TITUS
Ramayana
Part No. 41
Chapter: 41
Adhyāya
41
Verse: 1
Halfverse: a
kāladʰarmaṃ
gate
rāma
sagare
prakr̥tījanāḥ
kāla-dʰarmaṃ
gate
rāma
sagare
prakr̥tī-janāḥ
/
Halfverse: c
rājānaṃ
rocayām
āsur
aṃśumantaṃ
sudʰārmikam
rājānaṃ
rocayām
āsur
aṃśumantaṃ
sudʰārmikam
/1/
Verse: 2
Halfverse: a
sa
rājā
sumahān
āsīd
aṃśumān
ragʰunandana
sa
rājā
sumahān
āsīd
aṃśumān
ragʰu-nandana
/
Halfverse: c
tasya
putro
mahān
āsīd
dilīpa
iti
viśrutaḥ
tasya
putro
mahān
āsīd
dilīpa
iti
viśrutaḥ
/2/
Verse: 3
Halfverse: a
tasmin
rājyaṃ
samāveśya
dilīpe
ragʰunandana
tasmin
rājyaṃ
samāveśya
dilīpe
ragʰu-nandana
/
Halfverse: c
himavaccʰikʰare
ramye
tapas
tepe
sudāruṇam
himavat-śikʰare
ramye
tapas
tepe
sudāruṇam
/3/
Verse: 4
Halfverse: a
dvādtriṃśac
ca
sahasrāṇi
varṣāṇi
sumahāyaśāḥ
dvādtriṃśac
ca
sahasrāṇi
varṣāṇi
sumahā-yaśāḥ
/
Halfverse: c
tapovanagato
rājā
svargaṃ
lebʰe
tapodʰanaḥ
tapo-vana-gato
rājā
svargaṃ
lebʰe
tapo-dʰanaḥ
/4/
Verse: 5
Halfverse: a
dilīpas
tu
mahātejāḥ
śrutvā
paitāmahaṃ
vadʰam
dilīpas
tu
mahā-tejāḥ
śrutvā
paitāmahaṃ
vadʰam
/
Halfverse: c
duḥkʰopahatayā
buddʰyā
niścayaṃ
nādʰyagaccʰata
duḥkʰa
_upahatayā
buddʰyā
niścayaṃ
na
_adʰyagaccʰata
/5/
Verse: 6
Halfverse: a
katʰaṃ
gaṅgāvataraṇaṃ
katʰaṃ
teṣāṃ
jalakriyā
katʰaṃ
gaṅgā
_avataraṇaṃ
katʰaṃ
teṣāṃ
jala-kriyā
/
Halfverse: c
tārayeyaṃ
katʰaṃ
caitān
iti
cintā
paro
'bʰavat
tārayeyaṃ
katʰaṃ
ca
_etān
iti
cintā
paro
_abʰavat
/6/
Verse: 7
Halfverse: a
tasya
cintayato
nityaṃ
dʰarmeṇa
viditātmanaḥ
tasya
cintayato
nityaṃ
dʰarmeṇa
vidita
_ātmanaḥ
/
Halfverse: c
putro
bʰagīratʰo
nāma
jajñe
paramadʰārmikaḥ
putro
bʰagīratʰo
nāma
jajñe
parama-dʰārmikaḥ
/7/
Verse: 8
Halfverse: a
dilīpas
tu
mahātejā
yajñair
bahubʰir
iṣṭavān
dilīpas
tu
mahā-tejā
yajñair
bahubʰir
iṣṭavān
/
Halfverse: c
triṃśadvarṣasahasrāṇi
rājā
rājyam
akārayat
triṃśad-varṣa-sahasrāṇi
rājā
rājyam
akārayat
/8/
Verse: 9
Halfverse: a
agatvā
niścayaṃ
rājā
teṣām
uddʰaraṇaṃ
prati
agatvā
niścayaṃ
rājā
teṣām
uddʰaraṇaṃ
prati
/
Halfverse: c
vyādʰinā
naraśārdūla
kāladʰarmam
upeyivān
vyādʰinā
nara-śārdūla
kāla-dʰarmam
upeyivān
/9/
Verse: 10
Halfverse: a
indralokaṃ
gato
rājā
svārjitenaiva
karmaṇā
indra-lokaṃ
gato
rājā
sva
_arjitena
_eva
karmaṇā
/
Halfverse: c
ramye
bʰagīratʰaṃ
putram
abʰiṣicya
nararṣabʰaḥ
ramye
bʰagīratʰaṃ
putram
abʰiṣicya
nara-r̥ṣabʰaḥ
/10/
Verse: 11
Halfverse: a
bʰagīratʰas
tu
rājarṣir
dʰārmiko
ragʰunandana
bʰagīratʰas
tu
rāja-r̥ṣir
dʰārmiko
ragʰu-nandana
/
Halfverse: c
anapatyo
mahātejāḥ
prajākāmaḥ
sa
cāprajaḥ
anapatyo
mahā-tejāḥ
prajā-kāmaḥ
sa
ca
_aprajaḥ
/11/
Verse: 12
Halfverse: a
sa
tapo
dīrgʰam
ātiṣṭʰad
gokarṇe
ragʰunandana
sa
tapo
dīrgʰam
ātiṣṭʰad
go-karṇe
ragʰu-nandana
/
Halfverse: c
ūrdʰvabāhuḥ
pañcatapā
māsāhāro
jitendriyaḥ
ūrdʰva-bāhuḥ
pañca-tapā
māsa
_āhāro
jita
_indriyaḥ
/12/
Verse: 13
Halfverse: a
