TITUS
Ramayana
Part No. 37
Chapter: 37
Adhyāya
37
Verse: 1
Halfverse: a
tāṃ
katʰāṃ
kauśiko
rāme
nivedya
madʰurākṣaram
tāṃ
katʰāṃ
kauśiko
rāme
nivedya
madʰura
_akṣaram
/
Halfverse: c
punar
evāparaṃ
vākyaṃ
kākutstʰam
idam
abravīt
punar
eva
_aparaṃ
vākyaṃ
kākutstʰam
idam
abravīt
/1/
Verse: 2
Halfverse: a
ayodʰyādʰipatiḥ
śūraḥ
pūrvam
āsīn
narādʰipaḥ
ayodʰyā
_adʰipatiḥ
śūraḥ
pūrvam
āsīn
nara
_adʰipaḥ
/
Halfverse: c
sagaro
nāma
dʰarmātmā
prajākāmaḥ
sa
cāprajaḥ
sagaro
nāma
dʰarma
_ātmā
prajā-kāmaḥ
sa
ca
_aprajaḥ
/2/
Verse: 3
Halfverse: a
vaidarbʰaduhitā
rāma
keśinī
nāma
nāmataḥ
vaidarbʰa-duhitā
rāma
keśinī
nāma
nāmataḥ
/
Halfverse: c
jyeṣṭʰā
sagarapatnī
sā
dʰarmiṣṭʰā
satyavādinī
jyeṣṭʰā
sagara-patnī
sā
dʰarmiṣṭʰā
satya-vādinī
/3/
Verse: 4
Halfverse: a
ariṣṭanemiduhitā
rūpeṇāpratimā
bʰuvi
ariṣṭa-nemi-duhitā
rūpeṇa
_apratimā
bʰuvi
/
{!}
Halfverse: c
dvitīyā
sagarasyāsīt
patnī
sumatisaṃjñitā
dvitīyā
sagarasya
_āsīt
patnī
sumati-saṃjñitā
/4/
Verse: 5
Halfverse: a
tābʰyāṃ
saha
tadā
rājā
patnībʰyāṃ
taptavāṃs
tapaḥ
tābʰyāṃ
saha
tadā
rājā
patnībʰyāṃ
taptavāṃs
tapaḥ
/
Halfverse: c
himavantaṃ
samāsādya
bʰr̥guprasravaṇe
girau
himavantaṃ
samāsādya
bʰr̥gu-prasravaṇe
girau
/5/
Verse: 6
Halfverse: a
atʰa
varṣa
śate
pūrṇe
tapasārādʰito
muniḥ
atʰa
varṣa
śate
pūrṇe
tapasā
_ārādʰito
muniḥ
/
Halfverse: c
sagarāya
varaṃ
prādād
bʰr̥guḥ
satyavatāṃ
varaḥ
sagarāya
varaṃ
prādād
bʰr̥guḥ
satyavatāṃ
varaḥ
/6/
Verse: 7
Halfverse: a
apatyalābʰaḥ
sumahān
bʰaviṣyati
tavānagʰa
apatya-lābʰaḥ
sumahān
bʰaviṣyati
tava
_anagʰa
/
Halfverse: c
kīrtiṃ
cāpratimāṃ
loke
prāpsyase
puruṣarṣabʰa
kīrtiṃ
ca
_apratimāṃ
loke
prāpsyase
puruṣa-r̥ṣabʰa
/7/
Verse: 8
Halfverse: a
ekā
janayitā
tāta
putraṃ
vaṃśakaraṃ
tava
ekā
janayitā
tāta
putraṃ
vaṃśa-karaṃ
tava
/
Halfverse: c
ṣaṣṭiṃ
putrasahasrāṇi
aparā
janayiṣyati
ṣaṣṭiṃ
putra-sahasrāṇi
aparā
janayiṣyati
/8/
Verse: 9
Halfverse: a
bʰāṣamāṇaṃ
naravyāgʰraṃ
rājapatnyau
prasādya
tam
bʰāṣamāṇaṃ
nara-vyāgʰraṃ
rāja-patnyau
prasādya
tam
/
Halfverse: c
ūcatuḥ
paramaprīte
kr̥tāñjalipuṭe
tadā
ūcatuḥ
parama-prīte
kr̥ta
_añjali-puṭe
tadā
/9/
Verse: 10
Halfverse: a
ekaḥ
kasyāḥ
suto
brahman
kā
bahūñ
janayiṣyati
ekaḥ
kasyāḥ
suto
brahman
kā
bahūn
janayiṣyati
/
Halfverse: c
śrotum
iccʰāvahe
brahman
satyam
astu
vacas
tava
śrotum
iccʰāvahe
brahman
satyam
astu
vacas
tava
/10/
Verse: 11
Halfverse: a
tayos
tad
vacanaṃ
śrutvā
bʰr̥guḥ
parama
dʰārmikaḥ
tayos
tad
vacanaṃ
śrutvā
bʰr̥guḥ
parama
dʰārmikaḥ
/
Halfverse: c
uvāca
paramāṃ
vāṇīṃ
svaccʰando
'tra
vidʰīyatām
uvāca
paramāṃ
vāṇīṃ
svaccʰando
_atra
vidʰīyatām
/11/
Verse: 12
Halfverse: a
eko
vaṃśakaro
vāstu
bahavo
vā
mahābalāḥ
eko
vaṃśa-karo
vā
_astu
bahavo
vā
mahā-balāḥ
/
Halfverse: c
kīrtimanto
mahotsāhāḥ
kā
vā
kaṃ
varam
iccʰati
kīrtimanto
mahā
_utsāhāḥ
kā
vā
kaṃ
varam
iccʰati
/12/
Verse: 13
