TITUS
Ramayana
Part No. 40
Previous part

Chapter: 40 
Adhyāya 40


Verse: 1 
Halfverse: a    putrāṃś ciragatāñ jñātvā   sagaro ragʰunandana
   
putrāṃś cira-gatān jñātvā   sagaro ragʰu-nandana /
Halfverse: c    
naptāram abravīd rājā   dīpyamānaṃ svatejasā
   
naptāram abravīd rājā   dīpyamānaṃ sva-tejasā /1/

Verse: 2 
Halfverse: a    
śūraś ca kr̥tavidyaś ca   pūrvais tulyo 'si tejasā
   
śūraś ca kr̥ta-vidyaś ca   pūrvais tulyo_asi tejasā /
Halfverse: c    
pitr̥̄ṇāṃ gatim anviccʰa   yena cāśvo 'pahāritaḥ
   
pitr̥̄ṇāṃ gatim anviccʰa   yena ca_aśvo_apahāritaḥ /2/

Verse: 3 
Halfverse: a    
antarbʰaumāni sattvāni   vīryavanti mahānti ca
   
antar-bʰaumāni sattvāni   vīryavanti mahānti ca /
Halfverse: c    
teṣāṃ tvaṃ pratigʰātārtʰaṃ   sāsiṃ gr̥hṇīṣva kārmukam
   
teṣāṃ tvaṃ pratigʰāta_artʰaṃ   sāsiṃ gr̥hṇīṣva kārmukam /3/

Verse: 4 
Halfverse: a    
abʰivādyābʰivādyāṃs tvaṃ   hatvā vigʰnakarān api
   
abʰivādya_abʰivādyāṃs tvaṃ   hatvā vigʰna-karān api /
Halfverse: c    
siddʰārtʰaḥ saṃnivartasva   mama yajñasya pāragaḥ
   
siddʰa_artʰaḥ saṃnivartasva   mama yajñasya pāragaḥ /4/

Verse: 5 
Halfverse: a    
evam ukto 'ṃśumān samyak   sagareṇa mahātmanā
   
evam ukto_aṃśumān samyak   sagareṇa mahātmanā /
Halfverse: c    
dʰanur ādāya kʰaḍgaṃ ca   jagāma lagʰuvikramaḥ
   
dʰanur ādāya kʰaḍgaṃ ca   jagāma lagʰu-vikramaḥ /5/

Verse: 6 
Halfverse: a    
sa kʰātaṃ pitr̥bʰir mārgam   antarbʰaumaṃ mahātmabʰiḥ
   
sa kʰātaṃ pitr̥bʰir mārgam   antar-bʰaumaṃ mahātmabʰiḥ /
Halfverse: c    
prāpadyata naraśreṣṭʰa   tena rājñābʰicoditaḥ
   
prāpadyata nara-śreṣṭʰa   tena rājñā_abʰicoditaḥ /6/

Verse: 7 
Halfverse: a    
daityadānavarakṣobʰiḥ   piśācapatagoragaiḥ
   
daitya-dānava-rakṣobʰiḥ   piśāca-pataga_uragaiḥ /
Halfverse: c    
pūjyamānaṃ mahātejā   diśāgajam apaśyata
   
pūjyamānaṃ mahā-tejā   diśā-gajam apaśyata /7/

Verse: 8 
Halfverse: a    
sa taṃ pradakṣiṇaṃ kr̥tvā   pr̥ṣṭvā caiva nirāmayam
   
sa taṃ pradakṣiṇaṃ kr̥tvā   pr̥ṣṭvā caiva nirāmayam /
Halfverse: c    
pitr̥̄n sa paripapraccʰa   vājihartāram eva ca
   
pitr̥̄n sa paripapraccʰa   vāji-hartāram eva ca /8/

Verse: 9 
Halfverse: a    
diśāgajas tu tac cʰrutvā   prītyāhāṃśumato vacaḥ
   
diśā-gajas tu tat śrutvā   prītyā_āha_aṃśumato vacaḥ /
Halfverse: c    
āsamañjakr̥tārtʰas tvaṃ   sahāśvaḥ śīgʰram eṣyasi
   
