TITUS
Ramayana
Part No. 39
Chapter: 39
Adhyāya
39
Verse: 1
Halfverse: a
devatānāṃ
vacaḥ
śrutvā
bʰagavān
vai
pitāmahaḥ
devatānāṃ
vacaḥ
śrutvā
bʰagavān
vai
pitāmahaḥ
/
Halfverse: c
pratyuvāca
susaṃtrastān
kr̥tāntabalamohitān
pratyuvāca
susaṃtrastān
kr̥ta
_anta-bala-mohitān
/1/
Verse: 2
Halfverse: a
yasyeyaṃ
vasudʰā
kr̥tsnā
vāsudevasya
dʰīmataḥ
yasya
_iyaṃ
vasudʰā
kr̥tsnā
vāsudevasya
dʰīmataḥ
/
Halfverse: c
kāpilaṃ
rūpam
āstʰāya
dʰārayaty
aniśaṃ
dʰarām
kāpilaṃ
rūpam
āstʰāya
dʰārayaty
aniśaṃ
dʰarām
/2/
Verse: 3
Halfverse: a
pr̥tʰivyāś
cāpi
nirbʰedo
dr̥ṣṭa
eva
sanātanaḥ
pr̥tʰivyāś
ca
_api
nirbʰedo
dr̥ṣṭa
eva
sanātanaḥ
/
Halfverse: c
sagarasya
ca
putrāṇāṃ
vināśo
'dīrgʰajīvinām
sagarasya
ca
putrāṇāṃ
vināśo
_adīrgʰa-jīvinām
/3/
Verse: 4
Halfverse: a
pitāmahavacaḥ
śrutvā
trayas
triṃśad
ariṃdamaḥ
pitāmaha-vacaḥ
śrutvā
trayas
triṃśad
ariṃ-damaḥ
/
Halfverse: c
devāḥ
paramasaṃhr̥ṣṭāḥ
punar
jagmur
yatʰāgatam
devāḥ
parama-saṃhr̥ṣṭāḥ
punar
jagmur
yatʰā
_āgatam
/4/
Verse: 5
Halfverse: a
sagarasya
ca
putrāṇāṃ
prādur
āsīn
mahātmanām
sagarasya
ca
putrāṇāṃ
prādur
āsīn
mahātmanām
/
Halfverse: c
pr̥tʰivyāṃ
bʰidyamānāyāṃ
nirgʰāta
sama
niḥsvanaḥ
pr̥tʰivyāṃ
bʰidyamānāyāṃ
nirgʰāta
sama
niḥsvanaḥ
/5/
Verse: 6
Halfverse: a
tato
bʰittvā
mahīṃ
sarvāṃ
kr̥tvā
cāpi
pradakṣiṇam
tato
bʰittvā
mahīṃ
sarvāṃ
kr̥tvā
ca
_api
pradakṣiṇam
/
Halfverse: c
sahitāḥ
sagarāḥ
sarve
pitaraṃ
vākyam
abruvan
sahitāḥ
sagarāḥ
sarve
pitaraṃ
vākyam
abruvan
/6/
Verse: 7
Halfverse: a
parikrāntā
mahī
sarvā
sattvavantaś
ca
sūditāḥ
parikrāntā
mahī
sarvā
sattvavantaś
ca
sūditāḥ
/
Halfverse: c
devadānavarakṣāṃsi
piśācoragakiṃnarāḥ
deva-dānava-rakṣāṃsi
piśāca
_uraga-kiṃnarāḥ
/7/
Verse: 8
Halfverse: a
na
ca
paśyāmahe
'śvaṃ
tam
aśvahartāram
eva
ca
na
ca
paśyāmahe
_aśvaṃ
tam
aśva-hartāram
eva
ca
/
Halfverse: c
kiṃ
kariṣyāma
bʰadraṃ
te
buddʰir
atra
vicāryatām
kiṃ
kariṣyāma
bʰadraṃ
te
buddʰir
atra
vicāryatām
/8/
Verse: 9
Halfverse: a
teṣāṃ
tad
vacanaṃ
śrutvā
putrāṇāṃ
rājasattamaḥ
teṣāṃ
tad
vacanaṃ
śrutvā
putrāṇāṃ
rāja-sattamaḥ
/
Halfverse: c
samanyur
abravīd
vākyaṃ
sagaro
ragʰunandana
samanyur
abravīd
vākyaṃ
sagaro
ragʰu-nandana
/9/
Verse: 10
Halfverse: a
bʰūyaḥ
kʰanata
bʰadraṃ
vo
nirbʰidya
vasudʰātalam