Halfverse: a
munes
tu
vacanaṃ
śrutvā
keśinī
ragʰunandana
munes
tu
vacanaṃ
śrutvā
keśinī
ragʰu-nandana
/
Halfverse: c
putraṃ
vaṃśakaraṃ
rāma
jagrāha
nr̥pasaṃnidʰau
putraṃ
vaṃśa-karaṃ
rāma
jagrāha
nr̥pa-saṃnidʰau
/13/
Verse: 14
Halfverse: a
ṣaṣṭiṃ
putrasahasrāṇi
suparṇabʰaginī
tadā
ṣaṣṭiṃ
putra-sahasrāṇi
suparṇa-bʰaginī
tadā
/
Halfverse: c
mahotsāhān
kīrtimato
jagrāha
sumatiḥ
sutān
mahā
_utsāhān
kīrtimato
jagrāha
sumatiḥ
sutān
/14/
Verse: 15
Halfverse: a
pradakṣiṇam
r̥ṣiṃ
kr̥tvā
śirasābʰipraṇamya
ca
pradakṣiṇam
r̥ṣiṃ
kr̥tvā
śirasā
_abʰipraṇamya
ca
/
Halfverse: c
jagāma
svapuraṃ
rājā
sabʰāryā
ragʰunandana
jagāma
sva-puraṃ
rājā
sabʰāryā
ragʰu-nandana
/15/
Verse: 16
Halfverse: a
atʰa
kāle
gate
tasmiñ
jyeṣṭʰā
putraṃ
vyajāyata
atʰa
kāle
gate
tasmin
jyeṣṭʰā
putraṃ
vyajāyata
/
Halfverse: c
asamañja
iti
kʰyātaṃ
keśinī
sagarātmajam
asamañja
iti
kʰyātaṃ
keśinī
sagara
_ātmajam
/16/
Verse: 17
Halfverse: a
sumatis
tu
naravyāgʰra
garbʰatumbaṃ
vyajāyata
sumatis
tu
nara-vyāgʰra
garbʰa-tumbaṃ
vyajāyata
/
Halfverse: c
ṣaṣṭiḥ
putrasahasrāṇi
tumbabʰedād
viniḥsr̥tāḥ
ṣaṣṭiḥ
putra-sahasrāṇi
tumba-bʰedād
viniḥsr̥tāḥ
/17/
Verse: 18
Halfverse: a
gʰr̥tapūrṇeṣu
kumbʰeṣu
dʰātryas
tān
samavardʰayan
gʰr̥ta-pūrṇeṣu
kumbʰeṣu
dʰātryas
tān
samavardʰayan
/
Halfverse: c
kālena
mahatā
sarve
yauvanaṃ
pratipedire
kālena
mahatā
sarve
yauvanaṃ
pratipedire
/18/
Verse: 19
Halfverse: a
atʰa
dīrgʰeṇa
kālena
rūpayauvanaśālinaḥ
atʰa
dīrgʰeṇa
kālena
rūpa-yauvana-śālinaḥ
/
Halfverse: c
ṣaṣṭiḥ
putrasahasrāṇi
sagarasyābʰavaṃs
tadā
ṣaṣṭiḥ
putra-sahasrāṇi
sagarasya
_abʰavaṃs
tadā
/19/
Verse: 20
Halfverse: a
sa
ca
jyeṣṭʰo
naraśreṣṭʰa
sagarasyātmasaṃbʰavaḥ
sa
ca
jyeṣṭʰo
nara-śreṣṭʰa
sagarasya
_ātma-saṃbʰavaḥ
/
Halfverse: c
bālān
gr̥hītvā
tu
jale
sarayvā
ragʰunandana
bālān
gr̥hītvā
tu
jale
sarayvā
ragʰu-nandana
/
Halfverse: e
prakṣipya
prahasan
nityaṃ
majjatas
tān
nirīkṣya
vai
prakṣipya
prahasan
nityaṃ
majjatas
tān
nirīkṣya
vai
/20/
Verse: 21
Halfverse: a
paurāṇām
ahite
yuktaḥ
pitrā
nirvāsitaḥ
purāt
paurāṇām
ahite
yuktaḥ
pitrā
nirvāsitaḥ
purāt
/21/
{ab
only}
Verse: 22
Halfverse: a
tasya
putro
'ṃśumān
nāma
asamañjasya
vīryavān
tasya
putro
_aṃśumān
nāma
asamañjasya
vīryavān
/
Halfverse: c
saṃmataḥ
sarvalokasya
sarvasyāpi
priyaṃvadaḥ
saṃmataḥ
sarva-lokasya
sarvasya
_api
priyaṃ-vadaḥ
/22/
Verse: 23
Halfverse: a
tataḥ
kālena
mahatā
matiḥ
samabʰijāyata
tataḥ
kālena
mahatā
matiḥ
samabʰijāyata
/
Halfverse: c
sagarasya
naraśreṣṭʰa
yajeyam
iti
niścitā
sagarasya
nara-śreṣṭʰa
yajeyam
iti
niścitā
/23/
Verse: 24
Halfverse: a
sa
kr̥tvā
niścayaṃ
rājā
sopādʰyāyagaṇas
tadā
sa
kr̥tvā
niścayaṃ
rājā
sa
_upādʰyāya-gaṇas
tadā
/
Halfverse: c
yajñakarmaṇi
vedajño
yaṣṭuṃ
samupacakrame
yajña-karmaṇi
vedajño
yaṣṭuṃ
samupacakrame
/24/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.