TITUS
Ramayana
Part No. 40
Chapter: 40
Adhyāya
40
Verse: 1
Halfverse: a
putrāṃś
ciragatāñ
jñātvā
sagaro
ragʰunandana
putrāṃś
cira-gatān
jñātvā
sagaro
ragʰu-nandana
/
Halfverse: c
naptāram
abravīd
rājā
dīpyamānaṃ
svatejasā
naptāram
abravīd
rājā
dīpyamānaṃ
sva-tejasā
/1/
Verse: 2
Halfverse: a
śūraś
ca
kr̥tavidyaś
ca
pūrvais
tulyo
'si
tejasā
śūraś
ca
kr̥ta-vidyaś
ca
pūrvais
tulyo
_asi
tejasā
/
Halfverse: c
pitr̥̄ṇāṃ
gatim
anviccʰa
yena
cāśvo
'pahāritaḥ
pitr̥̄ṇāṃ
gatim
anviccʰa
yena
ca
_aśvo
_apahāritaḥ
/2/
Verse: 3
Halfverse: a
antarbʰaumāni
sattvāni
vīryavanti
mahānti
ca
antar-bʰaumāni
sattvāni
vīryavanti
mahānti
ca
/
Halfverse: c
teṣāṃ
tvaṃ
pratigʰātārtʰaṃ
sāsiṃ
gr̥hṇīṣva
kārmukam
teṣāṃ
tvaṃ
pratigʰāta
_artʰaṃ
sāsiṃ
gr̥hṇīṣva
kārmukam
/3/
Verse: 4
Halfverse: a
abʰivādyābʰivādyāṃs
tvaṃ
hatvā
vigʰnakarān
api
abʰivādya
_abʰivādyāṃs
tvaṃ
hatvā
vigʰna-karān
api
/
Halfverse: c
siddʰārtʰaḥ
saṃnivartasva
mama
yajñasya
pāragaḥ
siddʰa
_artʰaḥ
saṃnivartasva
mama
yajñasya
pāragaḥ
/4/
Verse: 5
Halfverse: a
evam
ukto
'ṃśumān
samyak
sagareṇa
mahātmanā
evam
ukto
_aṃśumān
samyak
sagareṇa
mahātmanā
/
Halfverse: c
dʰanur
ādāya
kʰaḍgaṃ
ca
jagāma
lagʰuvikramaḥ
dʰanur
ādāya
kʰaḍgaṃ
ca
jagāma
lagʰu-vikramaḥ
/5/
Verse: 6
Halfverse: a
sa
kʰātaṃ
pitr̥bʰir
mārgam
antarbʰaumaṃ
mahātmabʰiḥ
sa
kʰātaṃ
pitr̥bʰir
mārgam
antar-bʰaumaṃ
mahātmabʰiḥ
/
Halfverse: c
prāpadyata
naraśreṣṭʰa
tena
rājñābʰicoditaḥ
prāpadyata
nara-śreṣṭʰa
tena
rājñā
_abʰicoditaḥ
/6/
Verse: 7
Halfverse: a
daityadānavarakṣobʰiḥ
piśācapatagoragaiḥ
daitya-dānava-rakṣobʰiḥ
piśāca-pataga
_uragaiḥ
/
Halfverse: c
pūjyamānaṃ
mahātejā
diśāgajam
apaśyata
pūjyamānaṃ
mahā-tejā
diśā-gajam
apaśyata
/7/
Verse: 8
Halfverse: a
sa
taṃ
pradakṣiṇaṃ
kr̥tvā
pr̥ṣṭvā
caiva
nirāmayam
sa
taṃ
pradakṣiṇaṃ
kr̥tvā
pr̥ṣṭvā
caiva
nirāmayam
/
Halfverse: c
pitr̥̄n
sa
paripapraccʰa
vājihartāram
eva
ca
pitr̥̄n
sa
paripapraccʰa
vāji-hartāram
eva
ca
/8/
Verse: 9
Halfverse: a
diśāgajas
tu
tac
cʰrutvā
prītyāhāṃśumato
vacaḥ
diśā-gajas
tu
tat
śrutvā
prītyā
_āha
_aṃśumato
vacaḥ
/
Halfverse: c