bʰūyaḥ
kʰanata
bʰadraṃ
vo
nirbʰidya
vasudʰā-talam
/
Halfverse: c
aśvahartāram
āsādya
kr̥tārtʰāś
ca
nivartatʰa
aśva-hartāram
āsādya
kr̥ta
_artʰāś
ca
nivartatʰa
/10/
Verse: 11
Halfverse: a
pitur
vacanam
āstʰāya
sagarasya
mahātmanaḥ
pitur
vacanam
āstʰāya
sagarasya
mahātmanaḥ
/
Halfverse: c
ṣaṣṭiḥ
putrasahasrāṇi
rasātalam
abʰidravan
ṣaṣṭiḥ
putra-sahasrāṇi
rasā-talam
abʰidravan
/
Verse: 12
Halfverse: a
kʰanyamāne
tatas
tasmin
dadr̥śuḥ
parvatopamam
kʰanyamāne
tatas
tasmin
dadr̥śuḥ
parvata
_upamam
/
Halfverse: c
diśāgajaṃ
virūpākṣaṃ
dʰārayantaṃ
mahītalam
diśā-gajaṃ
virūpa
_akṣaṃ
dʰārayantaṃ
mahī-talam
/12/
Verse: 13
Halfverse: a
saparvatavanāṃ
kr̥tsnāṃ
pr̥tʰivīṃ
ragʰunandana
saparvata-vanāṃ
kr̥tsnāṃ
pr̥tʰivīṃ
ragʰu-nandana
/
Halfverse: c
śirasā
dʰārayām
āsa
virūpākṣo
mahāgajaḥ
śirasā
dʰārayām
āsa
virūpa
_akṣo
mahā-gajaḥ
/13/
Verse: 14
Halfverse: a
yadā
parvaṇi
kākutstʰa
viśramārtʰaṃ
mahāgajaḥ
yadā
parvaṇi
kākutstʰa
viśrama
_artʰaṃ
mahā-gajaḥ
/
Halfverse: c
kʰedāc
cālayate
śīrṣaṃ
bʰūmikampas
tadʰā
bʰavet
kʰedāc
cālayate
śīrṣaṃ
bʰūmi-kampas
tadʰā
bʰavet
/14/
Verse: 15
Halfverse: a
taṃ
te
pradakṣiṇaṃ
kr̥tvā
diśāpālaṃ
mahāgajam
taṃ
te
pradakṣiṇaṃ
kr̥tvā
diśā-pālaṃ
mahā-gajam
/
Halfverse: c
mānayanto
hi
te
rāma
jagmur
bʰittvā
rasātalam
mānayanto
hi
te
rāma
jagmur
bʰittvā
rasā-talam
/15/
Verse: 16
Halfverse: a
tataḥ
pūrvāṃ
diśaṃ
bʰittvā
dakṣiṇāṃ
bibʰiduḥ
punaḥ
tataḥ
pūrvāṃ
diśaṃ
bʰittvā
dakṣiṇāṃ
bibʰiduḥ
punaḥ
/
Halfverse: c
dakṣiṇasyām
api
diśi
dadr̥śus
te
mahāgajam
dakṣiṇasyām
api
diśi
dadr̥śus
te
mahā-gajam
/16/
Verse: 17
Halfverse: a
mahāpadmaṃ
mahātmānaṃ
sumahāparvatopamam
mahā-padmaṃ
mahātmānaṃ
sumahā-parvata
_upamam
/
Halfverse: c
śirasā
dʰārayantaṃ
te
vismayaṃ
jagmur
uttamam
śirasā
dʰārayantaṃ
te
vismayaṃ
jagmur
uttamam
/17/
Verse: 18
Halfverse: a
tataḥ
pradakṣiṇaṃ
kr̥tvā
sagarasya
mahātmanaḥ
tataḥ
pradakṣiṇaṃ
kr̥tvā
sagarasya
mahātmanaḥ
/
Halfverse: c
ṣaṣṭiḥ
putrasahasrāṇi
paścimāṃ
bibʰidur
diśam
ṣaṣṭiḥ
putra-sahasrāṇi
paścimāṃ
bibʰidur
diśam
/18/
Verse: 19
Halfverse: a
paścimāyām
api
diśi
mahāntam
acalopamam
paścimāyām
api
diśi
mahāntam
acala
_upamam
/
Halfverse: c
diśāgajaṃ
saumanasaṃ
dadr̥śus
te
mahābalāḥ
diśā-gajaṃ
saumanasaṃ
