TITUS
Ramayana
Part No. 39
Previous part

Chapter: 39 
Adhyāya 39


Verse: 1 
Halfverse: a    devatānāṃ vacaḥ śrutvā   bʰagavān vai pitāmahaḥ
   
devatānāṃ vacaḥ śrutvā   bʰagavān vai pitāmahaḥ /
Halfverse: c    
pratyuvāca susaṃtrastān   kr̥tāntabalamohitān
   
pratyuvāca susaṃtrastān   kr̥ta_anta-bala-mohitān /1/

Verse: 2 
Halfverse: a    
yasyeyaṃ vasudʰā kr̥tsnā   vāsudevasya dʰīmataḥ
   
yasya_iyaṃ vasudʰā kr̥tsnā   vāsudevasya dʰīmataḥ /
Halfverse: c    
kāpilaṃ rūpam āstʰāya   dʰārayaty aniśaṃ dʰarām
   
kāpilaṃ rūpam āstʰāya   dʰārayaty aniśaṃ dʰarām /2/

Verse: 3 
Halfverse: a    
pr̥tʰivyāś cāpi nirbʰedo   dr̥ṣṭa eva sanātanaḥ
   
pr̥tʰivyāś ca_api nirbʰedo   dr̥ṣṭa eva sanātanaḥ /
Halfverse: c    
sagarasya ca putrāṇāṃ   vināśo 'dīrgʰajīvinām
   
sagarasya ca putrāṇāṃ   vināśo_adīrgʰa-jīvinām /3/

Verse: 4 
Halfverse: a    
pitāmahavacaḥ śrutvā   trayas triṃśad ariṃdamaḥ
   
pitāmaha-vacaḥ śrutvā   trayas triṃśad ariṃ-damaḥ /
Halfverse: c    
devāḥ paramasaṃhr̥ṣṭāḥ   punar jagmur yatʰāgatam
   
devāḥ parama-saṃhr̥ṣṭāḥ   punar jagmur yatʰā_āgatam /4/

Verse: 5 
Halfverse: a    
sagarasya ca putrāṇāṃ   prādur āsīn mahātmanām
   
sagarasya ca putrāṇāṃ   prādur āsīn mahātmanām /
Halfverse: c    
pr̥tʰivyāṃ bʰidyamānāyāṃ   nirgʰāta sama niḥsvanaḥ
   
pr̥tʰivyāṃ bʰidyamānāyāṃ   nirgʰāta sama niḥsvanaḥ /5/

Verse: 6 
Halfverse: a    
tato bʰittvā mahīṃ sarvāṃ   kr̥tvā cāpi pradakṣiṇam
   
tato bʰittvā mahīṃ sarvāṃ   kr̥tvā ca_api pradakṣiṇam /
Halfverse: c    
sahitāḥ sagarāḥ sarve   pitaraṃ vākyam abruvan
   
sahitāḥ sagarāḥ sarve   pitaraṃ vākyam abruvan /6/

Verse: 7 
Halfverse: a    
parikrāntā mahī sarvā   sattvavantaś ca sūditāḥ
   
parikrāntā mahī sarvā   sattvavantaś ca sūditāḥ /
Halfverse: c    
devadānavarakṣāṃsi   piśācoragakiṃnarāḥ
   
deva-dānava-rakṣāṃsi   piśāca_uraga-kiṃnarāḥ /7/

Verse: 8 
Halfverse: a    
na ca paśyāmahe 'śvaṃ tam   aśvahartāram eva ca
   
na ca paśyāmahe_aśvaṃ tam   aśva-hartāram eva ca /
Halfverse: c    
kiṃ kariṣyāma bʰadraṃ te   buddʰir atra vicāryatām
   
kiṃ kariṣyāma bʰadraṃ te   buddʰir atra vicāryatām /8/

Verse: 9 
Halfverse: a    
teṣāṃ tad vacanaṃ śrutvā   putrāṇāṃ rājasattamaḥ
   
teṣāṃ tad vacanaṃ śrutvā   putrāṇāṃ rāja-sattamaḥ /
Halfverse: c    
samanyur abravīd vākyaṃ   sagaro ragʰunandana
   
