TITUS
Ramayana
Part No. 44
Chapter: 44
Adhyāya
44
Verse: 1
Halfverse: a
viśvāmitravacaḥ
śrutvā
rāgʰavaḥ
sahalakṣmaṇaḥ
viśvāmitra-vacaḥ
śrutvā
rāgʰavaḥ
saha-lakṣmaṇaḥ
/
Halfverse: c
vismayaṃ
paramaṃ
gatvā
viśvāmitram
atʰābravīt
vismayaṃ
paramaṃ
gatvā
viśvāmitram
atʰa
_abravīt
/1/
Verse: 2
Halfverse: a
atyadbʰutam
idaṃ
brahman
katʰitaṃ
paramaṃ
tvayā
atyadbʰutam
idaṃ
brahman
katʰitaṃ
paramaṃ
tvayā
/
Halfverse: c
gaṅgāvataraṇaṃ
puṇyaṃ
sāgarasya
ca
pūraṇam
gaṅgā
_avataraṇaṃ
puṇyaṃ
sāgarasya
ca
pūraṇam
/2/
Verse: 3
Halfverse: a
tasya
sā
śarvarī
sarvā
saha
saumitriṇā
tadā
tasya
sā
śarvarī
sarvā
saha
saumitriṇā
tadā
/
Halfverse: c
jagāma
cintayānasya
viśvāmitrakatʰāṃ
śubʰām
jagāma
cintayānasya
viśvāmitra-katʰāṃ
śubʰām
/3/
Verse: 4
Halfverse: a
tataḥ
prabʰāte
vimale
viśvāmitraṃ
mahāmunim
tataḥ
prabʰāte
vimale
viśvāmitraṃ
mahā-munim
/
Halfverse: c
uvāca
rāgʰavo
vākyaṃ
kr̥tāhnikam
ariṃdamaḥ
uvāca
rāgʰavo
vākyaṃ
kr̥ta
_āhnikam
ariṃ-damaḥ
/4/
Verse: 5
Halfverse: a
gatā
bʰagavatī
rātriḥ
śrotavyaṃ
paramaṃ
śrutam
gatā
bʰagavatī
rātriḥ
śrotavyaṃ
paramaṃ
śrutam
/
Halfverse: c
kṣaṇabʰūteva
sā
rātriḥ
saṃvr̥tteyaṃ
mahātapaḥ
kṣaṇa-bʰūtā
_iva
sā
rātriḥ
saṃvr̥ttā
_iyaṃ
mahā-tapaḥ
/
Halfverse: e
imāṃ
cintayataḥ
sarvāṃ
nikʰilena
katʰāṃ
tava
imāṃ
cintayataḥ
sarvāṃ
nikʰilena
katʰāṃ
tava
/5/
Verse: 6
Halfverse: a
tarāma
saritāṃ
śreṣṭʰāṃ
puṇyāṃ
tripatʰagāṃ
nadīm
tarāma
saritāṃ
śreṣṭʰāṃ
puṇyāṃ
tripatʰagāṃ
nadīm
/
Halfverse: c
naur
eṣā
hi
sukʰāstīrṇā
r̥ṣīṇāṃ
puṇyakarmaṇām
naur
eṣā
hi
sukʰa
_āstīrṇā
r̥ṣīṇāṃ
puṇya-karmaṇām
/
Halfverse: e
bʰagavantam
iha
prāptaṃ
jñātvā
tvaritam
āgatā
bʰagavantam
iha
prāptaṃ
jñātvā
tvaritam
āgatā
/6/
Verse: 7
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
rāgʰavasya
mahātmanaḥ
tasya
tad
vacanaṃ
śrutvā
rāgʰavasya
mahātmanaḥ
/
Halfverse: c
saṃtāraṃ
kārayām
āsa
sarṣisaṃgʰaḥ
sarāgʰavaḥ
saṃtāraṃ
kārayām
āsa
sarṣi-saṃgʰaḥ
sarāgʰavaḥ
/7/
Verse: 8
Halfverse: a
uttaraṃ
tīram
āsādya
saṃpūjyarṣigaṇaṃ
tatʰa
uttaraṃ
tīram
āsādya
saṃpūjya-r̥ṣi-gaṇaṃ
tatʰa
/
Halfverse: c
gaṅgākūle
niviṣṭās
te
viśālāṃ
dadr̥śuḥ
purīm
gaṅgā-kūle
niviṣṭās
te
viśālāṃ
dadr̥śuḥ
purīm
/8/
Verse: 9
Halfverse: a
tato
munivaras
tūrṇaṃ
jagāma
saharāgʰavaḥ
tato
muni-varas
tūrṇaṃ
jagāma
saha-rāgʰavaḥ
/