dadr̥śus
te
mahā-balāḥ
/19/
Verse: 20
Halfverse: a
taṃ
te
pradakṣiṇaṃ
kr̥tvā
pr̥ṣṭvā
cāpi
nirāmayam
taṃ
te
pradakṣiṇaṃ
kr̥tvā
pr̥ṣṭvā
ca
_api
nirāmayam
/
Halfverse: c
kʰanantaḥ
samupakrāntā
diśaṃ
somavatīṃ
tadā
kʰanantaḥ
samupakrāntā
diśaṃ
somavatīṃ
tadā
/20/
Verse: 21
Halfverse: a
uttarasyāṃ
ragʰuśreṣṭʰa
dadr̥śur
himapāṇḍuram
uttarasyāṃ
ragʰu-śreṣṭʰa
dadr̥śur
hima-pāṇḍuram
/
Halfverse: c
bʰadraṃ
bʰadreṇa
vapuṣā
dʰārayantaṃ
mahīm
imām
bʰadraṃ
bʰadreṇa
vapuṣā
dʰārayantaṃ
mahīm
imām
/21/
Verse: 22
Halfverse: a
samālabʰya
tataḥ
sarve
kr̥tvā
cainaṃ
pradakṣiṇam
samālabʰya
tataḥ
sarve
kr̥tvā
ca
_enaṃ
pradakṣiṇam
/
Halfverse: c
ṣaṣṭiḥ
putrasahasrāṇi
bibʰidur
vasudʰātalam
ṣaṣṭiḥ
putra-sahasrāṇi
bibʰidur
vasudʰā-talam
/22/
Verse: 23
Halfverse: a
tataḥ
prāguttarāṃ
gatvā
sāgarāḥ
pratʰitāṃ
diśam
tataḥ
prāg-uttarāṃ
gatvā
sāgarāḥ
pratʰitāṃ
diśam
/
Halfverse: c
roṣād
abʰyakʰanan
sarve
pr̥tʰivīṃ
sagarātmajāḥ
roṣād
abʰyakʰanan
sarve
pr̥tʰivīṃ
sagara
_ātmajāḥ
/23/
Verse: 24
Halfverse: a
dadr̥śuḥ
kapilaṃ
tatra
vāsudevaṃ
sanātanam
dadr̥śuḥ
kapilaṃ
tatra
vāsudevaṃ
sanātanam
/
Halfverse: c
hayaṃ
ca
tasya
devasya
carantam
avidūrataḥ
hayaṃ
ca
tasya
devasya
carantam
avidūrataḥ
/24/
Verse: 25
Halfverse: a
te
taṃ
yajñahanaṃ
jñātvā
krodʰaparyākulekṣaṇāḥ
te
taṃ
yajña-hanaṃ
jñātvā
krodʰa-paryākula
_īkṣaṇāḥ
/
Halfverse: c
abʰyadʰāvanta
saṃkruddʰās
tiṣṭʰa
tiṣṭʰeti
cābruvan
abʰyadʰāvanta
saṃkruddʰās
tiṣṭʰa
tiṣṭʰa
_iti
ca
_abruvan
/25/
Verse: 26
Halfverse: a
asmākaṃ
tvaṃ
hi
turagaṃ
yajñiyaṃ
hr̥tavān
asi
asmākaṃ
tvaṃ
hi
turagaṃ
yajñiyaṃ
hr̥tavān
asi
/
Halfverse: c
durmedʰas
tvaṃ
hi
saṃprāptān
viddʰi
naḥ
sagarātmajān
durmedʰas
tvaṃ
hi
saṃprāptān
viddʰi
naḥ
sagara
_ātmajān
/26/
Verse: 27
Halfverse: a
śrutvā
tad
vacanaṃ
teṣāṃ
kapilo
ragʰunandana
śrutvā
tad
vacanaṃ
teṣāṃ
kapilo
ragʰu-nandana
/
Halfverse: c
roṣeṇa
mahatāviṣṭo
huṃkāram
akarot
tadā
roṣeṇa
mahatā
_āviṣṭo
huṃ-kāram
akarot
tadā
/27/
Verse: 28
Halfverse: a
tatas
tenāprameyena
kapilena
mahātmanā
tatas
tena
_aprameyena
kapilena
mahātmanā
/
Halfverse: c
bʰasmarāśīkr̥tāḥ
sarve
kākutstʰa
sagarātmajāḥ
bʰasma-rāśī-kr̥tāḥ
sarve
kākutstʰa
sagara
_ātmajāḥ
/28/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.