajāsyatʰa
patniṣu
śaila-putryā
yad
uktaṃ
tan
na
prajāsyatʰa
patniṣu
/
Halfverse: c
tasyā
vacanam
akliṣṭaṃ
satyam
eva
na
saṃśayaḥ
tasyā
vacanam
akliṣṭaṃ
satyam
eva
na
saṃśayaḥ
/6/
Verse: 7
Halfverse: a
iyam
ākāśagā
gaṅgā
yasyāṃ
putraṃ
hutāśanaḥ
iyam
ākāśagā
gaṅgā
yasyāṃ
putraṃ
huta
_aśanaḥ
/
Halfverse: c
janayiṣyati
devānāṃ
senāpatim
ariṃdamam
janayiṣyati
devānāṃ
senā-patim
ariṃ-damam
/7/
Verse: 8
Halfverse: a
jyeṣṭʰā
śailendraduhitā
mānayiṣyati
taṃ
sutam
jyeṣṭʰā
śaila
_indra-duhitā
mānayiṣyati
taṃ
sutam
/
Halfverse: c
umāyās
tad
bahumataṃ
bʰaviṣyati
na
saṃśayaḥ
umāyās
tad
bahu-mataṃ
bʰaviṣyati
na
saṃśayaḥ
/8/
Verse: 9
Halfverse: a
tac
cʰrutvā
vacanaṃ
tasya
kr̥tārtʰā
ragʰunandana
tat
śrutvā
vacanaṃ
tasya
kr̥ta
_artʰā
ragʰu-nandana
/
Halfverse: c
praṇipatya
surāḥ
sarve
pitāmaham
apūjayan
praṇipatya
surāḥ
sarve
pitāmaham
apūjayan
/9/
Verse: 10
Halfverse: a
te
gatvā
parvataṃ
rāma
kailāsaṃ
dʰātumaṇḍitam
te
gatvā
parvataṃ
rāma
kailāsaṃ
dʰātu-maṇḍitam
/
Halfverse: c
agniṃ
niyojayām
āsuḥ
putrārtʰaṃ
sarvadevatāḥ
agniṃ
niyojayām
āsuḥ
putra
_artʰaṃ
sarva-devatāḥ
/10/
Verse: 11
Halfverse: a
devakāryam
idaṃ
deva
samādʰatsva
hutāśana
deva-kāryam
idaṃ
deva
samādʰatsva
huta
_aśana
/
Halfverse: c
śailaputryāṃ
mahātejo
gaṅgāyāṃ
teja
utsr̥ja
śaila-putryāṃ
mahā-tejo
gaṅgāyāṃ
teja
utsr̥ja
/11/
Verse: 12
Halfverse: a
devatānāṃ
pratijñāya
gaṅgām
abʰyetya
pāvakaḥ
devatānāṃ
pratijñāya
gaṅgām
abʰyetya
pāvakaḥ
/
Halfverse: c
garbʰaṃ
dʰāraya
vai
devi
devatānām
idaṃ
priyam
garbʰaṃ
dʰāraya
vai
devi
devatānām
idaṃ
priyam
/12/
Verse: 13
Halfverse: a
ity
etad
vacanaṃ
śrutvā
divyaṃ
rūpam
adʰārayat
ity
etad
vacanaṃ
śrutvā
divyaṃ
rūpam
adʰārayat
/
Halfverse: c
sa
tasyā
mahimāṃ
dr̥ṣṭvā
samantād
avakīryata
sa
tasyā
mahimāṃ
dr̥ṣṭvā
samantād
avakīryata
/13/
Verse: 14
Halfverse: a
samantatas
tadā
devīm
abʰyaṣiñcata
pāvakaḥ
samantatas
tadā
devīm
abʰyaṣiñcata
pāvakaḥ
/
Halfverse: c
sarvasrotāṃsi
pūrṇāni
gaṅgāyā
ragʰunandana
sarva-srotāṃsi
pūrṇāni
gaṅgāyā
ragʰu-nandana
/14/
Verse: 15
