TITUS
Ramayana
Part No. 43
Previous part

Chapter: 43 
Adhyāya 43


Verse: 1 
Halfverse: a    sa gatvā sāgaraṃ rājā   gaṅgayānugatas tadā
   
sa gatvā sāgaraṃ rājā   gaṅgayā_anugatas tadā /
Halfverse: c    
praviveśa talaṃ bʰūmer   yatra te bʰasmasātkr̥tāḥ
   
praviveśa talaṃ bʰūmer   yatra te bʰasma-sātkr̥tāḥ /1/

Verse: 2 
Halfverse: a    
bʰasmany atʰāplute rāma   gaṅgāyāḥ salilena vai
   
bʰasmany atʰa_āplute rāma   gaṅgāyāḥ salilena vai /
Halfverse: c    
sarva lokaprabʰur brahmā   rājānam idam abravīt
   
sarva loka-prabʰur brahmā   rājānam idam abravīt /2/

Verse: 3 
Halfverse: a    
tāritā naraśārdūla   divaṃ yātāś ca devavat
   
tāritā nara-śārdūla   divaṃ yātāś ca devavat /
Halfverse: c    
ṣaṣṭiḥ putrasahasrāṇi   sagarasya mahātmanaḥ
   
ṣaṣṭiḥ putra-sahasrāṇi   sagarasya mahātmanaḥ /3/

Verse: 4 
Halfverse: a    
sāgarasya jalaṃ loke   yāvat stʰāsyati pārtʰiva
   
sāgarasya jalaṃ loke   yāvat stʰāsyati pārtʰiva /
Halfverse: c    
sagarasyātmajās tāvat   svarge stʰāsyanti devavat
   
sagarasya_ātmajās tāvat   svarge stʰāsyanti devavat /4/

Verse: 5 
Halfverse: a    
iyaṃ ca duhitā jyeṣṭʰā   tava gaṅgā bʰaviṣyati
   
iyaṃ ca duhitā jyeṣṭʰā   tava gaṅgā bʰaviṣyati /
Halfverse: c    
tvatkr̥tena ca nāmnā vai   loke stʰāsyati viśrutā
   
tvat-kr̥tena ca nāmnā vai   loke stʰāsyati viśrutā /5/

Verse: 6 
Halfverse: a    
gaṅgā tripatʰagā nāma   divyā bʰāgīratʰīti ca
   
gaṅgā tripatʰagā nāma   divyā bʰāgīratʰī_iti ca /
Halfverse: c    
tripatʰo bʰāvayantīti   tatas tripatʰagā smr̥tā
   
tripatʰo bʰāvayanti_iti   tatas tripatʰagā smr̥tā /6/

Verse: 7 
Halfverse: a    
pitāmahānāṃ sarveṣāṃ   tvam atra manujādʰipa
   
pitāmahānāṃ sarveṣāṃ   tvam atra manuja_adʰipa /
Halfverse: c    
kuruṣva salilaṃ rājan   pratijñām apavarjaya
   
kuruṣva salilaṃ rājan   pratijñām apavarjaya /7/

Verse: 8 
Halfverse: a    
pūrvakeṇa hi te rājaṃs   tenātiyaśasā tadā
   
pūrvakeṇa hi te rājaṃs   tena_atiyaśasā tadā /
Halfverse: c    
dʰarmiṇāṃ pravareṇātʰa   naiṣa prāpto manoratʰaḥ
   
dʰarmiṇāṃ pravareṇa_atʰa   na_eṣa prāpto mano-ratʰaḥ /8/

Verse: 9 
Halfverse: a    
tatʰaivāṃśumatā tāta   loke 'pratimatejasā
   
tatʰaiva_aṃśumatā tāta   loke_apratima-tejasā /
Halfverse: c    
gaṅgāṃ prārtʰayatā netuṃ   pratijñā nāpavarjitā
   
gaṅgāṃ prārtʰayatā netuṃ   pratijñā na_apavarjitā /9/

Verse: 10 
Halfverse: a    
rājarṣiṇā guṇavatā   maharṣisamatejasā
   
rājarṣiṇā guṇavatā   maharṣi-sama-tejasā /
Halfverse: c    
mattulyatapasā caiva   kṣatradʰarmastʰitena ca
   
mat-tulya-tapasā caiva   kṣatra-dʰarma-stʰitena ca /10/

Verse: 11 
Halfverse: a    
dilīpena mahābʰāga   tava pitrātitejasā
   
dilīpena mahā-bʰāga   tava pitrā_atitejasā /
Halfverse: c    
punar na śaṅkitā netuṃ   gaṅgāṃ prārtʰayatānagʰa
   
