TITUS
Ramayana
Part No. 38
Chapter: 38
Adhyāya
38
Verse: 1
Halfverse: a
viśvāmitravacaḥ
śrutvā
katʰānte
ragʰunandana
viśvāmitra-vacaḥ
śrutvā
katʰā
_ante
ragʰu-nandana
/
Halfverse: c
uvāca
paramaprīto
muniṃ
dīptam
ivānalam
uvāca
parama-prīto
muniṃ
dīptam
iva
_analam
/1/
Verse: 2
Halfverse: a
śrotum
icʰāmi
bʰadraṃ
te
vistareṇa
katʰām
imām
śrotum
icʰāmi
bʰadraṃ
te
vistareṇa
katʰām
imām
/
Halfverse: c
pūrvako
me
katʰaṃ
brahman
yajñaṃ
vai
samupāharat
pūrvako
me
katʰaṃ
brahman
yajñaṃ
vai
samupāharat
/2/
Verse: 3
Halfverse: a
viśvāmitras
tu
kākutstʰam
uvāca
prahasann
iva
viśvāmitras
tu
kākutstʰam
uvāca
prahasann
iva
/
Halfverse: c
śrūyatāṃ
vistaro
rāma
sagarasya
mahātmanaḥ
śrūyatāṃ
vistaro
rāma
sagarasya
mahātmanaḥ
/3/
Verse: 4
Halfverse: a
śaṃkaraśvaśuro
nāma
himavān
acalottamaḥ
śaṃkara-śvaśuro
nāma
himavān
acala
_uttamaḥ
/
Halfverse: c
vindʰyaparvatam
āsādya
nirīkṣete
parasparam
vindʰya-parvatam
āsādya
nirīkṣete
parasparam
/4/
Verse: 5
Halfverse: a
tayor
madʰye
pravr̥tto
'bʰūd
yajñaḥ
sa
puruṣottama
tayor
madʰye
pravr̥tto
_abʰūd
yajñaḥ
sa
puruṣa
_uttama
/
Halfverse: c
sa
hi
deśo
naravyāgʰra
praśasto
yajñakarmaṇi
sa
hi
deśo
nara-vyāgʰra
praśasto
yajña-karmaṇi
/5/
Verse: 6
Halfverse: a
tasyāśvacaryāṃ
kākutstʰa
dr̥ḍʰadʰanvā
mahāratʰaḥ
tasya
_aśva-caryāṃ
kākutstʰa
dr̥ḍʰa-dʰanvā
mahā-ratʰaḥ
/
Halfverse: c
aṃśumān
akarot
tāta
sagarasya
mate
stʰitaḥ
aṃśumān
akarot
tāta
sagarasya
mate
stʰitaḥ
/6/
Verse: 7
Halfverse: a
tasya
parvaṇi
taṃ
yajñaṃ
yajamānasya
vāsavaḥ
tasya
parvaṇi
taṃ
yajñaṃ
yajamānasya
vāsavaḥ
/
Halfverse: c
rākṣasīṃ
tanum
āstʰāya
yajñiyāśvam
apāharat
rākṣasīṃ
tanum
āstʰāya
yajñiya
_aśvam
apāharat
/7/
Verse: 8
Halfverse: a
hriyamāṇe
tu
kākutstʰa
tasminn
aśve
mahātmanaḥ
hriyamāṇe
tu
kākutstʰa
tasminn
aśve
mahātmanaḥ
/
Halfverse: c
upādʰyāya
gaṇāḥ
sarve
yajamānam
atʰābruvan
upādʰyāya
gaṇāḥ
sarve
yajamānam
atʰa
_abruvan
/8/
Verse: 9
Halfverse: a
ayaṃ
parvaṇi
vegena
yajñiyāśvo
'panīyate
ayaṃ
parvaṇi
vegena
yajñiya
_aśvo
_apanīyate
