TITUS
Ramayana
Part No. 41
Previous part

Chapter: 41 
Adhyāya 41


Verse: 1 
Halfverse: a    kāladʰarmaṃ gate rāma   sagare prakr̥tījanāḥ
   
kāla-dʰarmaṃ gate rāma   sagare prakr̥tī-janāḥ /
Halfverse: c    
rājānaṃ rocayām āsur   aṃśumantaṃ sudʰārmikam
   
rājānaṃ rocayām āsur   aṃśumantaṃ sudʰārmikam /1/

Verse: 2 
Halfverse: a    
sa rājā sumahān āsīd   aṃśumān ragʰunandana
   
sa rājā sumahān āsīd   aṃśumān ragʰu-nandana /
Halfverse: c    
tasya putro mahān āsīd   dilīpa iti viśrutaḥ
   
tasya putro mahān āsīd   dilīpa iti viśrutaḥ /2/

Verse: 3 
Halfverse: a    
tasmin rājyaṃ samāveśya   dilīpe ragʰunandana
   
tasmin rājyaṃ samāveśya   dilīpe ragʰu-nandana /
Halfverse: c    
himavaccʰikʰare ramye   tapas tepe sudāruṇam
   
himavat-śikʰare ramye   tapas tepe sudāruṇam /3/

Verse: 4 
Halfverse: a    
dvādtriṃśac ca sahasrāṇi   varṣāṇi sumahāyaśāḥ
   
dvādtriṃśac ca sahasrāṇi   varṣāṇi sumahā-yaśāḥ /
Halfverse: c    
tapovanagato rājā   svargaṃ lebʰe tapodʰanaḥ
   
tapo-vana-gato rājā   svargaṃ lebʰe tapo-dʰanaḥ /4/

Verse: 5 
Halfverse: a    
dilīpas tu mahātejāḥ   śrutvā paitāmahaṃ vadʰam
   
dilīpas tu mahā-tejāḥ   śrutvā paitāmahaṃ vadʰam /
Halfverse: c    
duḥkʰopahatayā buddʰyā   niścayaṃ nādʰyagaccʰata
   
duḥkʰa_upahatayā buddʰyā   niścayaṃ na_adʰyagaccʰata /5/

Verse: 6 
Halfverse: a    
katʰaṃ gaṅgāvataraṇaṃ   katʰaṃ teṣāṃ jalakriyā
   
katʰaṃ gaṅgā_avataraṇaṃ   katʰaṃ teṣāṃ jala-kriyā /
Halfverse: c    
tārayeyaṃ katʰaṃ caitān   iti cintā paro 'bʰavat
   
tārayeyaṃ katʰaṃ ca_etān   iti cintā paro_abʰavat /6/

Verse: 7 
Halfverse: a    
tasya cintayato nityaṃ   dʰarmeṇa viditātmanaḥ
   
tasya cintayato nityaṃ   dʰarmeṇa vidita_ātmanaḥ /
Halfverse: c    
putro bʰagīratʰo nāma   jajñe paramadʰārmikaḥ
   
putro bʰagīratʰo nāma   jajñe parama-dʰārmikaḥ /7/

Verse: 8 
Halfverse: a    
dilīpas tu mahātejā   yajñair bahubʰir iṣṭavān
   
dilīpas tu mahā-tejā   yajñair bahubʰir iṣṭavān /
Halfverse: c    
triṃśadvarṣasahasrāṇi   rājā rājyam akārayat
   
triṃśad-varṣa-sahasrāṇi   rājā rājyam akārayat /8/

Verse: 9 
Halfverse: a    
agatvā niścayaṃ rājā   teṣām uddʰaraṇaṃ prati
   
agatvā niścayaṃ rājā   teṣām uddʰaraṇaṃ prati /
Halfverse: c    
vyādʰinā naraśārdūla   kāladʰarmam upeyivān
   
vyādʰinā nara-śārdūla   kāla-dʰarmam upeyivān /9/

Verse: 10 
Halfverse: a    
indralokaṃ gato rājā   svārjitenaiva karmaṇā
   
indra-lokaṃ gato rājā   sva_arjitena_eva karmaṇā /
Halfverse: c    
ramye bʰagīratʰaṃ putram   abʰiṣicya nararṣabʰaḥ
   
ramye bʰagīratʰaṃ putram   abʰiṣicya nara-r̥ṣabʰaḥ /10/

Verse: 11 
Halfverse: a    
bʰagīratʰas tu rājarṣir   dʰārmiko ragʰunandana
   
bʰagīratʰas tu rāja-r̥ṣir   dʰārmiko ragʰu-nandana /
Halfverse: c    
anapatyo mahātejāḥ   prajākāmaḥ sa cāprajaḥ
   
anapatyo mahā-tejāḥ   prajā-kāmaḥ sa ca_aprajaḥ /11/

Verse: 12 
Halfverse: a    
sa tapo dīrgʰam ātiṣṭʰad   gokarṇe ragʰunandana
   
sa tapo dīrgʰam ātiṣṭʰad   go-karṇe ragʰu-nandana /
Halfverse: c    
ūrdʰvabāhuḥ pañcatapā   māsāhāro jitendriyaḥ
   
