TITUS
Ramayana
Part No. 38
Previous part

Chapter: 38 
Adhyāya 38


Verse: 1 
Halfverse: a    viśvāmitravacaḥ śrutvā   katʰānte ragʰunandana
   
viśvāmitra-vacaḥ śrutvā   katʰā_ante ragʰu-nandana /
Halfverse: c    
uvāca paramaprīto   muniṃ dīptam ivānalam
   
uvāca parama-prīto   muniṃ dīptam iva_analam /1/

Verse: 2 
Halfverse: a    
śrotum icʰāmi bʰadraṃ te   vistareṇa katʰām imām
   
śrotum icʰāmi bʰadraṃ te   vistareṇa katʰām imām /
Halfverse: c    
pūrvako me katʰaṃ brahman   yajñaṃ vai samupāharat
   
pūrvako me katʰaṃ brahman   yajñaṃ vai samupāharat /2/

Verse: 3 
Halfverse: a    
viśvāmitras tu kākutstʰam   uvāca prahasann iva
   
viśvāmitras tu kākutstʰam   uvāca prahasann iva /
Halfverse: c    
śrūyatāṃ vistaro rāma   sagarasya mahātmanaḥ
   
śrūyatāṃ vistaro rāma   sagarasya mahātmanaḥ /3/

Verse: 4 
Halfverse: a    
śaṃkaraśvaśuro nāma   himavān acalottamaḥ
   
śaṃkara-śvaśuro nāma   himavān acala_uttamaḥ /
Halfverse: c    
vindʰyaparvatam āsādya   nirīkṣete parasparam
   
vindʰya-parvatam āsādya   nirīkṣete parasparam /4/

Verse: 5 
Halfverse: a    
tayor madʰye pravr̥tto 'bʰūd   yajñaḥ sa puruṣottama
   
tayor madʰye pravr̥tto_abʰūd   yajñaḥ sa puruṣa_uttama /
Halfverse: c    
sa hi deśo naravyāgʰra   praśasto yajñakarmaṇi
   
sa hi deśo nara-vyāgʰra   praśasto yajña-karmaṇi /5/

Verse: 6 
Halfverse: a    
tasyāśvacaryāṃ kākutstʰa   dr̥ḍʰadʰanvā mahāratʰaḥ
   
tasya_aśva-caryāṃ kākutstʰa   dr̥ḍʰa-dʰanvā mahā-ratʰaḥ /
Halfverse: c    
aṃśumān akarot tāta   sagarasya mate stʰitaḥ
   
aṃśumān akarot tāta   sagarasya mate stʰitaḥ /6/

Verse: 7 
Halfverse: a    
tasya parvaṇi taṃ yajñaṃ   yajamānasya vāsavaḥ
   
tasya parvaṇi taṃ yajñaṃ   yajamānasya vāsavaḥ /
Halfverse: c    
rākṣasīṃ tanum āstʰāya   yajñiyāśvam apāharat
   
rākṣasīṃ tanum āstʰāya   yajñiya_aśvam apāharat /7/

Verse: 8 
Halfverse: a    
hriyamāṇe tu kākutstʰa   tasminn aśve mahātmanaḥ
   
hriyamāṇe tu kākutstʰa   tasminn aśve mahātmanaḥ /
Halfverse: c    
upādʰyāya gaṇāḥ sarve   yajamānam atʰābruvan
   
upādʰyāya gaṇāḥ sarve   yajamānam atʰa_abruvan /8/

Verse: 9 
Halfverse: a    
ayaṃ parvaṇi vegena   yajñiyāśvo 'panīyate
   
ayaṃ parvaṇi vegena   yajñiya_aśvo_apanīyate /
Halfverse: c    
hartāraṃ jahi kākutstʰa   hayaś caivopanīyatām
   
hartāraṃ jahi kākutstʰa   hayaś ca_eva_upanīyatām /9/

Verse: 10 
Halfverse: a    
yajñac cʰidraṃ bʰavaty etat   sarveṣām aśivāya naḥ
   
yajñac cʰidraṃ bʰavaty etat   sarveṣām aśivāya naḥ /
Halfverse: c    
tat tatʰā kriyatāṃ rājan   yatʰācʰidraḥ kratur bʰavet
   
tat tatʰā kriyatāṃ rājan   yatʰā_acʰidraḥ kratur bʰavet /10/

Verse: 11 
Halfverse: a    
upādʰyāya vacaḥ śrutvā   tasmin sadasi pārtʰivaḥ
   
upādʰyāya vacaḥ śrutvā   tasmin sadasi pārtʰivaḥ /
Halfverse: c    
ṣaṣṭiṃ putrasahasrāṇi   vākyam etad uvāca ha
   
ṣaṣṭiṃ putra-sahasrāṇi   vākyam etad uvāca ha /11/

Verse: 12 
Halfverse: a    
gatiṃ putrā na paśyāmi   rakṣasāṃ puruṣarṣabʰāḥ
   
gatiṃ putrā na paśyāmi   rakṣasāṃ puruṣa-r̥ṣabʰāḥ /
Halfverse: c    
mantrapūtair mahābʰāgair   āstʰito hi mahākratuḥ
   
mantra-pūtair mahā-bʰāgair   āstʰito hi mahā-kratuḥ /12/

Verse: 13 
Halfverse: a    
tad gaccʰata vicinvadʰvaṃ   putrakā bʰadram astu vaḥ
   
tad gaccʰata vicinvadʰvaṃ   putrakā bʰadram astu vaḥ /
Halfverse: c    
samudramālinīṃ sarvāṃ   pr̥tʰivīm anugaccʰata
   
