TITUS
Ramayana
Part No. 43
Chapter: 43
Adhyāya
43
Verse: 1
Halfverse: a
sa
gatvā
sāgaraṃ
rājā
gaṅgayānugatas
tadā
sa
gatvā
sāgaraṃ
rājā
gaṅgayā
_anugatas
tadā
/
Halfverse: c
praviveśa
talaṃ
bʰūmer
yatra
te
bʰasmasātkr̥tāḥ
praviveśa
talaṃ
bʰūmer
yatra
te
bʰasma-sātkr̥tāḥ
/1/
Verse: 2
Halfverse: a
bʰasmany
atʰāplute
rāma
gaṅgāyāḥ
salilena
vai
bʰasmany
atʰa
_āplute
rāma
gaṅgāyāḥ
salilena
vai
/
Halfverse: c
sarva
lokaprabʰur
brahmā
rājānam
idam
abravīt
sarva
loka-prabʰur
brahmā
rājānam
idam
abravīt
/2/
Verse: 3
Halfverse: a
tāritā
naraśārdūla
divaṃ
yātāś
ca
devavat
tāritā
nara-śārdūla
divaṃ
yātāś
ca
devavat
/
Halfverse: c
ṣaṣṭiḥ
putrasahasrāṇi
sagarasya
mahātmanaḥ
ṣaṣṭiḥ
putra-sahasrāṇi
sagarasya
mahātmanaḥ
/3/
Verse: 4
Halfverse: a
sāgarasya
jalaṃ
loke
yāvat
stʰāsyati
pārtʰiva
sāgarasya
jalaṃ
loke
yāvat
stʰāsyati
pārtʰiva
/
Halfverse: c
sagarasyātmajās
tāvat
svarge
stʰāsyanti
devavat
sagarasya
_ātmajās
tāvat
svarge
stʰāsyanti
devavat
/4/
Verse: 5
Halfverse: a
iyaṃ
ca
duhitā
jyeṣṭʰā
tava
gaṅgā
bʰaviṣyati
iyaṃ
ca
duhitā
jyeṣṭʰā
tava
gaṅgā
bʰaviṣyati
/
Halfverse: c
tvatkr̥tena
ca
nāmnā
vai
loke
stʰāsyati
viśrutā
tvat-kr̥tena
ca
nāmnā
vai
loke
stʰāsyati
viśrutā
/5/
Verse: 6
Halfverse: a
gaṅgā
tripatʰagā
nāma
divyā
bʰāgīratʰīti
ca
gaṅgā
tripatʰagā
nāma
divyā
bʰāgīratʰī
_iti
ca
/
Halfverse: c
tripatʰo
bʰāvayantīti
tatas
tripatʰagā
smr̥tā
tripatʰo
bʰāvayanti
_iti
tatas
tripatʰagā
smr̥tā
/6/
Verse: 7
Halfverse: a
pitāmahānāṃ
sarveṣāṃ
tvam
atra
manujādʰipa
pitāmahānāṃ
sarveṣāṃ
tvam
atra
manuja
_adʰipa
/
Halfverse: c
kuruṣva
salilaṃ
rājan
pratijñām
apavarjaya
kuruṣva
salilaṃ
rājan
pratijñām
apavarjaya
/7/
Verse: 8
Halfverse: a
pūrvakeṇa
hi
te
rājaṃs
tenātiyaśasā
tadā
pūrvakeṇa
hi
te
rājaṃs
tena
_atiyaśasā
tadā
/
Halfverse: c
dʰarmiṇāṃ
pravareṇātʰa
naiṣa
prāpto
manoratʰaḥ
dʰarmiṇāṃ
pravareṇa
_atʰa
na
_eṣa
prāpto
mano-ratʰaḥ
/8/
Verse: 9
Halfverse: a
tatʰaivāṃśumatā
tāta
loke
'pratimatejasā
tatʰaiva
_aṃśumatā
tāta
loke
_apratima-tejasā
/
Halfverse: c
gaṅgāṃ
prārtʰayatā
netuṃ
pratijñā
nāpavarjitā
gaṅgāṃ
prārtʰayatā
netuṃ
pratijñā
na
_apavarjitā
/9/
Verse: 10
Halfverse: a
rājarṣiṇā
guṇavatā
maharṣisamatejasā
rājarṣiṇā
guṇavatā
maharṣi-sama-tejasā
/
Halfverse: c
mattulyatapasā
caiva
kṣatradʰarmastʰitena
ca
mat-tulya-tapasā
caiva
kṣatra-dʰarma-stʰitena
ca
/10/
Verse: 11
Halfverse: a
dilīpena
mahābʰāga
tava
pitrātitejasā
dilīpena
mahā-bʰāga
tava
pitrā
_atitejasā
/
Halfverse: c
punar
na
śaṅkitā
netuṃ