āsamañja-kr̥ta_artʰas tvaṃ   saha_aśvaḥ śīgʰram eṣyasi /9/

Verse: 10 
Halfverse: a    
tasya tad vacanaṃ śrutvā   sarvān eva diśāgajān
   
tasya tad vacanaṃ śrutvā   sarvān eva diśā-gajān /
Halfverse: c    
yatʰākramaṃ yatʰānyāyaṃ   praṣṭuṃ samupacakrame
   
yatʰā-kramaṃ yatʰā-nyāyaṃ   praṣṭuṃ samupacakrame /10/

Verse: 11 
Halfverse: a    
taiś ca sarvair diśāpālair   vākyajñair vākyakovidaiḥ
   
taiś ca sarvair diśā-pālair   vākyajñair vākya-kovidaiḥ /
Halfverse: c    
pūjitaḥ sahayaś caiva   gantāsīty abʰicoditaḥ
   
pūjitaḥ sahayaś caiva   gantā_asi_ity abʰicoditaḥ /11/

Verse: 12 
Halfverse: a    
teṣāṃ tad vacanaṃ śrutvā   jagāma lagʰuvikramaḥ
   
teṣāṃ tad vacanaṃ śrutvā   jagāma lagʰu-vikramaḥ /
Halfverse: c    
bʰasmarāśīkr̥tā yatra   pitaras tasya sāgarāḥ
   
bʰasma-rāśī-kr̥tā yatra   pitaras tasya sāgarāḥ /12/

Verse: 13 
Halfverse: a    
sa duḥkʰavaśam āpannas   tv asamañjasutas tadā
   
sa duḥkʰa-vaśam āpannas   tv asamañja-sutas tadā /
Halfverse: c    
cukrośa paramārtas tu   vadʰāt teṣāṃ suduḥkʰitaḥ
   
cukrośa parama_ārtas tu   vadʰāt teṣāṃ suduḥkʰitaḥ /13/

Verse: 14 
Halfverse: a    
yajñiyaṃ ca hayaṃ tatra   carantam avidūrataḥ
   
yajñiyaṃ ca hayaṃ tatra   carantam avidūrataḥ /
Halfverse: c    
dadarśa puruṣavyāgʰro   duḥkʰaśokasamanvitaḥ
   
dadarśa puruṣa-vyāgʰro   duḥkʰa-śoka-samanvitaḥ /

Verse: 15 
Halfverse: a    
dadarśa puruṣavyāgʰro   kartukāmo jalakriyām
   
dadarśa puruṣa-vyāgʰro   kartu-kāmo jala-kriyām /
Halfverse: c    
salilārtʰī mahātejā   na cāpaśyaj jalāśayam
   
salila_artʰī mahā-tejā   na ca_apaśyaj jala_āśayam /15/

Verse: 16 
Halfverse: a    
visārya nipuṇāṃ dr̥ṣṭiṃ   tato 'paśyat kʰagādʰipam
   
visārya nipuṇāṃ dr̥ṣṭiṃ   tato_apaśyat kʰaga_adʰipam /
Halfverse: c    
pitr̥̄ṇāṃ mātulaṃ rāma   suparṇam anilopamam
   
pitr̥̄ṇāṃ mātulaṃ rāma   suparṇam anila_upamam /16/

Verse: 17 
Halfverse: a    
sa cainam abravīd vākyaṃ   vainateyo mahābalaḥ
   
sa ca_enam abravīd vākyaṃ   vainateyo mahā-balaḥ /
Halfverse: c    
śucaḥ puruṣavyāgʰra   vadʰo 'yaṃ lokasaṃmataḥ
   