Halfverse: c
viśālāṃ
nagarīṃ
ramyāṃ
divyāṃ
svargopamāṃ
tadā
viśālāṃ
nagarīṃ
ramyāṃ
divyāṃ
svarga
_upamāṃ
tadā
/9/
Verse: 10
Halfverse: a
atʰa
rāmo
mahāprājño
viśvāmitraṃ
mahāmunim
atʰa
rāmo
mahā-prājño
viśvāmitraṃ
mahā-munim
/
Halfverse: c
papraccʰa
prāñjalir
bʰūtvā
viśālām
uttamāṃ
purīm
papraccʰa
prāñjalir
bʰūtvā
viśālām
uttamāṃ
purīm
/10/
Verse: 11
Halfverse: a
kataro
rājavaṃśo
'yaṃ
viśālāyāṃ
mahāmune
kataro
rāja-vaṃśo
_ayaṃ
viśālāyāṃ
mahā-mune
/
Halfverse: c
śrotum
iccʰāmi
bʰadraṃ
te
paraṃ
kautūhalaṃ
hi
me
śrotum
iccʰāmi
bʰadraṃ
te
paraṃ
kautūhalaṃ
hi
me
/11/
Verse: 12
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
rāmasya
munipuṃgavaḥ
tasya
tad
vacanaṃ
śrutvā
rāmasya
muni-puṃgavaḥ
/
Halfverse: c
ākʰyātuṃ
tat
samārebʰe
viśālasya
purātanam
ākʰyātuṃ
tat
samārebʰe
viśālasya
purātanam
/12/
Verse: 13
Halfverse: a
śrūyatāṃ
rāma
śakrasya
katʰāṃ
katʰayataḥ
śubʰām
śrūyatāṃ
rāma
śakrasya
katʰāṃ
katʰayataḥ
śubʰām
/
Halfverse: c
asmin
deśe
hi
yad
vr̥ttaṃ
śr̥ṇu
tattvena
rāgʰava
asmin
deśe
hi
yad
vr̥ttaṃ
śr̥ṇu
tattvena
rāgʰava
/13/
Verse: 14
Halfverse: a
pūrvaṃ
kr̥tayuge
rāma
diteḥ
putrā
mahābalāḥ
pūrvaṃ
kr̥ta-yuge
rāma
diteḥ
putrā
mahā-balāḥ
/
Halfverse: c
aditeś
ca
mahābʰāgā
vīryavantaḥ
sudʰārmikāḥ
aditeś
ca
mahā-bʰāgā
vīryavantaḥ
sudʰārmikāḥ
/14/
Verse: 15
Halfverse: a
tatas
teṣāṃ
naraśreṣṭʰa
buddʰir
āsīn
mahātmanām
tatas
teṣāṃ
nara-śreṣṭʰa
buddʰir
āsīn
mahātmanām
/
Halfverse: c
amarā
nirjarāś
caiva
katʰaṃ
syāma
nirāmayāḥ
amarā
nirjarāś
caiva
katʰaṃ
syāma
nirāmayāḥ
/15/
Verse: 16
Halfverse: a
teṣāṃ
cintayatāṃ
rāma
buddʰir
āsīd
vipaścitām
teṣāṃ
cintayatāṃ
rāma
buddʰir
āsīd
vipaścitām
/
Halfverse: c
kṣīrodamatʰanaṃ
kr̥tvā
rasaṃ
prāpsyāma
tatra
vai
kṣīra
_uda-matʰanaṃ
kr̥tvā
rasaṃ
prāpsyāma
tatra
vai
/16/
Verse: 17
Halfverse: a
tato
niścitya
matʰanaṃ
yoktraṃ
kr̥tvā
ca
vāsukim
tato
niścitya
matʰanaṃ
yoktraṃ
kr̥tvā
ca
vāsukim
/
Halfverse: c
mantʰānaṃ
mandaraṃ
kr̥tvā
mamantʰur
amitaujasaḥ
mantʰānaṃ
mandaraṃ
kr̥tvā
mamantʰur
amita
_ojasaḥ
/17/
Verse: 18
Halfverse: a
atʰa
dʰanvantarir
nāma
apsarāś
ca
suvarcasaḥ
atʰa
dʰanvantarir
nāma
apsarāś
ca
suvarcasaḥ
/
Halfverse: c
apsu
nirmatʰanād
eva
rasāt
tasmād
varastriyaḥ
apsu
nirmatʰanād
eva
rasāt
tasmād
vara-striyaḥ
/
Halfverse: e