Halfverse: a
tam
uvāca
tato
gaṅgā
sarvadevapurohitam
tam
uvāca
tato
gaṅgā
sarva-deva-purohitam
/
Halfverse: c
aśaktā
dʰāraṇe
deva
tava
tejaḥ
samuddʰatam
aśaktā
dʰāraṇe
deva
tava
tejaḥ
samuddʰatam
/
Halfverse: e
dahyamānāgninā
tena
saṃpravyatʰitacetanā
dahyamānā
_agninā
tena
saṃpravyatʰita-cetanā
/15/
Verse: 16
Halfverse: a
atʰābravīd
idaṃ
gaṅgāṃ
sarvadevahutāśanaḥ
atʰa
_abravīd
idaṃ
gaṅgāṃ
sarva-deva-huta
_aśanaḥ
/
Halfverse: c
iha
haimavate
pāde
garbʰo
'yaṃ
saṃniveśyatām
iha
haimavate
pāde
garbʰo
_ayaṃ
saṃniveśyatām
/16/
Verse: 17
Halfverse: a
śrutvā
tv
agnivaco
gaṅgā
taṃ
garbʰam
atibʰāsvaram
śrutvā
tv
agni-vaco
gaṅgā
taṃ
garbʰam
atibʰāsvaram
/
Halfverse: c
utsasarja
mahātejāḥ
srotobʰyo
hi
tadānagʰa
utsasarja
mahā-tejāḥ
srotobʰyo
hi
tadā
_anagʰa
/17/
Verse: 18
Halfverse: a
yad
asyā
nirgataṃ
tasmāt
taptajāmbūnadaprabʰam
yad
asyā
nirgataṃ
tasmāt
tapta-jāmbūnada-prabʰam
/
Halfverse: c
kāñcanaṃ
dʰaraṇīṃ
prāptaṃ
hiraṇyam
amalaṃ
śubʰam
kāñcanaṃ
dʰaraṇīṃ
prāptaṃ
hiraṇyam
amalaṃ
śubʰam
/18/
Verse: 19
Halfverse: a
tāmraṃ
kārṣṇāyasaṃ
caiva
taikṣṇyād
evābʰijāyata
tāmraṃ
kārṣṇāyasaṃ
caiva
taikṣṇyād
eva
_abʰijāyata
/
Halfverse: c
malaṃ
tasyābʰavat
tatra
trapusīsakam
eva
ca
malaṃ
tasya
_abʰavat
tatra
trapu-sīsakam
eva
ca
/19/
Verse: 20
Halfverse: a
tad
etad
dʰaraṇīṃ
prāpya
nānādʰātur
avardʰata
tad
etad
dʰaraṇīṃ
prāpya
nānā-dʰātur
avardʰata
/20/
{ab
only}
Verse: 21
Halfverse: a
nikṣiptamātre
garbʰe
tu
tejobʰir
abʰirañjitam
nikṣipta-mātre
garbʰe
tu
tejobʰir
abʰirañjitam
/
Halfverse: c
sarvaṃ
parvatasaṃnaddʰaṃ
sauvarṇam
abʰavad
vanam
sarvaṃ
parvata-saṃnaddʰaṃ
sauvarṇam
abʰavad
vanam
/21/
Verse: 22
Halfverse: a
jātarūpam
iti
kʰyātaṃ
tadā
prabʰr̥ti
rāgʰava
jāta-rūpam
iti
kʰyātaṃ
tadā
prabʰr̥ti
rāgʰava
/
Halfverse: c
suvarṇaṃ
puruṣavyāgʰra
hutāśanasamaprabʰam
suvarṇaṃ
puruṣa-vyāgʰra
huta
_aśana-sama-prabʰam
/22/
Verse: 23
Halfverse: a
taṃ
kumāraṃ
tato
jātaṃ
sendrāḥ
sahamarudgaṇāḥ
taṃ
kumāraṃ
tato
jātaṃ
sa
_indrāḥ
saha-marud-gaṇāḥ
/
Halfverse: c
kṣīrasaṃbʰāvanārtʰāya