ūrdʰva-bāhuḥ pañca-tapā   māsa_āhāro jita_indriyaḥ /12/

Verse: 13 
Halfverse: a    
tasya varṣasahasrāṇi   gʰore tapasi tiṣṭʰataḥ
   
tasya varṣa-sahasrāṇi   gʰore tapasi tiṣṭʰataḥ /
Halfverse: c    
suprīto bʰagavān brahmā   prajānāṃ patir īśvaraḥ
   
suprīto bʰagavān brahmā   prajānāṃ patir īśvaraḥ /13/

Verse: 14 
Halfverse: a    
tataḥ suragaṇaiḥ sārdʰam   upāgamya pitāmahaḥ
   
tataḥ sura-gaṇaiḥ sārdʰam   upāgamya pitāmahaḥ /
Halfverse: c    
bʰagīratʰaṃ mahātmānaṃ   tapyamānam atʰābravīt
   
bʰagīratʰaṃ mahātmānaṃ   tapyamānam atʰa_abravīt /14/

Verse: 15 
Halfverse: a    
bʰagīratʰa mahābʰāga   prītas te 'haṃ janeśvara
   
bʰagīratʰa mahā-bʰāga   prītas te_ahaṃ jana_īśvara /
Halfverse: c    
tapasā ca sutaptena   varaṃ varaya suvrata
   
tapasā ca sutaptena   varaṃ varaya suvrata /15/

Verse: 16 
Halfverse: a    
tam uvāca mahātejāḥ   sarvalokapitāmaham
   
tam uvāca mahā-tejāḥ   sarva-loka-pitāmaham /
Halfverse: c    
bʰagīratʰo mahābʰāgaḥ   kr̥tāñjalir avastʰitaḥ
   
bʰagīratʰo mahā-bʰāgaḥ   kr̥ta_añjalir avastʰitaḥ /16/

Verse: 17 
Halfverse: a    
yr̥adi me bʰagavān prīto   yady asti tapasaḥ pʰalam
   
yr̥adi me bʰagavān prīto   yady asti tapasaḥ pʰalam /
Halfverse: c    
sagarasyātmajāḥ sarve   mattaḥ salilam āpnuyuḥ
   
sagarasya_ātmajāḥ sarve   mattaḥ salilam āpnuyuḥ /17/

Verse: 18 
Halfverse: a    
gaṅgāyāḥ salilaklinne   bʰasmany eṣāṃ mahātmanām
   
gaṅgāyāḥ salila-klinne   bʰasmany eṣāṃ mahātmanām /
Halfverse: c    
svargaṃ gaccʰeyur atyantaṃ   sarve me prapitāmahāḥ
   
svargaṃ gaccʰeyur atyantaṃ   sarve me prapitāmahāḥ /18/

Verse: 19 
Halfverse: a    
deyā ca saṃtator deva   nāvasīdet kulaṃ ca naḥ
   
deyā ca saṃtator deva   na_avasīdet kulaṃ ca naḥ /
Halfverse: c    
ikṣvākūṇāṃ kule deva   eṣa me 'stu varaḥ paraḥ
   
ikṣvākūṇāṃ kule deva   eṣa me_astu varaḥ paraḥ /19/

Verse: 20 
Halfverse: a    
uktavākyaṃ tu rājānaṃ   sarvalokapitāmahaḥ
   
ukta-vākyaṃ tu rājānaṃ   sarva-loka-pitāmahaḥ /
Halfverse: c    
pratyuvāca śubʰāṃ vāṇīṃ   madʰurāṃ madʰurākṣarām
   
pratyuvāca śubʰāṃ vāṇīṃ   madʰurāṃ madʰura_akṣarām /20/

Verse: 21 
Halfverse: a    
manoratʰo mahān eṣa   bʰagīratʰa mahāratʰa
   
mano-ratʰo mahān eṣa   bʰagīratʰa mahā-ratʰa /
Halfverse: c    
evaṃ bʰavatu bʰadraṃ te   ikṣvākukulavardʰana
   
evaṃ bʰavatu bʰadraṃ te   ikṣvāku-kula-vardʰana /21/

Verse: 22 
Halfverse: a    
iyaṃ haimavatī gaṅgā   jyeṣṭʰā himavataḥ sutā
   
iyaṃ haimavatī gaṅgā   jyeṣṭʰā himavataḥ sutā /
Halfverse: c    
tāṃ vai dʰārayituṃ rājan   haras tatra niyujyatām
   
tāṃ vai dʰārayituṃ rājan   haras tatra niyujyatām /22/

Verse: 23 
Halfverse: a    
gaṅgāyāḥ patanaṃ rājan   pr̥tʰivī na sahiṣyate
   
gaṅgāyāḥ patanaṃ rājan   pr̥tʰivī na sahiṣyate /
Halfverse: c    
tau vai dʰārayituṃ vīra   nānyaṃ paśyāmi śūlinaḥ
   
tau vai dʰārayituṃ vīra   na_anyaṃ paśyāmi śūlinaḥ /23/

Verse: 24 
Halfverse: a    
tam evam uktvā rājānaṃ   gaṅgāṃ cābʰāṣya lokakr̥t
   
tam evam uktvā rājānaṃ   gaṅgāṃ ca_ābʰāṣya loka-kr̥t /
Halfverse: c    
jagāma tridivaṃ devaḥ   saha sarvair marudgaṇaiḥ
   
jagāma tridivaṃ devaḥ   saha sarvair marud-gaṇaiḥ /24/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.