TITUS
Ramayana
Part No. 37
Previous part

Chapter: 37 
Adhyāya 37


Verse: 1 
Halfverse: a    tāṃ katʰāṃ kauśiko rāme   nivedya madʰurākṣaram
   
tāṃ katʰāṃ kauśiko rāme   nivedya madʰura_akṣaram /
Halfverse: c    
punar evāparaṃ vākyaṃ   kākutstʰam idam abravīt
   
punar eva_aparaṃ vākyaṃ   kākutstʰam idam abravīt /1/

Verse: 2 
Halfverse: a    
ayodʰyādʰipatiḥ śūraḥ   pūrvam āsīn narādʰipaḥ
   
ayodʰyā_adʰipatiḥ śūraḥ   pūrvam āsīn nara_adʰipaḥ /
Halfverse: c    
sagaro nāma dʰarmātmā   prajākāmaḥ sa cāprajaḥ
   
sagaro nāma dʰarma_ātmā   prajā-kāmaḥ sa ca_aprajaḥ /2/

Verse: 3 
Halfverse: a    
vaidarbʰaduhitā rāma   keśinī nāma nāmataḥ
   
vaidarbʰa-duhitā rāma   keśinī nāma nāmataḥ /
Halfverse: c    
jyeṣṭʰā sagarapatnī    dʰarmiṣṭʰā satyavādinī
   
jyeṣṭʰā sagara-patnī    dʰarmiṣṭʰā satya-vādinī /3/

Verse: 4 
Halfverse: a    
ariṣṭanemiduhitā   rūpeṇāpratimā bʰuvi
   
ariṣṭa-nemi-duhitā   rūpeṇa_apratimā bʰuvi / {!}
Halfverse: c    
dvitīyā sagarasyāsīt   patnī sumatisaṃjñitā
   
dvitīyā sagarasya_āsīt   patnī sumati-saṃjñitā /4/

Verse: 5 
Halfverse: a    
tābʰyāṃ saha tadā rājā   patnībʰyāṃ taptavāṃs tapaḥ
   
tābʰyāṃ saha tadā rājā   patnībʰyāṃ taptavāṃs tapaḥ /
Halfverse: c    
himavantaṃ samāsādya   bʰr̥guprasravaṇe girau
   
himavantaṃ samāsādya   bʰr̥gu-prasravaṇe girau /5/

Verse: 6 
Halfverse: a    
atʰa varṣa śate pūrṇe   tapasārādʰito muniḥ
   
atʰa varṣa śate pūrṇe   tapasā_ārādʰito muniḥ /
Halfverse: c    
sagarāya varaṃ prādād   bʰr̥guḥ satyavatāṃ varaḥ
   
sagarāya varaṃ prādād   bʰr̥guḥ satyavatāṃ varaḥ /6/

Verse: 7 
Halfverse: a    
apatyalābʰaḥ sumahān   bʰaviṣyati tavānagʰa
   
apatya-lābʰaḥ sumahān   bʰaviṣyati tava_anagʰa /
Halfverse: c    
kīrtiṃ cāpratimāṃ loke   prāpsyase puruṣarṣabʰa
   
kīrtiṃ ca_apratimāṃ loke   prāpsyase puruṣa-r̥ṣabʰa /7/

Verse: 8 
Halfverse: a    
ekā janayitā tāta   putraṃ vaṃśakaraṃ tava
   
ekā janayitā tāta   putraṃ vaṃśa-karaṃ tava /
Halfverse: c    
ṣaṣṭiṃ putrasahasrāṇi   aparā janayiṣyati
   
ṣaṣṭiṃ putra-sahasrāṇi   aparā janayiṣyati /8/

Verse: 9 
Halfverse: a    
bʰāṣamāṇaṃ naravyāgʰraṃ   rājapatnyau prasādya tam
   
bʰāṣamāṇaṃ nara-vyāgʰraṃ   rāja-patnyau prasādya tam /
Halfverse: c    
ūcatuḥ paramaprīte   kr̥tāñjalipuṭe tadā
   
ūcatuḥ parama-prīte   kr̥ta_añjali-puṭe tadā /9/

Verse: 10 
Halfverse: a    
ekaḥ kasyāḥ suto brahman    bahūñ janayiṣyati
   
ekaḥ kasyāḥ suto brahman    bahūn janayiṣyati /
Halfverse: c    
śrotum iccʰāvahe brahman   satyam astu vacas tava
   
śrotum iccʰāvahe brahman   satyam astu vacas tava /10/

Verse: 11 
Halfverse: a    
tayos tad vacanaṃ śrutvā   bʰr̥guḥ parama dʰārmikaḥ
   
tayos tad vacanaṃ śrutvā   bʰr̥guḥ parama dʰārmikaḥ /
Halfverse: c    
uvāca paramāṃ vāṇīṃ   svaccʰando 'tra vidʰīyatām
   
uvāca paramāṃ vāṇīṃ   svaccʰando_atra vidʰīyatām /11/

Verse: 12 
Halfverse: a    
eko vaṃśakaro vāstu   bahavo mahābalāḥ
   
eko vaṃśa-karo _astu   bahavo mahā-balāḥ /
Halfverse: c    
kīrtimanto mahotsāhāḥ    kaṃ varam iccʰati
   