kr̥ttikāḥ
samayojayan
kṣīra-saṃbʰāvana
_artʰāya
kr̥ttikāḥ
samayojayan
/23/
Verse: 24
Halfverse: a
tāḥ
kṣīraṃ
jātamātrasya
kr̥tvā
samayam
uttamam
tāḥ
kṣīraṃ
jāta-mātrasya
kr̥tvā
samayam
uttamam
/
Halfverse: c
daduḥ
putro
'yam
asmākaṃ
sarvāsām
iti
niścitāḥ
daduḥ
putro
_ayam
asmākaṃ
sarvāsām
iti
niścitāḥ
/24/
Verse: 25
Halfverse: a
tatas
tu
devatāḥ
sarvāḥ
kārtikeya
iti
bruvan
tatas
tu
devatāḥ
sarvāḥ
kārtikeya
iti
bruvan
/
Halfverse: c
putras
trailokya
vikʰyāto
bʰaviṣyati
na
saṃśayaḥ
putras
trailokya
vikʰyāto
bʰaviṣyati
na
saṃśayaḥ
/25/
Verse: 26
Halfverse: a
teṣāṃ
tad
vacanaṃ
śrutvā
skannaṃ
garbʰaparisrave
teṣāṃ
tad
vacanaṃ
śrutvā
skannaṃ
garbʰa-parisrave
/
Halfverse: c
snāpayan
parayā
lakṣmyā
dīpyamānam
ivānalam
snāpayan
parayā
lakṣmyā
dīpyamānam
iva
_analam
/26/
Verse: 27
Halfverse: a
skanda
ity
abruvan
devāḥ
skannaṃ
garbʰaparisravāt
skanda
ity
abruvan
devāḥ
skannaṃ
garbʰa-parisravāt
/
Halfverse: c
kārtikeyaṃ
mahābʰāgaṃ
kākutstʰajvalanopamam
kārtikeyaṃ
mahā-bʰāgaṃ
kākutstʰa-jvalana
_upamam
/27/
Verse: 28
Halfverse: a
prādurbʰūtaṃ
tataḥ
kṣīraṃ
kr̥ttikānām
anuttamam
prādur-bʰūtaṃ
tataḥ
kṣīraṃ
kr̥ttikānām
anuttamam
/
Halfverse: c
ṣaṇṇāṃ
ṣaḍānano
bʰūtvā
jagrāha
stanajaṃ
payaḥ
ṣaṇṇāṃ
ṣaḍ-ānano
bʰūtvā
jagrāha
stanajaṃ
payaḥ
/28/
Verse: 29
Halfverse: a
gr̥hītvā
kṣīram
ekāhnā
sukumāra
vapus
tadā
gr̥hītvā
kṣīram
eka
_ahnā
sukumāra
vapus
tadā
/
Halfverse: c
ajayat
svena
vīryeṇa
daityasainyagaṇān
vibʰuḥ
ajayat
svena
vīryeṇa
daitya-sainya-gaṇān
vibʰuḥ
/29/
Verse: 30
Halfverse: a
surasenāgaṇapatiṃ
tatas
tam
amaladyutim
sura-senā-gaṇa-patiṃ
tatas
tam
amala-dyutim
/
Halfverse: c
abʰyaṣiñcan
suragaṇāḥ
sametyāgnipurogamāḥ
abʰyaṣiñcan
sura-gaṇāḥ
sametya
_agni-purogamāḥ
/30/
Verse: 31
Halfverse: a
eṣa
te
rāma
gaṅgāyā
vistaro
'bʰihito
mayā
eṣa
te
rāma
gaṅgāyā
vistaro
_abʰihito
mayā
/
Halfverse: c
kumārasaṃbʰavaś
caiva
dʰanyaḥ
puṇyas
tatʰaiva
ca
kumāra-saṃbʰavaś
caiva
dʰanyaḥ
puṇyaḥ
tatʰaiva
ca
/31/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.