TITUS
Ramayana
Part No. 42
Chapter: 42
Adhyāya
42
Verse: 1
Halfverse: a
devadeve
gate
tasmin
so
'ṅguṣṭʰāgranipīḍitām
deva-deve
gate
tasmin
so
_aṅguṣṭʰa
_agra-nipīḍitām
/
Halfverse: c
kr̥tvā
vasumatīṃ
rāma
saṃvatsaram
upāsata
kr̥tvā
vasumatīṃ
rāma
saṃvatsaram
upāsata
/1/
Verse: 2
Halfverse: a
atʰa
saṃvatsare
pūrṇe
sarvalokanamaskr̥taḥ
atʰa
saṃvatsare
pūrṇe
sarva-loka-namas-kr̥taḥ
/
Halfverse: c
umāpatiḥ
paśupatī
rājānam
idam
abravīt
umā-patiḥ
paśu-patī
rājānam
idam
abravīt
/2/
Verse: 3
Halfverse: a
prītas
te
'haṃ
naraśreṣṭʰa
kariṣyāmi
tava
priyam
prītas
te
_ahaṃ
nara-śreṣṭʰa
kariṣyāmi
tava
priyam
/
Halfverse: c
śirasā
dʰārayiṣyāmi
śailarājasutām
aham
śirasā
dʰārayiṣyāmi
śaila-rāja-sutām
aham
/3/
Verse: 4
Halfverse: a
tato
haimavatī
jyeṣṭʰā
sarvalokanamaskr̥tā
tato
haimavatī
jyeṣṭʰā
sarva-loka-namas-kr̥tā
/
Halfverse: c
tadā
sātimahad
rūpaṃ
kr̥tvā
vegaṃ
ca
duḥsaham
tadā
sātimahad
rūpaṃ
kr̥tvā
vegaṃ
ca
duḥsaham
/
Halfverse: e
ākāśād
apatad
rāma
śive
śivaśirasy
uta
ākāśād
apatad
rāma
śive
śiva-śirasy
uta
/4/
Verse: 5
Halfverse: a
naiva
sā
nirgamaṃ
lekʰe
jaṭāmaṇḍalamohitā
na
_eva
sā
nirgamaṃ
lekʰe
jaṭā-maṇḍala-mohitā
Halfverse: c
tatraivābabʰramad
devī
saṃvatsaragaṇān
bahūn
tatra
_eva
_ābabʰramad
devī
saṃvatsara-gaṇān
bahūn
/5/
Verse: 6
Halfverse: a
anena
toṣitaś
cāsīd
atyartʰaṃ
ragʰunandana
anena
toṣitaś
ca
_āsīd
atyartʰaṃ
ragʰu-nandana
/
Halfverse: c
visasarja
tato
gaṅgāṃ
haro
bindusaraḥ
prati
visasarja
tato
gaṅgāṃ
haro
bindu-saraḥ
prati
/6/
Verse: 7
Halfverse: a
gaganāc
cʰaṃkaraśiras
tato
dʰaraṇim
āgatā
gaganāt
śaṃkara-śiras
tato
dʰaraṇim
āgatā
/
Halfverse: c
vyasarpata
jalaṃ
tatra
tīvraśabdapuraskr̥tam
vyasarpata
jalaṃ
tatra
tīvra-śabda-puras-kr̥tam
/7/
Verse: 8
Halfverse: a
tato
devarṣigandʰarvā
yakṣāḥ
siddʰagaṇās
tatʰā
tato
deva-r̥ṣi-gandʰarvā
yakṣāḥ
siddʰa-gaṇās
tatʰā
/
Halfverse: c
vyalokayanta
te
tatra
gaganād
gāṃ
gatāṃ
tadā
vyalokayanta
te
tatra
gaganād
gāṃ
gatāṃ
tadā
/8/
Verse: 9
Halfverse: a
vimānair
nagarākārair
hayair
gajavarais
tatʰā
vimānair
nagara
_ākārair
hayair
gaja-varais
tatʰā
/
Halfverse: c
pāriplavagatāś
cāpi
devatās
tatra
viṣṭʰitāḥ
pāriplava-gatāś
ca
_api
devatās
tatra
viṣṭʰitāḥ
/9/
Verse: 10
Halfverse: a
tad
adbʰutatamaṃ
loke
gaṅgā
patanam
uttamam
tad
adbʰutatamaṃ
loke
gaṅgā
patanam
uttamam
/
Halfverse: c
didr̥kṣavo
devagaṇāḥ
sameyur
amitaujasaḥ
didr̥kṣavo
deva-gaṇāḥ
sameyur
amita
_ojasaḥ
/10/
Verse: 11
Halfverse: a
saṃpatadbʰiḥ
suragaṇais
teṣāṃ
cābʰaraṇaujasā
saṃpatadbʰiḥ
sura-gaṇais
teṣāṃ
ca
_ābʰaraṇa
_ojasā
/
Halfverse: c
śatādityam
ivābʰāti
gaganaṃ
gatatoyadam
śata
_ādityam
iva
_ābʰāti
gaganaṃ
gata-toyadam
/11/
Verse: 12
Halfverse: a
śiṃśumāroragagaṇair
mīnair
api
ca
cañcalaiḥ
śiṃśumāra
_uraga-gaṇair
mīnair
api
ca
cañcalaiḥ
/
Halfverse: c
vidyudbʰir
iva
vikṣiptair
ākāśam
abʰavat
tadā
vidyudbʰir
iva
vikṣiptair
ākāśam
abʰavat
tadā