/
Halfverse: c
hartāraṃ
jahi
kākutstʰa
hayaś
caivopanīyatām
hartāraṃ
jahi
kākutstʰa
hayaś
ca
_eva
_upanīyatām
/9/
Verse: 10
Halfverse: a
yajñac
cʰidraṃ
bʰavaty
etat
sarveṣām
aśivāya
naḥ
yajñac
cʰidraṃ
bʰavaty
etat
sarveṣām
aśivāya
naḥ
/
Halfverse: c
tat
tatʰā
kriyatāṃ
rājan
yatʰācʰidraḥ
kratur
bʰavet
tat
tatʰā
kriyatāṃ
rājan
yatʰā
_acʰidraḥ
kratur
bʰavet
/10/
Verse: 11
Halfverse: a
upādʰyāya
vacaḥ
śrutvā
tasmin
sadasi
pārtʰivaḥ
upādʰyāya
vacaḥ
śrutvā
tasmin
sadasi
pārtʰivaḥ
/
Halfverse: c
ṣaṣṭiṃ
putrasahasrāṇi
vākyam
etad
uvāca
ha
ṣaṣṭiṃ
putra-sahasrāṇi
vākyam
etad
uvāca
ha
/11/
Verse: 12
Halfverse: a
gatiṃ
putrā
na
paśyāmi
rakṣasāṃ
puruṣarṣabʰāḥ
gatiṃ
putrā
na
paśyāmi
rakṣasāṃ
puruṣa-r̥ṣabʰāḥ
/
Halfverse: c
mantrapūtair
mahābʰāgair
āstʰito
hi
mahākratuḥ
mantra-pūtair
mahā-bʰāgair
āstʰito
hi
mahā-kratuḥ
/12/
Verse: 13
Halfverse: a
tad
gaccʰata
vicinvadʰvaṃ
putrakā
bʰadram
astu
vaḥ
tad
gaccʰata
vicinvadʰvaṃ
putrakā
bʰadram
astu
vaḥ
/
Halfverse: c
samudramālinīṃ
sarvāṃ
pr̥tʰivīm
anugaccʰata
samudra-mālinīṃ
sarvāṃ
pr̥tʰivīm
anugaccʰata
/13/
Verse: 14
Halfverse: a
ekaikaṃ
yojanaṃ
putrā
vistāram
abʰigaccʰata
eka
_ekaṃ
yojanaṃ
putrā
vistāram
abʰigaccʰata
/14/
{ab
only}
Verse: 15
Halfverse: a
yāvat
turagasaṃdarśas
tāvat
kʰanata
medinīm
yāvat
turaga-saṃdarśas
tāvat
kʰanata
medinīm
/
Halfverse: c
tam
eva
hayahartāraṃ
mārgamāṇā
mamājñayā
tam
eva
haya-hartāraṃ
mārgamāṇā
mama
_ājñayā
/15/
Verse: 16
Halfverse: a
dīkṣitaḥ
pautrasahitaḥ
sopādʰyāyagaṇo
hy
aham
dīkṣitaḥ
pautra-sahitaḥ
sa
_upādʰyāya-gaṇo
hy
aham
/
Halfverse: c
iha
stʰāsyāmi
bʰadraṃ
vo
yāvat
turagadarśanam
iha
stʰāsyāmi
bʰadraṃ
vo
yāvat
turaga-darśanam
/16/
Verse: 17
Halfverse: a
ity
uktvā
hr̥ṣṭamanaso
rājaputrā
mahābalāḥ
ity
uktvā
hr̥ṣṭa-manaso
rāja-putrā
mahā-balāḥ
/
Halfverse: c
jagmur
mahītalaṃ
rāma
pitur
vacanayantritāḥ
jagmur
mahī-talaṃ
rāma
pitur
vacana-yantritāḥ
/17/
Verse: 18
Halfverse: a
yojanāyām
avistāram
ekaiko
dʰaraṇītalam
yojanāyām
avistāram
ekaiko
dʰaraṇī-talam