kīrtimanto mahā_utsāhāḥ    kaṃ varam iccʰati /12/

Verse: 13 
Halfverse: a    
munes tu vacanaṃ śrutvā   keśinī ragʰunandana
   
munes tu vacanaṃ śrutvā   keśinī ragʰu-nandana /
Halfverse: c    
putraṃ vaṃśakaraṃ rāma   jagrāha nr̥pasaṃnidʰau
   
putraṃ vaṃśa-karaṃ rāma   jagrāha nr̥pa-saṃnidʰau /13/

Verse: 14 
Halfverse: a    
ṣaṣṭiṃ putrasahasrāṇi   suparṇabʰaginī tadā
   
ṣaṣṭiṃ putra-sahasrāṇi   suparṇa-bʰaginī tadā /
Halfverse: c    
mahotsāhān kīrtimato   jagrāha sumatiḥ sutān
   
mahā_utsāhān kīrtimato   jagrāha sumatiḥ sutān /14/

Verse: 15 
Halfverse: a    
pradakṣiṇam r̥ṣiṃ kr̥tvā   śirasābʰipraṇamya ca
   
pradakṣiṇam r̥ṣiṃ kr̥tvā   śirasā_abʰipraṇamya ca /
Halfverse: c    
jagāma svapuraṃ rājā   sabʰāryā ragʰunandana
   
jagāma sva-puraṃ rājā   sabʰāryā ragʰu-nandana /15/

Verse: 16 
Halfverse: a    
atʰa kāle gate tasmiñ   jyeṣṭʰā putraṃ vyajāyata
   
atʰa kāle gate tasmin   jyeṣṭʰā putraṃ vyajāyata /
Halfverse: c    
asamañja iti kʰyātaṃ   keśinī sagarātmajam
   
asamañja iti kʰyātaṃ   keśinī sagara_ātmajam /16/

Verse: 17 
Halfverse: a    
sumatis tu naravyāgʰra   garbʰatumbaṃ vyajāyata
   
sumatis tu nara-vyāgʰra   garbʰa-tumbaṃ vyajāyata /
Halfverse: c    
ṣaṣṭiḥ putrasahasrāṇi   tumbabʰedād viniḥsr̥tāḥ
   
ṣaṣṭiḥ putra-sahasrāṇi   tumba-bʰedād viniḥsr̥tāḥ /17/

Verse: 18 
Halfverse: a    
gʰr̥tapūrṇeṣu kumbʰeṣu   dʰātryas tān samavardʰayan
   
gʰr̥ta-pūrṇeṣu kumbʰeṣu   dʰātryas tān samavardʰayan /
Halfverse: c    
kālena mahatā sarve   yauvanaṃ pratipedire
   
kālena mahatā sarve   yauvanaṃ pratipedire /18/

Verse: 19 
Halfverse: a    
atʰa dīrgʰeṇa kālena   rūpayauvanaśālinaḥ
   
atʰa dīrgʰeṇa kālena   rūpa-yauvana-śālinaḥ /
Halfverse: c    
ṣaṣṭiḥ putrasahasrāṇi   sagarasyābʰavaṃs tadā
   
ṣaṣṭiḥ putra-sahasrāṇi   sagarasya_abʰavaṃs tadā /19/

Verse: 20 
Halfverse: a    
sa ca jyeṣṭʰo naraśreṣṭʰa   sagarasyātmasaṃbʰavaḥ
   
sa ca jyeṣṭʰo nara-śreṣṭʰa   sagarasya_ātma-saṃbʰavaḥ /
Halfverse: c    
bālān gr̥hītvā tu jale   sarayvā ragʰunandana
   
bālān gr̥hītvā tu jale   sarayvā ragʰu-nandana /
Halfverse: e    
prakṣipya prahasan nityaṃ   majjatas tān nirīkṣya vai
   
prakṣipya prahasan nityaṃ   majjatas tān nirīkṣya vai /20/

Verse: 21 
Halfverse: a    
paurāṇām ahite yuktaḥ   pitrā nirvāsitaḥ purāt
   
paurāṇām ahite yuktaḥ   pitrā nirvāsitaḥ purāt /21/ {ab only}

Verse: 22 
Halfverse: a    
tasya putro 'ṃśumān nāma   asamañjasya vīryavān
   
tasya putro_aṃśumān nāma   asamañjasya vīryavān /
Halfverse: c    
saṃmataḥ sarvalokasya   sarvasyāpi priyaṃvadaḥ
   
saṃmataḥ sarva-lokasya   sarvasya_api priyaṃ-vadaḥ /22/

Verse: 23 
Halfverse: a    
tataḥ kālena mahatā   matiḥ samabʰijāyata
   
tataḥ kālena mahatā   matiḥ samabʰijāyata /
Halfverse: c    
sagarasya naraśreṣṭʰa   yajeyam iti niścitā
   
sagarasya nara-śreṣṭʰa   yajeyam iti niścitā /23/

Verse: 24 
Halfverse: a    
sa kr̥tvā niścayaṃ rājā   sopādʰyāyagaṇas tadā
   
sa kr̥tvā niścayaṃ rājā   sa_upādʰyāya-gaṇas tadā /
Halfverse: c    
yajñakarmaṇi vedajño   yaṣṭuṃ samupacakrame
   
yajña-karmaṇi vedajño   yaṣṭuṃ samupacakrame /24/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.