samanyur abravīd vākyaṃ   sagaro ragʰu-nandana /9/

Verse: 10 
Halfverse: a    
bʰūyaḥ kʰanata bʰadraṃ vo   nirbʰidya vasudʰātalam
   
bʰūyaḥ kʰanata bʰadraṃ vo   nirbʰidya vasudʰā-talam /
Halfverse: c    
aśvahartāram āsādya   kr̥tārtʰāś ca nivartatʰa
   
aśva-hartāram āsādya   kr̥ta_artʰāś ca nivartatʰa /10/

Verse: 11 
Halfverse: a    
pitur vacanam āstʰāya   sagarasya mahātmanaḥ
   
pitur vacanam āstʰāya   sagarasya mahātmanaḥ /
Halfverse: c    
ṣaṣṭiḥ putrasahasrāṇi   rasātalam abʰidravan
   
ṣaṣṭiḥ putra-sahasrāṇi   rasā-talam abʰidravan /

Verse: 12 
Halfverse: a    
kʰanyamāne tatas tasmin   dadr̥śuḥ parvatopamam
   
kʰanyamāne tatas tasmin   dadr̥śuḥ parvata_upamam /
Halfverse: c    
diśāgajaṃ virūpākṣaṃ   dʰārayantaṃ mahītalam
   
diśā-gajaṃ virūpa_akṣaṃ   dʰārayantaṃ mahī-talam /12/

Verse: 13 
Halfverse: a    
saparvatavanāṃ kr̥tsnāṃ   pr̥tʰivīṃ ragʰunandana
   
saparvata-vanāṃ kr̥tsnāṃ   pr̥tʰivīṃ ragʰu-nandana /
Halfverse: c    
śirasā dʰārayām āsa   virūpākṣo mahāgajaḥ
   
śirasā dʰārayām āsa   virūpa_akṣo mahā-gajaḥ /13/

Verse: 14 
Halfverse: a    
yadā parvaṇi kākutstʰa   viśramārtʰaṃ mahāgajaḥ
   
yadā parvaṇi kākutstʰa   viśrama_artʰaṃ mahā-gajaḥ /
Halfverse: c    
kʰedāc cālayate śīrṣaṃ   bʰūmikampas tadʰā bʰavet
   
kʰedāc cālayate śīrṣaṃ   bʰūmi-kampas tadʰā bʰavet /14/

Verse: 15 
Halfverse: a    
taṃ te pradakṣiṇaṃ kr̥tvā   diśāpālaṃ mahāgajam
   
taṃ te pradakṣiṇaṃ kr̥tvā   diśā-pālaṃ mahā-gajam /
Halfverse: c    
mānayanto hi te rāma   jagmur bʰittvā rasātalam
   
mānayanto hi te rāma   jagmur bʰittvā rasā-talam /15/

Verse: 16 
Halfverse: a    
tataḥ pūrvāṃ diśaṃ bʰittvā   dakṣiṇāṃ bibʰiduḥ punaḥ
   
tataḥ pūrvāṃ diśaṃ bʰittvā   dakṣiṇāṃ bibʰiduḥ punaḥ /
Halfverse: c    
dakṣiṇasyām api diśi   dadr̥śus te mahāgajam
   
dakṣiṇasyām api diśi   dadr̥śus te mahā-gajam /16/

Verse: 17 
Halfverse: a    
mahāpadmaṃ mahātmānaṃ   sumahāparvatopamam
   
mahā-padmaṃ mahātmānaṃ   sumahā-parvata_upamam /
Halfverse: c    
śirasā dʰārayantaṃ te   vismayaṃ jagmur uttamam
   
śirasā dʰārayantaṃ te   vismayaṃ jagmur uttamam /17/

Verse: 18 
Halfverse: a    
tataḥ pradakṣiṇaṃ kr̥tvā   sagarasya mahātmanaḥ
   
tataḥ pradakṣiṇaṃ kr̥tvā   sagarasya mahātmanaḥ /
Halfverse: c    
ṣaṣṭiḥ putrasahasrāṇi   paścimāṃ bibʰidur diśam
   