/12/
Verse: 13
Halfverse: a
pāṇḍuraiḥ
salilotpīḍaiḥ
kīryamāṇaiḥ
sahasradʰā
pāṇḍuraiḥ
salila
_utpīḍaiḥ
kīryamāṇaiḥ
sahasradʰā
/
Halfverse: c
śāradābʰrair
ivākrītṇaṃ
gaganaṃ
haṃsasaṃplavaiḥ
śārada
_abʰrair
iva
_ākrītṇaṃ
gaganaṃ
haṃsa-saṃplavaiḥ
/13/
Verse: 14
Halfverse: a
kva
cid
drutataraṃ
yāti
kuṭilaṃ
kva
cid
āyatam
kvacid
drutataraṃ
yāti
kuṭilaṃ
kvacid
āyatam
/
Halfverse: c
vinataṃ
kva
cid
uddʰūtaṃ
kva
cid
yāti
śanaiḥ
śanaiḥ
vinataṃ
kvacid
uddʰūtaṃ
kvacid
yāti
śanaiḥ
śanaiḥ
/14/
Verse: 15
Halfverse: a
salilenaiva
salilaṃ
kva
cid
abʰyāhataṃ
punaḥ
salilena
_eva
salilaṃ
kvacid
abʰyāhataṃ
punaḥ
/
Halfverse: c
muhur
ūrdʰvapatʰaṃ
gatvā
papāta
vasudʰāṃ
punaḥ
muhur
ūrdʰva-patʰaṃ
gatvā
papāta
vasudʰāṃ
punaḥ
/15/
Verse: 16
Halfverse: a
tac
cʰaṃkaraśirobʰraṣṭaṃ
bʰraṣṭaṃ
bʰūmitale
punaḥ
tat
śaṃkara-śiro-bʰraṣṭaṃ
bʰraṣṭaṃ
bʰūmi-tale
punaḥ
/
Halfverse: c
vyarocata
tadā
toyaṃ
nirmalaṃ
gatakalmaṣam
vyarocata
tadā
toyaṃ
nirmalaṃ
gata-kalmaṣam
/16/
Verse: 17
Halfverse: a
tatrarṣigaṇagandʰarvā
vasudʰātalavāsinaḥ
tatra-r̥ṣi-gaṇa-gandʰarvā
vasudʰā-tala-vāsinaḥ
/
Halfverse: c
bʰavāṅgapatitaṃ
toyaṃ
pavitram
iti
paspr̥śuḥ
bʰava
_aṅga-patitaṃ
toyaṃ
pavitram
iti
paspr̥śuḥ
/17/
Verse: 18
Halfverse: a
śāpāt
prapatitā
ye
ca
gaganād
vasudʰātalam
śāpāt
prapatitā
ye
ca
gaganād
vasudʰā-talam
/
Halfverse: c
kr̥tvā
tatrābʰiṣekaṃ
te
babʰūvur
gatakalmaṣāḥ
kr̥tvā
tatra
_abʰiṣekaṃ
te
babʰūvur
gata-kalmaṣāḥ
/18/
Verse: 19
Halfverse: a
dʰūpapāpāḥ
punas
tena
toyenātʰa
subʰāsvatā
dʰūpa-pāpāḥ
punas
tena
toyena
_atʰa
subʰāsvatā
/
Halfverse: c
punar
ākāśam
āviśya
svām̐l
lokān
pratipedire
punar
ākāśam
āviśya
svām̐l
lokān
pratipedire
/19/
Verse: 20
Halfverse: a
mumude
mudito
lokas
tena
toyena
bʰāsvatā
mumude
mudito
lokas
tena
toyena
bʰāsvatā
/
Halfverse: c
kr̥tābʰiṣeko
gaṅgāyāṃ
babʰūva
vigataklamaḥ
kr̥ta
_abʰiṣeko
gaṅgāyāṃ
babʰūva
vigata-klamaḥ
/20/
Verse: 21
Halfverse: a
bʰagīratʰo
'pi
rājarṣir
divyaṃ
syandanam
āstʰitaḥ
bʰagīratʰo
_api
rāja-r̥ṣir
divyaṃ
syandanam
āstʰitaḥ
/
Halfverse: c
prāyād
agre
mahātejās
taṃ
gaṅgā
pr̥ṣṭʰato
'nvagāt
prāyād
agre
mahā-tejās
taṃ
gaṅgā
pr̥ṣṭʰato
_anvagāt
/21/
Verse: 22
Halfverse: a
devāḥ
sarṣigaṇāḥ
sarve
daityadānavarākṣasāḥ
devāḥ
sarṣi-gaṇāḥ
sarve
daitya-dānava-rākṣasāḥ
/
Halfverse: c
gandʰarvayakṣapravarāḥ
sakiṃnaramahoragāḥ
gandʰarva-yakṣa-pravarāḥ
sakiṃnara-mahā
_uragāḥ
/22/
Verse: 23
Halfverse: a
sarvāś
cāpsaraso
rāma
bʰagīratʰaratʰānugāḥ
sarvāś
ca
_apsaraso
rāma
bʰagīratʰa-ratʰa
_anugāḥ
/
Halfverse: c
gaṅgām
anvagaman
prītāḥ
sarve
jalacarāś
ca
ye
gaṅgām
anvagaman
prītāḥ
sarve
jala-carāś
ca
ye
/23/
Verse: 24
Halfverse: a
yato
bʰagīratʰo
rājā
tato
gaṅgā
yaśasvinī
yato
bʰagīratʰo
rājā
tato
gaṅgā
yaśasvinī
/
Halfverse: c
jagāma
saritāṃ
śreṣṭʰā
sarvapāpavināśinī
jagāma
saritāṃ
śreṣṭʰā
sarva-pāpa-vināśinī
/24/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.