āsamañjakr̥tārtʰas
tvaṃ
sahāśvaḥ
śīgʰram
eṣyasi
āsamañja-kr̥ta
_artʰas
tvaṃ
saha
_aśvaḥ
śīgʰram
eṣyasi
/9/
Verse: 10
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
sarvān
eva
diśāgajān
tasya
tad
vacanaṃ
śrutvā
sarvān
eva
diśā-gajān
/
Halfverse: c
yatʰākramaṃ
yatʰānyāyaṃ
praṣṭuṃ
samupacakrame
yatʰā-kramaṃ
yatʰā-nyāyaṃ
praṣṭuṃ
samupacakrame
/10/
Verse: 11
Halfverse: a
taiś
ca
sarvair
diśāpālair
vākyajñair
vākyakovidaiḥ
taiś
ca
sarvair
diśā-pālair
vākyajñair
vākya-kovidaiḥ
/
Halfverse: c
pūjitaḥ
sahayaś
caiva
gantāsīty
abʰicoditaḥ
pūjitaḥ
sahayaś
caiva
gantā
_asi
_ity
abʰicoditaḥ
/11/
Verse: 12
Halfverse: a
teṣāṃ
tad
vacanaṃ
śrutvā
jagāma
lagʰuvikramaḥ
teṣāṃ
tad
vacanaṃ
śrutvā
jagāma
lagʰu-vikramaḥ
/
Halfverse: c
bʰasmarāśīkr̥tā
yatra
pitaras
tasya
sāgarāḥ
bʰasma-rāśī-kr̥tā
yatra
pitaras
tasya
sāgarāḥ
/12/
Verse: 13
Halfverse: a
sa
duḥkʰavaśam
āpannas
tv
asamañjasutas
tadā
sa
duḥkʰa-vaśam
āpannas
tv
asamañja-sutas
tadā
/
Halfverse: c
cukrośa
paramārtas
tu
vadʰāt
teṣāṃ
suduḥkʰitaḥ
cukrośa
parama
_ārtas
tu
vadʰāt
teṣāṃ
suduḥkʰitaḥ
/13/
Verse: 14
Halfverse: a
yajñiyaṃ
ca
hayaṃ
tatra
carantam
avidūrataḥ
yajñiyaṃ
ca
hayaṃ
tatra
carantam
avidūrataḥ
/
Halfverse: c
dadarśa
puruṣavyāgʰro
duḥkʰaśokasamanvitaḥ
dadarśa
puruṣa-vyāgʰro
duḥkʰa-śoka-samanvitaḥ
/
Verse: 15
Halfverse: a
dadarśa
puruṣavyāgʰro
kartukāmo
jalakriyām
dadarśa
puruṣa-vyāgʰro
kartu-kāmo
jala-kriyām
/
Halfverse: c
salilārtʰī
mahātejā
na
cāpaśyaj
jalāśayam
salila
_artʰī
mahā-tejā
na
ca
_apaśyaj
jala
_āśayam
/15/
Verse: 16
Halfverse: a
visārya
nipuṇāṃ
dr̥ṣṭiṃ
tato
'paśyat
kʰagādʰipam
visārya
nipuṇāṃ
dr̥ṣṭiṃ
tato
_apaśyat
kʰaga
_adʰipam
/
Halfverse: c
pitr̥̄ṇāṃ
mātulaṃ
rāma
suparṇam
anilopamam
pitr̥̄ṇāṃ
mātulaṃ
rāma
suparṇam
anila
_upamam
/16/
Verse: 17
Halfverse: a
sa
cainam
abravīd
vākyaṃ
vainateyo
mahābalaḥ
sa
ca
_enam
abravīd
vākyaṃ
vainateyo
mahā-balaḥ
/
Halfverse: c
mā
śucaḥ
puruṣavyāgʰra
vadʰo
'yaṃ
lokasaṃmataḥ
mā
śucaḥ
puruṣa-vyāgʰra
vadʰo
_ayaṃ
loka-saṃmataḥ
/17/
Verse: 18
Halfverse: a
kapilenāprameyena
dagdʰā
hīme
mahābalāḥ