samudra-mālinīṃ sarvāṃ   pr̥tʰivīm anugaccʰata /13/

Verse: 14 
Halfverse: a    
ekaikaṃ yojanaṃ putrā   vistāram abʰigaccʰata
   
eka_ekaṃ yojanaṃ putrā   vistāram abʰigaccʰata /14/ {ab only}

Verse: 15 
Halfverse: a    
yāvat turagasaṃdarśas   tāvat kʰanata medinīm
   
yāvat turaga-saṃdarśas   tāvat kʰanata medinīm /
Halfverse: c    
tam eva hayahartāraṃ   mārgamāṇā mamājñayā
   
tam eva haya-hartāraṃ   mārgamāṇā mama_ājñayā /15/

Verse: 16 
Halfverse: a    
dīkṣitaḥ pautrasahitaḥ   sopādʰyāyagaṇo hy aham
   
dīkṣitaḥ pautra-sahitaḥ   sa_upādʰyāya-gaṇo hy aham /
Halfverse: c    
iha stʰāsyāmi bʰadraṃ vo   yāvat turagadarśanam
   
iha stʰāsyāmi bʰadraṃ vo   yāvat turaga-darśanam /16/

Verse: 17 
Halfverse: a    
ity uktvā hr̥ṣṭamanaso   rājaputrā mahābalāḥ
   
ity uktvā hr̥ṣṭa-manaso   rāja-putrā mahā-balāḥ /
Halfverse: c    
jagmur mahītalaṃ rāma   pitur vacanayantritāḥ
   
jagmur mahī-talaṃ rāma   pitur vacana-yantritāḥ /17/

Verse: 18 
Halfverse: a    
yojanāyām avistāram   ekaiko dʰaraṇītalam
   
yojanāyām avistāram   ekaiko dʰaraṇī-talam /
Halfverse: c    
bibʰiduḥ puruṣavyāgʰra   vajrasparśasamair bʰujaiḥ
   
bibʰiduḥ puruṣa-vyāgʰra   vajra-sparśa-samair bʰujaiḥ /18/

Verse: 19 
Halfverse: a    
śūlair aśanikalpaiś ca   halaiś cāpi sudāruṇaiḥ
   
śūlair aśani-kalpaiś ca   halaiś ca_api sudāruṇaiḥ /
Halfverse: c    
bʰidyamānā vasumatī   nanāda ragʰunandana
   
bʰidyamānā vasumatī   nanāda ragʰu-nandana /19/

Verse: 20 
Halfverse: a    
nāgānāṃ vadʰyamānānām   asurāṇāṃ ca rāgʰava
   
nāgānāṃ vadʰyamānānām   asurāṇāṃ ca rāgʰava /
Halfverse: c    
rākṣasānāṃ ca durdʰarṣaḥ   sattvānāṃ ninado 'bʰavat
   
rākṣasānāṃ ca durdʰarṣaḥ   sattvānāṃ ninado_abʰavat /20/

Verse: 21 
Halfverse: a    
yojanānāṃ sahasrāṇi   ṣaṣṭiṃ tu ragʰunandana
   
yojanānāṃ sahasrāṇi   ṣaṣṭiṃ tu ragʰu-nandana /
Halfverse: c    
bibʰidur dʰaraṇīṃ vīrā   rasātalam anuttamam
   
bibʰidur dʰaraṇīṃ vīrā   rasā-talam anuttamam /21/

Verse: 22 
Halfverse: a    
evaṃ parvatasaṃbādʰaṃ   jambūdvīpaṃ nr̥pātmajāḥ
   
evaṃ parvata-saṃbādʰaṃ   jambū-dvīpaṃ nr̥pa_ātmajāḥ /
Halfverse: c    
kʰananto nr̥paśārdūla   sarvataḥ paricakramuḥ
   
kʰananto nr̥pa-śārdūla   sarvataḥ paricakramuḥ /22/

Verse: 23 
Halfverse: a    
tato devāḥ sagandʰarvāḥ   sāsurāḥ sahapannagāḥ
   
tato devāḥ sagandʰarvāḥ   sāsurāḥ saha-pannagāḥ /
Halfverse: c    
saṃbʰrāntamanasaḥ sarve   pitāmaham upāgaman
   
saṃbʰrānta-manasaḥ sarve   pitāmaham upāgaman /23/

Verse: 24 
Halfverse: a    
te prasādya mahātmānaṃ   viṣaṇṇavadanās tadā
   
te prasādya mahātmānaṃ   viṣaṇṇa-vadanās tadā /
Halfverse: c    
ūcuḥ paramasaṃtrastāḥ   pitāmaham idaṃ vacaḥ
   
ūcuḥ parama-saṃtrastāḥ   pitāmaham idaṃ vacaḥ /24/

Verse: 25 
Halfverse: a    
bʰagavan pr̥tʰivī sarvā   kʰanyate sagarātmajaiḥ
   
bʰagavan pr̥tʰivī sarvā   kʰanyate sagara_ātmajaiḥ /
Halfverse: c    
bahavaś ca mahātmāno   vadʰyante jalacāriṇaḥ
   
bahavaś ca mahātmāno   vadʰyante jala-cāriṇaḥ /25/

Verse: 26 
Halfverse: a    
ayaṃ yajñahano 'smākam   anenāśvo 'panīyate
   
ayaṃ yajña-hano_asmākam   anena_aśvo_apanīyate /
Halfverse: c    
iti te sarvabʰūtāni   nigʰnanti sagarātmajaḥ
   
iti te sarva-bʰūtāni   nigʰnanti sagara_ātmajaḥ /26/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.