tasya
varṣasahasrāṇi
gʰore
tapasi
tiṣṭʰataḥ
tasya
varṣa-sahasrāṇi
gʰore
tapasi
tiṣṭʰataḥ
/
Halfverse: c
suprīto
bʰagavān
brahmā
prajānāṃ
patir
īśvaraḥ
suprīto
bʰagavān
brahmā
prajānāṃ
patir
īśvaraḥ
/13/
Verse: 14
Halfverse: a
tataḥ
suragaṇaiḥ
sārdʰam
upāgamya
pitāmahaḥ
tataḥ
sura-gaṇaiḥ
sārdʰam
upāgamya
pitāmahaḥ
/
Halfverse: c
bʰagīratʰaṃ
mahātmānaṃ
tapyamānam
atʰābravīt
bʰagīratʰaṃ
mahātmānaṃ
tapyamānam
atʰa
_abravīt
/14/
Verse: 15
Halfverse: a
bʰagīratʰa
mahābʰāga
prītas
te
'haṃ
janeśvara
bʰagīratʰa
mahā-bʰāga
prītas
te
_ahaṃ
jana
_īśvara
/
Halfverse: c
tapasā
ca
sutaptena
varaṃ
varaya
suvrata
tapasā
ca
sutaptena
varaṃ
varaya
suvrata
/15/
Verse: 16
Halfverse: a
tam
uvāca
mahātejāḥ
sarvalokapitāmaham
tam
uvāca
mahā-tejāḥ
sarva-loka-pitāmaham
/
Halfverse: c
bʰagīratʰo
mahābʰāgaḥ
kr̥tāñjalir
avastʰitaḥ
bʰagīratʰo
mahā-bʰāgaḥ
kr̥ta
_añjalir
avastʰitaḥ
/16/
Verse: 17
Halfverse: a
yr̥adi
me
bʰagavān
prīto
yady
asti
tapasaḥ
pʰalam
yr̥adi
me
bʰagavān
prīto
yady
asti
tapasaḥ
pʰalam
/
Halfverse: c
sagarasyātmajāḥ
sarve
mattaḥ
salilam
āpnuyuḥ
sagarasya
_ātmajāḥ
sarve
mattaḥ
salilam
āpnuyuḥ
/17/
Verse: 18
Halfverse: a
gaṅgāyāḥ
salilaklinne
bʰasmany
eṣāṃ
mahātmanām
gaṅgāyāḥ
salila-klinne
bʰasmany
eṣāṃ
mahātmanām
/
Halfverse: c
svargaṃ
gaccʰeyur
atyantaṃ
sarve
me
prapitāmahāḥ
svargaṃ
gaccʰeyur
atyantaṃ
sarve
me
prapitāmahāḥ
/18/
Verse: 19
Halfverse: a
deyā
ca
saṃtator
deva
nāvasīdet
kulaṃ
ca
naḥ
deyā
ca
saṃtator
deva
na
_avasīdet
kulaṃ
ca
naḥ
/
Halfverse: c
ikṣvākūṇāṃ
kule
deva
eṣa
me
'stu
varaḥ
paraḥ
ikṣvākūṇāṃ
kule
deva
eṣa
me
_astu
varaḥ
paraḥ
/19/
Verse: 20
Halfverse: a
uktavākyaṃ
tu
rājānaṃ
sarvalokapitāmahaḥ
ukta-vākyaṃ
tu
rājānaṃ
sarva-loka-pitāmahaḥ
/
Halfverse: c
pratyuvāca
śubʰāṃ
vāṇīṃ
madʰurāṃ
madʰurākṣarām
pratyuvāca
śubʰāṃ
vāṇīṃ
madʰurāṃ
madʰura
_akṣarām
/20/
Verse: 21
Halfverse: a
manoratʰo
mahān
eṣa
bʰagīratʰa
mahāratʰa
mano-ratʰo
mahān
eṣa
bʰagīratʰa
mahā-ratʰa
/
Halfverse: c
evaṃ
bʰavatu
bʰadraṃ
te
ikṣvākukulavardʰana
evaṃ
bʰavatu
bʰadraṃ
te
ikṣvāku-kula-vardʰana
/21/
Verse: 22
Halfverse: a
iyaṃ
haimavatī
gaṅgā
jyeṣṭʰā
himavataḥ
sutā
iyaṃ
haimavatī
gaṅgā
jyeṣṭʰā
himavataḥ
sutā
/
Halfverse: c
tāṃ
vai
dʰārayituṃ
rājan
haras
tatra
niyujyatām
tāṃ
vai
dʰārayituṃ
rājan
haras
tatra
niyujyatām
/22/
Verse: 23
Halfverse: a
gaṅgāyāḥ
patanaṃ
rājan
pr̥tʰivī
na
sahiṣyate
gaṅgāyāḥ
patanaṃ
rājan
pr̥tʰivī
na
sahiṣyate
/
Halfverse: c
tau
vai
dʰārayituṃ
vīra
nānyaṃ
paśyāmi
śūlinaḥ
tau
vai
dʰārayituṃ
vīra
na
_anyaṃ
paśyāmi
śūlinaḥ
/23/
Verse: 24
Halfverse: a
tam
evam
uktvā
rājānaṃ
gaṅgāṃ
cābʰāṣya
lokakr̥t
tam
evam
uktvā
rājānaṃ
gaṅgāṃ
ca
_ābʰāṣya
loka-kr̥t
/
Halfverse: c
jagāma
tridivaṃ
devaḥ
saha
sarvair
marudgaṇaiḥ
jagāma
tridivaṃ
devaḥ
saha
sarvair
marud-gaṇaiḥ
/24/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.