kapilena
_aprameyena
dagdʰā
hi
_ime
mahā-balāḥ
/
Halfverse: c
salilaṃ
nārhasi
prājña
dātum
eṣāṃ
hi
laukikam
salilaṃ
na
_arhasi
prājña
dātum
eṣāṃ
hi
laukikam
/18/
Verse: 19
Halfverse: a
gaṅgā
himavato
jyeṣṭʰā
duhitā
puruṣarṣabʰa
gaṅgā
himavato
jyeṣṭʰā
duhitā
puruṣa-r̥ṣabʰa
/
Halfverse: c
bʰasmarāśīkr̥tān
etān
pāvayel
lokapāvanī
bʰasma-rāśī-kr̥tān
etān
pāvayel
loka-pāvanī
/19/
Verse: 20
Halfverse: a
tayā
klinnam
idaṃ
bʰasma
gaṅgayā
lokakāntayā
tayā
klinnam
idaṃ
bʰasma
gaṅgayā
loka-kāntayā
/
Halfverse: c
ṣaṣṭiṃ
putrasahasrāṇi
svargalokaṃ
nayiṣyati
ṣaṣṭiṃ
putra-sahasrāṇi
svarga-lokaṃ
nayiṣyati
/20/
Verse: 21
Halfverse: a
gaccʰa
cāśvaṃ
mahābʰāga
saṃgr̥hya
puruṣarṣabʰa
gaccʰa
ca
_aśvaṃ
mahā-bʰāga
saṃgr̥hya
puruṣa-r̥ṣabʰa
/
Halfverse: c
yajñaṃ
paitāmahaṃ
vīra
nirvartayitum
arhasi
yajñaṃ
paitāmahaṃ
vīra
nirvartayitum
arhasi
/21/
Verse: 22
Halfverse: a
suparṇavacanaṃ
śrutvā
so
'ṃśumān
ativīryavān
suparṇa-vacanaṃ
śrutvā
so
_aṃśumān
ativīryavān
/
Halfverse: c
tvaritaṃ
hayam
ādāya
punar
āyān
mahāyaśāḥ
tvaritaṃ
hayam
ādāya
punar
āyān
mahā-yaśāḥ
/22/
Verse: 23
Halfverse: a
tato
rājānam
āsādya
dīkṣitaṃ
ragʰunandana
tato
rājānam
āsādya
dīkṣitaṃ
ragʰu-nandana
/
Halfverse: c
nyavedayad
yatʰāvr̥ttaṃ
suparṇavacanaṃ
tatʰā
nyavedayad
yatʰā-vr̥ttaṃ
suparṇa-vacanaṃ
tatʰā
/23/
Verse: 24
Halfverse: a
tac
cʰrutvā
gʰorasaṃkāśaṃ
vākyam
aṃśumato
nr̥paḥ
tat
śrutvā
gʰora-saṃkāśaṃ
vākyam
aṃśumato
nr̥paḥ
/
Halfverse: c
yajñaṃ
nirvartayām
āsa
yatʰākalpaṃ
yatʰāvidʰi
yajñaṃ
nirvartayām
āsa
yatʰā-kalpaṃ
yatʰā-vidʰi
/24/
Verse: 25
Halfverse: a
svapuraṃ
cāgamac
cʰrīmān
iṣṭayajño
mahīpatiḥ
sva-puraṃ
ca
_agamat
śrīmān
iṣṭa-yajño
mahī-patiḥ
/
Halfverse: c
gaṅgāyāś
cāgame
rājā
niścayaṃ
nādʰyagaccʰata
gaṅgāyāś
ca
_āgame
rājā
niścayaṃ
na
_adʰyagaccʰata
/25/
Verse: 26
Halfverse: a
agatvā
niścayaṃ
rājā
kālena
mahatā
mahān
agatvā
niścayaṃ
rājā
kālena
mahatā
mahān
/
Halfverse: c
triṃśadvarṣasahasrāṇi
rājyaṃ
kr̥tvā
divaṃ
gataḥ
triṃśad-varṣa-sahasrāṇi
rājyaṃ
kr̥tvā
divaṃ
gataḥ
/26/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.