TITUS
Ramayana
Part No. 44
Previous part

Chapter: 44 
Adhyāya 44


Verse: 1 
Halfverse: a    viśvāmitravacaḥ śrutvā   rāgʰavaḥ sahalakṣmaṇaḥ
   
viśvāmitra-vacaḥ śrutvā   rāgʰavaḥ saha-lakṣmaṇaḥ /
Halfverse: c    
vismayaṃ paramaṃ gatvā   viśvāmitram atʰābravīt
   
vismayaṃ paramaṃ gatvā   viśvāmitram atʰa_abravīt /1/

Verse: 2 
Halfverse: a    
atyadbʰutam idaṃ brahman   katʰitaṃ paramaṃ tvayā
   
atyadbʰutam idaṃ brahman   katʰitaṃ paramaṃ tvayā /
Halfverse: c    
gaṅgāvataraṇaṃ puṇyaṃ   sāgarasya ca pūraṇam
   
gaṅgā_avataraṇaṃ puṇyaṃ   sāgarasya ca pūraṇam /2/

Verse: 3 
Halfverse: a    
tasya śarvarī sarvā   saha saumitriṇā tadā
   
tasya śarvarī sarvā   saha saumitriṇā tadā /
Halfverse: c    
jagāma cintayānasya   viśvāmitrakatʰāṃ śubʰām
   
jagāma cintayānasya   viśvāmitra-katʰāṃ śubʰām /3/

Verse: 4 
Halfverse: a    
tataḥ prabʰāte vimale   viśvāmitraṃ mahāmunim
   
tataḥ prabʰāte vimale   viśvāmitraṃ mahā-munim /
Halfverse: c    
uvāca rāgʰavo vākyaṃ   kr̥tāhnikam ariṃdamaḥ
   
uvāca rāgʰavo vākyaṃ   kr̥ta_āhnikam ariṃ-damaḥ /4/

Verse: 5 
Halfverse: a    
gatā bʰagavatī rātriḥ   śrotavyaṃ paramaṃ śrutam
   
gatā bʰagavatī rātriḥ   śrotavyaṃ paramaṃ śrutam /
Halfverse: c    
kṣaṇabʰūteva rātriḥ   saṃvr̥tteyaṃ mahātapaḥ
   
kṣaṇa-bʰūtā_iva rātriḥ   saṃvr̥ttā_iyaṃ mahā-tapaḥ /
Halfverse: e    
imāṃ cintayataḥ sarvāṃ   nikʰilena katʰāṃ tava
   
imāṃ cintayataḥ sarvāṃ   nikʰilena katʰāṃ tava /5/

Verse: 6 
Halfverse: a    
tarāma saritāṃ śreṣṭʰāṃ   puṇyāṃ tripatʰagāṃ nadīm
   
tarāma saritāṃ śreṣṭʰāṃ   puṇyāṃ tripatʰagāṃ nadīm /
Halfverse: c    
naur eṣā hi sukʰāstīrṇā   r̥ṣīṇāṃ puṇyakarmaṇām
   
naur eṣā hi sukʰa_āstīrṇā   r̥ṣīṇāṃ puṇya-karmaṇām /
Halfverse: e    
bʰagavantam iha prāptaṃ   jñātvā tvaritam āgatā
   
bʰagavantam iha prāptaṃ   jñātvā tvaritam āgatā /6/

Verse: 7 
Halfverse: a    
tasya tad vacanaṃ śrutvā   rāgʰavasya mahātmanaḥ
   
tasya tad vacanaṃ śrutvā   rāgʰavasya mahātmanaḥ /
Halfverse: c    
saṃtāraṃ kārayām āsa   sarṣisaṃgʰaḥ sarāgʰavaḥ
   
saṃtāraṃ kārayām āsa   sarṣi-saṃgʰaḥ sarāgʰavaḥ /7/

Verse: 8 
Halfverse: a    
uttaraṃ tīram āsādya   saṃpūjyarṣigaṇaṃ tatʰa
   
uttaraṃ tīram āsādya   saṃpūjya-r̥ṣi-gaṇaṃ tatʰa /
Halfverse: c    
gaṅgākūle niviṣṭās te   viśālāṃ dadr̥śuḥ purīm
   
gaṅgā-kūle niviṣṭās te   viśālāṃ dadr̥śuḥ purīm /8/

Verse: 9 
Halfverse: a    
tato munivaras tūrṇaṃ   jagāma saharāgʰavaḥ
   
tato muni-varas tūrṇaṃ   jagāma saha-rāgʰavaḥ /
Halfverse: c    
viśālāṃ nagarīṃ ramyāṃ   divyāṃ svargopamāṃ tadā
   
viśālāṃ nagarīṃ ramyāṃ   divyāṃ svarga_upamāṃ tadā /9/

Verse: 10 
Halfverse: a    
atʰa rāmo mahāprājño   viśvāmitraṃ mahāmunim
   
atʰa rāmo mahā-prājño   viśvāmitraṃ mahā-munim /
Halfverse: c    
papraccʰa prāñjalir bʰūtvā   viśālām uttamāṃ purīm
   
papraccʰa prāñjalir bʰūtvā   viśālām uttamāṃ purīm /10/

Verse: 11 
Halfverse: a    
kataro rājavaṃśo 'yaṃ   viśālāyāṃ mahāmune
   
kataro rāja-vaṃśo_ayaṃ   viśālāyāṃ mahā-mune /
Halfverse: c    
śrotum iccʰāmi bʰadraṃ te   paraṃ kautūhalaṃ hi me
   