punar na śaṅkitā netuṃ   gaṅgāṃ prārtʰayata_anagʰa /11/

Verse: 12 
Halfverse: a    
tvayā samatikrāntā   pratijñā puruṣarṣabʰa
   
tvayā samatikrāntā   pratijñā puruṣa-r̥ṣabʰa /
Halfverse: c    
prāpto 'si paramaṃ loke   yaśaḥ paramasaṃmatam
   
prāpto_asi paramaṃ loke   yaśaḥ parama-saṃmatam /12/

Verse: 13 
Halfverse: a    
yac ca gaṅgāvataraṇaṃ   tvayā kr̥tam ariṃdama
   
yac ca gaṅgā_avataraṇaṃ   tvayā kr̥tam ariṃ-dama /
Halfverse: c    
anena ca bʰavān prāpto   dʰarmasyāyatanaṃ mahat
   
anena ca bʰavān prāpto   dʰarmasya_āyatanaṃ mahat /13/

Verse: 14 
Halfverse: a    
plāvayasva tvam ātmānaṃ   narottama sadocite
   
plāvayasva tvam ātmānaṃ   nara_uttama sadā_ucite /
Halfverse: c    
salile puruṣavyāgʰra   śuciḥ puṇyapʰalo bʰava
   
salile puruṣa-vyāgʰra   śuciḥ puṇya-pʰalo bʰava /14/

Verse: 15 
Halfverse: a    
pitāmahānāṃ sarveṣāṃ   kuruṣva salilakriyām
   
pitāmahānāṃ sarveṣāṃ   kuruṣva salila-kriyām /
Halfverse: c    
svasti te 'stu gamiṣyāmi   svaṃ lokaṃ gamyatāṃ nr̥pa
   
svasti te_astu gamiṣyāmi   svaṃ lokaṃ gamyatāṃ nr̥pa /15/

Verse: 16 
Halfverse: a    
ity evam uktvā deveśaḥ   sarvalokapitāmahaḥ
   
ity evam uktvā deva_īśaḥ   sarva-loka-pitāmahaḥ /
Halfverse: c    
yatʰāgataṃ tatʰāgaccʰad   devalokaṃ mahāyaśāḥ
   
yatʰā_āgataṃ tatʰā_agaccʰad   deva-lokaṃ mahā-yaśāḥ /16/

Verse: 17 
Halfverse: a    
bʰagīratʰo 'pi rājarṣiḥ   kr̥tvā salilam uttamam
   
bʰagīratʰo_api rāja-r̥ṣiḥ   kr̥tvā salilam uttamam /
Halfverse: c    
yatʰākramaṃ yatʰānyāyaṃ   sāgarāṇāṃ mahāyaśāḥ
   
yatʰā-kramaṃ yatʰā-nyāyaṃ   sāgarāṇāṃ mahā-yaśāḥ /
Halfverse: e    
kr̥todakaḥ śucī rājā   svapuraṃ praviveśa ha
   
kr̥ta_udakaḥ śucī rājā   sva-puraṃ praviveśa ha /17/

Verse: 18 
Halfverse: a    
samr̥ddʰārtʰo naraśreṣṭʰa   svarājyaṃ praśaśāsa ha
   
samr̥ddʰa_artʰo nara-śreṣṭʰa   sva-rājyaṃ praśaśāsa ha /
Halfverse: c    
pramumoda ca lokas taṃ   nr̥pam āsādya rāgʰava
   
pramumoda ca lokas taṃ   nr̥pam āsādya rāgʰava /
Halfverse: e    
naṣṭaśokaḥ samr̥ddʰārtʰo   babʰūva vigatajvaraḥ
   
naṣṭa-śokaḥ samr̥ddʰa_artʰo   babʰūva vigata-jvaraḥ /18/

Verse: 19 
Halfverse: a    
eṣa te rāma gaṅgāyā   vistaro 'bʰihito mayā
   
eṣa te rāma gaṅgāyā   vistaro_abʰihito mayā /
Halfverse: c    
svasti prāpnuhi bʰadraṃ te   saṃdʰyākālo 'tivartate
   
svasti prāpnuhi bʰadraṃ te   saṃdʰyā-kālo_ativartate /19/

Verse: 20 
Halfverse: a    
dʰanyaṃ yaśasyam āyuṣyaṃ   svargyaṃ putryam atʰāpi ca
   
dʰanyaṃ yaśasyam āyuṣyaṃ   svargyaṃ putryam atʰa_api ca /
Halfverse: c    
idam ākʰyānam ākʰyātaṃ   gaṅgāvataraṇaṃ mayā
   
idam ākʰyānam ākʰyātaṃ   gaṅgā_avataraṇaṃ mayā /20/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.