TITUS
Ramayana
Part No. 42
Previous part

Chapter: 42 
Adhyāya 42


Verse: 1 
Halfverse: a    devadeve gate tasmin   so 'ṅguṣṭʰāgranipīḍitām
   
deva-deve gate tasmin   so_aṅguṣṭʰa_agra-nipīḍitām /
Halfverse: c    
kr̥tvā vasumatīṃ rāma   saṃvatsaram upāsata
   
kr̥tvā vasumatīṃ rāma   saṃvatsaram upāsata /1/

Verse: 2 
Halfverse: a    
atʰa saṃvatsare pūrṇe   sarvalokanamaskr̥taḥ
   
atʰa saṃvatsare pūrṇe   sarva-loka-namas-kr̥taḥ /
Halfverse: c    
umāpatiḥ paśupatī   rājānam idam abravīt
   
umā-patiḥ paśu-patī   rājānam idam abravīt /2/

Verse: 3 
Halfverse: a    
prītas te 'haṃ naraśreṣṭʰa   kariṣyāmi tava priyam
   
prītas te_ahaṃ nara-śreṣṭʰa   kariṣyāmi tava priyam /
Halfverse: c    
śirasā dʰārayiṣyāmi   śailarājasutām aham
   
śirasā dʰārayiṣyāmi   śaila-rāja-sutām aham /3/

Verse: 4 
Halfverse: a    
tato haimavatī jyeṣṭʰā   sarvalokanamaskr̥tā
   
tato haimavatī jyeṣṭʰā   sarva-loka-namas-kr̥tā /
Halfverse: c    
tadā sātimahad rūpaṃ   kr̥tvā vegaṃ ca duḥsaham
   
tadā sātimahad rūpaṃ   kr̥tvā vegaṃ ca duḥsaham /
Halfverse: e    
ākāśād apatad rāma   śive śivaśirasy uta
   
ākāśād apatad rāma   śive śiva-śirasy uta /4/

Verse: 5 
Halfverse: a    
naiva nirgamaṃ lekʰe   jaṭāmaṇḍalamohitā
   
na_eva nirgamaṃ lekʰe   jaṭā-maṇḍala-mohitā
Halfverse: c    
tatraivābabʰramad devī   saṃvatsaragaṇān bahūn
   
tatra_eva_ābabʰramad devī   saṃvatsara-gaṇān bahūn /5/

Verse: 6 
Halfverse: a    
anena toṣitaś cāsīd   atyartʰaṃ ragʰunandana
   
anena toṣitaś ca_āsīd   atyartʰaṃ ragʰu-nandana /
Halfverse: c    
visasarja tato gaṅgāṃ   haro bindusaraḥ prati
   
visasarja tato gaṅgāṃ   haro bindu-saraḥ prati /6/

Verse: 7 
Halfverse: a    
gaganāc cʰaṃkaraśiras   tato dʰaraṇim āgatā
   
gaganāt śaṃkara-śiras   tato dʰaraṇim āgatā /
Halfverse: c    
vyasarpata jalaṃ tatra   tīvraśabdapuraskr̥tam
   
vyasarpata jalaṃ tatra   tīvra-śabda-puras-kr̥tam /7/

Verse: 8 
Halfverse: a    
tato devarṣigandʰarvā   yakṣāḥ siddʰagaṇās tatʰā
   
tato deva-r̥ṣi-gandʰarvā   yakṣāḥ siddʰa-gaṇās tatʰā /
Halfverse: c    
vyalokayanta te tatra   gaganād gāṃ gatāṃ tadā
   
vyalokayanta te tatra   gaganād gāṃ gatāṃ tadā /8/

Verse: 9 
Halfverse: a    
vimānair nagarākārair   hayair gajavarais tatʰā
   
vimānair nagara_ākārair   hayair gaja-varais tatʰā /
Halfverse: c    
pāriplavagatāś cāpi   devatās tatra viṣṭʰitāḥ
   
pāriplava-gatāś ca_api   devatās tatra viṣṭʰitāḥ /9/

Verse: 10 
Halfverse: a    
tad adbʰutatamaṃ loke   gaṅgā patanam uttamam
   
tad adbʰutatamaṃ loke   gaṅgā patanam uttamam /
Halfverse: c    
didr̥kṣavo devagaṇāḥ   sameyur amitaujasaḥ
   
didr̥kṣavo deva-gaṇāḥ   sameyur amita_ojasaḥ /10/

Verse: 11 
Halfverse: a    
saṃpatadbʰiḥ suragaṇais   teṣāṃ cābʰaraṇaujasā
   
saṃpatadbʰiḥ sura-gaṇais   teṣāṃ ca_ābʰaraṇa_ojasā /
Halfverse: c    
śatādityam ivābʰāti   gaganaṃ gatatoyadam
   
śata_ādityam iva_ābʰāti   gaganaṃ gata-toyadam /11/

Verse: 12 
Halfverse: a    
śiṃśumāroragagaṇair   mīnair api ca cañcalaiḥ
   
śiṃśumāra_uraga-gaṇair   mīnair api ca cañcalaiḥ /
Halfverse: c    
vidyudbʰir iva vikṣiptair   ākāśam abʰavat tadā
   
vidyudbʰir iva vikṣiptair   ākāśam abʰavat tadā /12/

Verse: 13 
Halfverse: a    
pāṇḍuraiḥ salilotpīḍaiḥ   kīryamāṇaiḥ sahasradʰā
   
pāṇḍuraiḥ salila_utpīḍaiḥ   kīryamāṇaiḥ sahasradʰā /
Halfverse: c    
śāradābʰrair ivākrītṇaṃ   gaganaṃ haṃsasaṃplavaiḥ
   