śucaḥ puruṣa-vyāgʰra   vadʰo_ayaṃ loka-saṃmataḥ /17/

Verse: 18 
Halfverse: a    
kapilenāprameyena   dagdʰā hīme mahābalāḥ
   
kapilena_aprameyena   dagdʰā hi_ime mahā-balāḥ /
Halfverse: c    
salilaṃ nārhasi prājña   dātum eṣāṃ hi laukikam
   
salilaṃ na_arhasi prājña   dātum eṣāṃ hi laukikam /18/

Verse: 19 
Halfverse: a    
gaṅgā himavato jyeṣṭʰā   duhitā puruṣarṣabʰa
   
gaṅgā himavato jyeṣṭʰā   duhitā puruṣa-r̥ṣabʰa /
Halfverse: c    
bʰasmarāśīkr̥tān etān   pāvayel lokapāvanī
   
bʰasma-rāśī-kr̥tān etān   pāvayel loka-pāvanī /19/

Verse: 20 
Halfverse: a    
tayā klinnam idaṃ bʰasma   gaṅgayā lokakāntayā
   
tayā klinnam idaṃ bʰasma   gaṅgayā loka-kāntayā /
Halfverse: c    
ṣaṣṭiṃ putrasahasrāṇi   svargalokaṃ nayiṣyati
   
ṣaṣṭiṃ putra-sahasrāṇi   svarga-lokaṃ nayiṣyati /20/

Verse: 21 
Halfverse: a    
gaccʰa cāśvaṃ mahābʰāga   saṃgr̥hya puruṣarṣabʰa
   
gaccʰa ca_aśvaṃ mahā-bʰāga   saṃgr̥hya puruṣa-r̥ṣabʰa /
Halfverse: c    
yajñaṃ paitāmahaṃ vīra   nirvartayitum arhasi
   
yajñaṃ paitāmahaṃ vīra   nirvartayitum arhasi /21/

Verse: 22 
Halfverse: a    
suparṇavacanaṃ śrutvā   so 'ṃśumān ativīryavān
   
suparṇa-vacanaṃ śrutvā   so_aṃśumān ativīryavān /
Halfverse: c    
tvaritaṃ hayam ādāya   punar āyān mahāyaśāḥ
   
tvaritaṃ hayam ādāya   punar āyān mahā-yaśāḥ /22/

Verse: 23 
Halfverse: a    
tato rājānam āsādya   dīkṣitaṃ ragʰunandana
   
tato rājānam āsādya   dīkṣitaṃ ragʰu-nandana /
Halfverse: c    
nyavedayad yatʰāvr̥ttaṃ   suparṇavacanaṃ tatʰā
   
nyavedayad yatʰā-vr̥ttaṃ   suparṇa-vacanaṃ tatʰā /23/

Verse: 24 
Halfverse: a    
tac cʰrutvā gʰorasaṃkāśaṃ   vākyam aṃśumato nr̥paḥ
   
tat śrutvā gʰora-saṃkāśaṃ   vākyam aṃśumato nr̥paḥ /
Halfverse: c    
yajñaṃ nirvartayām āsa   yatʰākalpaṃ yatʰāvidʰi
   
yajñaṃ nirvartayām āsa   yatʰā-kalpaṃ yatʰā-vidʰi /24/

Verse: 25 
Halfverse: a    
svapuraṃ cāgamac cʰrīmān   iṣṭayajño mahīpatiḥ
   
sva-puraṃ ca_agamat śrīmān   iṣṭa-yajño mahī-patiḥ /
Halfverse: c    
gaṅgāyāś cāgame rājā   niścayaṃ nādʰyagaccʰata
   
gaṅgāyāś ca_āgame rājā   niścayaṃ na_adʰyagaccʰata /25/

Verse: 26 
Halfverse: a    
agatvā niścayaṃ rājā   kālena mahatā mahān
   
agatvā niścayaṃ rājā   kālena mahatā mahān /
Halfverse: c    
triṃśadvarṣasahasrāṇi   rājyaṃ kr̥tvā divaṃ gataḥ
   
triṃśad-varṣa-sahasrāṇi   rājyaṃ kr̥tvā divaṃ gataḥ /26/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.