gaṅgāṃ
prārtʰayatānagʰa
punar
na
śaṅkitā
netuṃ
gaṅgāṃ
prārtʰayata
_anagʰa
/11/
Verse: 12
Halfverse: a
sā
tvayā
samatikrāntā
pratijñā
puruṣarṣabʰa
sā
tvayā
samatikrāntā
pratijñā
puruṣa-r̥ṣabʰa
/
Halfverse: c
prāpto
'si
paramaṃ
loke
yaśaḥ
paramasaṃmatam
prāpto
_asi
paramaṃ
loke
yaśaḥ
parama-saṃmatam
/12/
Verse: 13
Halfverse: a
yac
ca
gaṅgāvataraṇaṃ
tvayā
kr̥tam
ariṃdama
yac
ca
gaṅgā
_avataraṇaṃ
tvayā
kr̥tam
ariṃ-dama
/
Halfverse: c
anena
ca
bʰavān
prāpto
dʰarmasyāyatanaṃ
mahat
anena
ca
bʰavān
prāpto
dʰarmasya
_āyatanaṃ
mahat
/13/
Verse: 14
Halfverse: a
plāvayasva
tvam
ātmānaṃ
narottama
sadocite
plāvayasva
tvam
ātmānaṃ
nara
_uttama
sadā
_ucite
/
Halfverse: c
salile
puruṣavyāgʰra
śuciḥ
puṇyapʰalo
bʰava
salile
puruṣa-vyāgʰra
śuciḥ
puṇya-pʰalo
bʰava
/14/
Verse: 15
Halfverse: a
pitāmahānāṃ
sarveṣāṃ
kuruṣva
salilakriyām
pitāmahānāṃ
sarveṣāṃ
kuruṣva
salila-kriyām
/
Halfverse: c
svasti
te
'stu
gamiṣyāmi
svaṃ
lokaṃ
gamyatāṃ
nr̥pa
svasti
te
_astu
gamiṣyāmi
svaṃ
lokaṃ
gamyatāṃ
nr̥pa
/15/
Verse: 16
Halfverse: a
ity
evam
uktvā
deveśaḥ
sarvalokapitāmahaḥ
ity
evam
uktvā
deva
_īśaḥ
sarva-loka-pitāmahaḥ
/
Halfverse: c
yatʰāgataṃ
tatʰāgaccʰad
devalokaṃ
mahāyaśāḥ
yatʰā
_āgataṃ
tatʰā
_agaccʰad
deva-lokaṃ
mahā-yaśāḥ
/16/
Verse: 17
Halfverse: a
bʰagīratʰo
'pi
rājarṣiḥ
kr̥tvā
salilam
uttamam
bʰagīratʰo
_api
rāja-r̥ṣiḥ
kr̥tvā
salilam
uttamam
/
Halfverse: c
yatʰākramaṃ
yatʰānyāyaṃ
sāgarāṇāṃ
mahāyaśāḥ
yatʰā-kramaṃ
yatʰā-nyāyaṃ
sāgarāṇāṃ
mahā-yaśāḥ
/
Halfverse: e
kr̥todakaḥ
śucī
rājā
svapuraṃ
praviveśa
ha
kr̥ta
_udakaḥ
śucī
rājā
sva-puraṃ
praviveśa
ha
/17/
Verse: 18
Halfverse: a
samr̥ddʰārtʰo
naraśreṣṭʰa
svarājyaṃ
praśaśāsa
ha
samr̥ddʰa
_artʰo
nara-śreṣṭʰa
sva-rājyaṃ
praśaśāsa
ha
/
Halfverse: c
pramumoda
ca
lokas
taṃ
nr̥pam
āsādya
rāgʰava
pramumoda
ca
lokas
taṃ
nr̥pam
āsādya
rāgʰava
/
Halfverse: e
naṣṭaśokaḥ
samr̥ddʰārtʰo
babʰūva
vigatajvaraḥ
naṣṭa-śokaḥ
samr̥ddʰa
_artʰo
babʰūva
vigata-jvaraḥ
/18/
Verse: 19
Halfverse: a
eṣa
te
rāma
gaṅgāyā
vistaro
'bʰihito
mayā
eṣa
te
rāma
gaṅgāyā
vistaro
_abʰihito
mayā
/
Halfverse: c
svasti
prāpnuhi
bʰadraṃ
te
saṃdʰyākālo
'tivartate
svasti
prāpnuhi
bʰadraṃ
te
saṃdʰyā-kālo
_ativartate
/19/
Verse: 20
Halfverse: a
dʰanyaṃ
yaśasyam
āyuṣyaṃ
svargyaṃ
putryam
atʰāpi
ca
dʰanyaṃ
yaśasyam
āyuṣyaṃ
svargyaṃ
putryam
atʰa
_api
ca
/
Halfverse: c
idam
ākʰyānam
ākʰyātaṃ
gaṅgāvataraṇaṃ
mayā
idam
ākʰyānam
ākʰyātaṃ
gaṅgā
_avataraṇaṃ
mayā
/20/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.