utpetur
manujaśreṣṭʰa
tasmād
apsaraso
'bʰavan
utpetur
manuja-śreṣṭʰa
tasmād
apsaraso
_abʰavan
/18/
Verse: 19
Halfverse: a
ṣaṣṭiḥ
koṭyo
'bʰavaṃs
tāsām
apsarāṇāṃ
suvarcasām
ṣaṣṭiḥ
koṭyo
_abʰavaṃs
tāsām
apsarāṇāṃ
suvarcasām
/
Halfverse: c
asaṃkʰyeyās
tu
kākutstʰa
yās
tāsāṃ
paricārikāḥ
asaṃkʰyeyās
tu
kākutstʰa
yās
tāsāṃ
paricārikāḥ
/19/
Verse: 20
Halfverse: a
na
tāḥ
sma
pratigr̥hṇanti
sarve
te
devadānavāḥ
na
tāḥ
sma
pratigr̥hṇanti
sarve
te
deva-dānavāḥ
/
Halfverse: c
apratigrahaṇāc
caiva
tena
sādʰāraṇāḥ
smr̥tāḥ
apratigrahaṇāc
caiva
tena
sādʰāraṇāḥ
smr̥tāḥ
/20/
Verse: 21
Halfverse: a
varuṇasya
tataḥ
kanyā
vāruṇī
ragʰunandana
varuṇasya
tataḥ
kanyā
vāruṇī
ragʰu-nandana
/
Halfverse: c
utpapāta
mahābʰāgā
mārgamāṇā
parigraham
utpapāta
mahā-bʰāgā
mārgamāṇā
parigraham
/21/
Verse: 22
Halfverse: a
diteḥ
putrā
na
tāṃ
rāma
jagr̥hur
varuṇātmajām
diteḥ
putrā
na
tāṃ
rāma
jagr̥hur
varuṇa
_ātmajām
/
Halfverse: c
adites
tu
sutā
vīra
jagr̥hus
tām
aninditām
adites
tu
sutā
vīra
jagr̥hus
tām
aninditām
/22/
Verse: 23
Halfverse: a
asurās
tena
daiteyāḥ
surās
tenāditeḥ
sutāḥ
asurās
tena
daiteyāḥ
surās
tena
_aditeḥ
sutāḥ
/
Halfverse: c
hr̥ṣṭāḥ
pramuditāś
cāsan
vāruṇī
grahaṇāt
surāḥ
hr̥ṣṭāḥ
pramuditāś
ca
_āsan
vāruṇī
grahaṇāt
surāḥ
/23/
Verse: 24
Halfverse: a
uccaiḥśravā
hayaśreṣṭʰo
maṇiratnaṃ
ca
kaustubʰam
uccaiḥ-śravā
haya-śreṣṭʰo
maṇi-ratnaṃ
ca
kaustubʰam
/
Halfverse: c
udatiṣṭʰan
naraśreṣṭʰa
tatʰaivāmr̥tam
uttamam
udatiṣṭʰan
nara-śreṣṭʰa
tatʰaiva
_amr̥tam
uttamam
/24/
Verse: 25
Halfverse: a
atʰa
tasya
kr̥te
rāma
mahān
āsīt
kulakṣayaḥ
atʰa
tasya
kr̥te
rāma
mahān
āsīt
kula-kṣayaḥ
/
Halfverse: c
adites
tu
tataḥ
putrā
diteḥ
putrāna
sūdayan
{!}
adites
tu
tataḥ
putrā
diteḥ
putrāna
sūdayan
/25/
{!}
Verse: 26
Halfverse: a
aditer
ātmajā
vīrā
diteḥ
putrān
nijagʰnire
aditer
ātmajā
vīrā
diteḥ
putrān
nijagʰnire
/
Halfverse: c
tasmin
gʰore
mahāyuddʰe
daiteyādityayor
bʰr̥śam
tasmin
gʰore
mahā-yuddʰe
daiteya
_ādityayor
bʰr̥śam
/26/
Verse: 27
Halfverse: a
nihatya
ditiputrāṃs
tu
rājyaṃ
prāpya
puraṃdaraḥ
nihatya
diti-putrāṃs
tu
rājyaṃ
prāpya
puraṃ-daraḥ
/
Halfverse: c
śaśāsa
mudito
lokān
sarṣisaṃgʰān
sacāraṇān
śaśāsa
mudito
lokān
sarṣi-saṃgʰān
sacāraṇān
/27/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.