śārada_abʰrair iva_ākrītṇaṃ   gaganaṃ haṃsa-saṃplavaiḥ /13/

Verse: 14 
Halfverse: a    
kva cid drutataraṃ yāti   kuṭilaṃ kva cid āyatam
   
kvacid drutataraṃ yāti   kuṭilaṃ kvacid āyatam /
Halfverse: c    
vinataṃ kva cid uddʰūtaṃ   kva cid yāti śanaiḥ śanaiḥ
   
vinataṃ kvacid uddʰūtaṃ   kvacid yāti śanaiḥ śanaiḥ /14/

Verse: 15 
Halfverse: a    
salilenaiva salilaṃ   kva cid abʰyāhataṃ punaḥ
   
salilena_eva salilaṃ   kvacid abʰyāhataṃ punaḥ /
Halfverse: c    
muhur ūrdʰvapatʰaṃ gatvā   papāta vasudʰāṃ punaḥ
   
muhur ūrdʰva-patʰaṃ gatvā   papāta vasudʰāṃ punaḥ /15/

Verse: 16 
Halfverse: a    
tac cʰaṃkaraśirobʰraṣṭaṃ   bʰraṣṭaṃ bʰūmitale punaḥ
   
tat śaṃkara-śiro-bʰraṣṭaṃ   bʰraṣṭaṃ bʰūmi-tale punaḥ /
Halfverse: c    
vyarocata tadā toyaṃ   nirmalaṃ gatakalmaṣam
   
vyarocata tadā toyaṃ   nirmalaṃ gata-kalmaṣam /16/

Verse: 17 
Halfverse: a    
tatrarṣigaṇagandʰarvā   vasudʰātalavāsinaḥ
   
tatra-r̥ṣi-gaṇa-gandʰarvā   vasudʰā-tala-vāsinaḥ /
Halfverse: c    
bʰavāṅgapatitaṃ toyaṃ   pavitram iti paspr̥śuḥ
   
bʰava_aṅga-patitaṃ toyaṃ   pavitram iti paspr̥śuḥ /17/

Verse: 18 
Halfverse: a    
śāpāt prapatitā ye ca   gaganād vasudʰātalam
   
śāpāt prapatitā ye ca   gaganād vasudʰā-talam /
Halfverse: c    
kr̥tvā tatrābʰiṣekaṃ te   babʰūvur gatakalmaṣāḥ
   
kr̥tvā tatra_abʰiṣekaṃ te   babʰūvur gata-kalmaṣāḥ /18/

Verse: 19 
Halfverse: a    
dʰūpapāpāḥ punas tena   toyenātʰa subʰāsvatā
   
dʰūpa-pāpāḥ punas tena   toyena_atʰa subʰāsvatā /
Halfverse: c    
punar ākāśam āviśya   svām̐l lokān pratipedire
   
punar ākāśam āviśya   svām̐l lokān pratipedire /19/

Verse: 20 
Halfverse: a    
mumude mudito lokas   tena toyena bʰāsvatā
   
mumude mudito lokas   tena toyena bʰāsvatā /
Halfverse: c    
kr̥tābʰiṣeko gaṅgāyāṃ   babʰūva vigataklamaḥ
   
kr̥ta_abʰiṣeko gaṅgāyāṃ   babʰūva vigata-klamaḥ /20/

Verse: 21 
Halfverse: a    
bʰagīratʰo 'pi rājarṣir   divyaṃ syandanam āstʰitaḥ
   
bʰagīratʰo_api rāja-r̥ṣir   divyaṃ syandanam āstʰitaḥ /
Halfverse: c    
prāyād agre mahātejās   taṃ gaṅgā pr̥ṣṭʰato 'nvagāt
   
prāyād agre mahā-tejās   taṃ gaṅgā pr̥ṣṭʰato_anvagāt /21/

Verse: 22 
Halfverse: a    
devāḥ sarṣigaṇāḥ sarve   daityadānavarākṣasāḥ
   
devāḥ sarṣi-gaṇāḥ sarve   daitya-dānava-rākṣasāḥ /
Halfverse: c    
gandʰarvayakṣapravarāḥ   sakiṃnaramahoragāḥ
   
gandʰarva-yakṣa-pravarāḥ   sakiṃnara-mahā_uragāḥ /22/

Verse: 23 
Halfverse: a    
sarvāś cāpsaraso rāma   bʰagīratʰaratʰānugāḥ
   
sarvāś ca_apsaraso rāma   bʰagīratʰa-ratʰa_anugāḥ /
Halfverse: c    
gaṅgām anvagaman prītāḥ   sarve jalacarāś ca ye
   
gaṅgām anvagaman prītāḥ   sarve jala-carāś ca ye /23/

Verse: 24 
Halfverse: a    
yato bʰagīratʰo rājā   tato gaṅgā yaśasvinī
   
yato bʰagīratʰo rājā   tato gaṅgā yaśasvinī /
Halfverse: c    
jagāma saritāṃ śreṣṭʰā   sarvapāpavināśinī
   
jagāma saritāṃ śreṣṭʰā   sarva-pāpa-vināśinī /24/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.