/
Halfverse: c
bibʰiduḥ
puruṣavyāgʰra
vajrasparśasamair
bʰujaiḥ
bibʰiduḥ
puruṣa-vyāgʰra
vajra-sparśa-samair
bʰujaiḥ
/18/
Verse: 19
Halfverse: a
śūlair
aśanikalpaiś
ca
halaiś
cāpi
sudāruṇaiḥ
śūlair
aśani-kalpaiś
ca
halaiś
ca
_api
sudāruṇaiḥ
/
Halfverse: c
bʰidyamānā
vasumatī
nanāda
ragʰunandana
bʰidyamānā
vasumatī
nanāda
ragʰu-nandana
/19/
Verse: 20
Halfverse: a
nāgānāṃ
vadʰyamānānām
asurāṇāṃ
ca
rāgʰava
nāgānāṃ
vadʰyamānānām
asurāṇāṃ
ca
rāgʰava
/
Halfverse: c
rākṣasānāṃ
ca
durdʰarṣaḥ
sattvānāṃ
ninado
'bʰavat
rākṣasānāṃ
ca
durdʰarṣaḥ
sattvānāṃ
ninado
_abʰavat
/20/
Verse: 21
Halfverse: a
yojanānāṃ
sahasrāṇi
ṣaṣṭiṃ
tu
ragʰunandana
yojanānāṃ
sahasrāṇi
ṣaṣṭiṃ
tu
ragʰu-nandana
/
Halfverse: c
bibʰidur
dʰaraṇīṃ
vīrā
rasātalam
anuttamam
bibʰidur
dʰaraṇīṃ
vīrā
rasā-talam
anuttamam
/21/
Verse: 22
Halfverse: a
evaṃ
parvatasaṃbādʰaṃ
jambūdvīpaṃ
nr̥pātmajāḥ
evaṃ
parvata-saṃbādʰaṃ
jambū-dvīpaṃ
nr̥pa
_ātmajāḥ
/
Halfverse: c
kʰananto
nr̥paśārdūla
sarvataḥ
paricakramuḥ
kʰananto
nr̥pa-śārdūla
sarvataḥ
paricakramuḥ
/22/
Verse: 23
Halfverse: a
tato
devāḥ
sagandʰarvāḥ
sāsurāḥ
sahapannagāḥ
tato
devāḥ
sagandʰarvāḥ
sāsurāḥ
saha-pannagāḥ
/
Halfverse: c
saṃbʰrāntamanasaḥ
sarve
pitāmaham
upāgaman
saṃbʰrānta-manasaḥ
sarve
pitāmaham
upāgaman
/23/
Verse: 24
Halfverse: a
te
prasādya
mahātmānaṃ
viṣaṇṇavadanās
tadā
te
prasādya
mahātmānaṃ
viṣaṇṇa-vadanās
tadā
/
Halfverse: c
ūcuḥ
paramasaṃtrastāḥ
pitāmaham
idaṃ
vacaḥ
ūcuḥ
parama-saṃtrastāḥ
pitāmaham
idaṃ
vacaḥ
/24/
Verse: 25
Halfverse: a
bʰagavan
pr̥tʰivī
sarvā
kʰanyate
sagarātmajaiḥ
bʰagavan
pr̥tʰivī
sarvā
kʰanyate
sagara
_ātmajaiḥ
/
Halfverse: c
bahavaś
ca
mahātmāno
vadʰyante
jalacāriṇaḥ
bahavaś
ca
mahātmāno
vadʰyante
jala-cāriṇaḥ
/25/
Verse: 26
Halfverse: a
ayaṃ
yajñahano
'smākam
anenāśvo
'panīyate
ayaṃ
yajña-hano
_asmākam
anena
_aśvo
_apanīyate
/
Halfverse: c
iti
te
sarvabʰūtāni
nigʰnanti
sagarātmajaḥ
iti
te
sarva-bʰūtāni
nigʰnanti
sagara
_ātmajaḥ
/26/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.