ṣaṣṭiḥ putra-sahasrāṇi   paścimāṃ bibʰidur diśam /18/

Verse: 19 
Halfverse: a    
paścimāyām api diśi   mahāntam acalopamam
   
paścimāyām api diśi   mahāntam acala_upamam /
Halfverse: c    
diśāgajaṃ saumanasaṃ   dadr̥śus te mahābalāḥ
   
diśā-gajaṃ saumanasaṃ   dadr̥śus te mahā-balāḥ /19/

Verse: 20 
Halfverse: a    
taṃ te pradakṣiṇaṃ kr̥tvā   pr̥ṣṭvā cāpi nirāmayam
   
taṃ te pradakṣiṇaṃ kr̥tvā   pr̥ṣṭvā ca_api nirāmayam /
Halfverse: c    
kʰanantaḥ samupakrāntā   diśaṃ somavatīṃ tadā
   
kʰanantaḥ samupakrāntā   diśaṃ somavatīṃ tadā /20/

Verse: 21 
Halfverse: a    
uttarasyāṃ ragʰuśreṣṭʰa   dadr̥śur himapāṇḍuram
   
uttarasyāṃ ragʰu-śreṣṭʰa   dadr̥śur hima-pāṇḍuram /
Halfverse: c    
bʰadraṃ bʰadreṇa vapuṣā   dʰārayantaṃ mahīm imām
   
bʰadraṃ bʰadreṇa vapuṣā   dʰārayantaṃ mahīm imām /21/

Verse: 22 
Halfverse: a    
samālabʰya tataḥ sarve   kr̥tvā cainaṃ pradakṣiṇam
   
samālabʰya tataḥ sarve   kr̥tvā ca_enaṃ pradakṣiṇam /
Halfverse: c    
ṣaṣṭiḥ putrasahasrāṇi   bibʰidur vasudʰātalam
   
ṣaṣṭiḥ putra-sahasrāṇi   bibʰidur vasudʰā-talam /22/

Verse: 23 
Halfverse: a    
tataḥ prāguttarāṃ gatvā   sāgarāḥ pratʰitāṃ diśam
   
tataḥ prāg-uttarāṃ gatvā   sāgarāḥ pratʰitāṃ diśam /
Halfverse: c    
roṣād abʰyakʰanan sarve   pr̥tʰivīṃ sagarātmajāḥ
   
roṣād abʰyakʰanan sarve   pr̥tʰivīṃ sagara_ātmajāḥ /23/

Verse: 24 
Halfverse: a    
dadr̥śuḥ kapilaṃ tatra   vāsudevaṃ sanātanam
   
dadr̥śuḥ kapilaṃ tatra   vāsudevaṃ sanātanam /
Halfverse: c    
hayaṃ ca tasya devasya   carantam avidūrataḥ
   
hayaṃ ca tasya devasya   carantam avidūrataḥ /24/

Verse: 25 
Halfverse: a    
te taṃ yajñahanaṃ jñātvā   krodʰaparyākulekṣaṇāḥ
   
te taṃ yajña-hanaṃ jñātvā   krodʰa-paryākula_īkṣaṇāḥ /
Halfverse: c    
abʰyadʰāvanta saṃkruddʰās   tiṣṭʰa tiṣṭʰeti cābruvan
   
abʰyadʰāvanta saṃkruddʰās   tiṣṭʰa tiṣṭʰa_iti ca_abruvan /25/

Verse: 26 
Halfverse: a    
asmākaṃ tvaṃ hi turagaṃ   yajñiyaṃ hr̥tavān asi
   
asmākaṃ tvaṃ hi turagaṃ   yajñiyaṃ hr̥tavān asi /
Halfverse: c    
durmedʰas tvaṃ hi saṃprāptān   viddʰi naḥ sagarātmajān
   
durmedʰas tvaṃ hi saṃprāptān   viddʰi naḥ sagara_ātmajān /26/

Verse: 27 
Halfverse: a    
śrutvā tad vacanaṃ teṣāṃ   kapilo ragʰunandana
   
śrutvā tad vacanaṃ teṣāṃ   kapilo ragʰu-nandana /
Halfverse: c    
roṣeṇa mahatāviṣṭo   huṃkāram akarot tadā
   
roṣeṇa mahatā_āviṣṭo   huṃ-kāram akarot tadā /27/

Verse: 28 
Halfverse: a    
tatas tenāprameyena   kapilena mahātmanā
   
tatas tena_aprameyena   kapilena mahātmanā /
Halfverse: c    
bʰasmarāśīkr̥tāḥ sarve   kākutstʰa sagarātmajāḥ
   
bʰasma-rāśī-kr̥tāḥ sarve   kākutstʰa sagara_ātmajāḥ /28/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.