śrotum iccʰāmi bʰadraṃ te   paraṃ kautūhalaṃ hi me /11/

Verse: 12 
Halfverse: a    
tasya tad vacanaṃ śrutvā   rāmasya munipuṃgavaḥ
   
tasya tad vacanaṃ śrutvā   rāmasya muni-puṃgavaḥ /
Halfverse: c    
ākʰyātuṃ tat samārebʰe   viśālasya purātanam
   
ākʰyātuṃ tat samārebʰe   viśālasya purātanam /12/

Verse: 13 
Halfverse: a    
śrūyatāṃ rāma śakrasya   katʰāṃ katʰayataḥ śubʰām
   
śrūyatāṃ rāma śakrasya   katʰāṃ katʰayataḥ śubʰām /
Halfverse: c    
asmin deśe hi yad vr̥ttaṃ   śr̥ṇu tattvena rāgʰava
   
asmin deśe hi yad vr̥ttaṃ   śr̥ṇu tattvena rāgʰava /13/

Verse: 14 
Halfverse: a    
pūrvaṃ kr̥tayuge rāma   diteḥ putrā mahābalāḥ
   
pūrvaṃ kr̥ta-yuge rāma   diteḥ putrā mahā-balāḥ /
Halfverse: c    
aditeś ca mahābʰāgā   vīryavantaḥ sudʰārmikāḥ
   
aditeś ca mahā-bʰāgā   vīryavantaḥ sudʰārmikāḥ /14/

Verse: 15 
Halfverse: a    
tatas teṣāṃ naraśreṣṭʰa   buddʰir āsīn mahātmanām
   
tatas teṣāṃ nara-śreṣṭʰa   buddʰir āsīn mahātmanām /
Halfverse: c    
amarā nirjarāś caiva   katʰaṃ syāma nirāmayāḥ
   
amarā nirjarāś caiva   katʰaṃ syāma nirāmayāḥ /15/

Verse: 16 
Halfverse: a    
teṣāṃ cintayatāṃ rāma   buddʰir āsīd vipaścitām
   
teṣāṃ cintayatāṃ rāma   buddʰir āsīd vipaścitām /
Halfverse: c    
kṣīrodamatʰanaṃ kr̥tvā   rasaṃ prāpsyāma tatra vai
   
kṣīra_uda-matʰanaṃ kr̥tvā   rasaṃ prāpsyāma tatra vai /16/

Verse: 17 
Halfverse: a    
tato niścitya matʰanaṃ   yoktraṃ kr̥tvā ca vāsukim
   
tato niścitya matʰanaṃ   yoktraṃ kr̥tvā ca vāsukim /
Halfverse: c    
mantʰānaṃ mandaraṃ kr̥tvā   mamantʰur amitaujasaḥ
   
mantʰānaṃ mandaraṃ kr̥tvā   mamantʰur amita_ojasaḥ /17/

Verse: 18 
Halfverse: a    
atʰa dʰanvantarir nāma   apsarāś ca suvarcasaḥ
   
atʰa dʰanvantarir nāma   apsarāś ca suvarcasaḥ /
Halfverse: c    
apsu nirmatʰanād eva   rasāt tasmād varastriyaḥ
   
apsu nirmatʰanād eva   rasāt tasmād vara-striyaḥ /
Halfverse: e    
utpetur manujaśreṣṭʰa   tasmād apsaraso 'bʰavan
   
utpetur manuja-śreṣṭʰa   tasmād apsaraso_abʰavan /18/

Verse: 19 
Halfverse: a    
ṣaṣṭiḥ koṭyo 'bʰavaṃs tāsām   apsarāṇāṃ suvarcasām
   
ṣaṣṭiḥ koṭyo_abʰavaṃs tāsām   apsarāṇāṃ suvarcasām /
Halfverse: c    
asaṃkʰyeyās tu kākutstʰa   yās tāsāṃ paricārikāḥ
   
asaṃkʰyeyās tu kākutstʰa   yās tāsāṃ paricārikāḥ /19/

Verse: 20 
Halfverse: a    
na tāḥ sma pratigr̥hṇanti   sarve te devadānavāḥ
   
na tāḥ sma pratigr̥hṇanti   sarve te deva-dānavāḥ /
Halfverse: c    
apratigrahaṇāc caiva   tena sādʰāraṇāḥ smr̥tāḥ
   
apratigrahaṇāc caiva   tena sādʰāraṇāḥ smr̥tāḥ /20/

Verse: 21 
Halfverse: a    
varuṇasya tataḥ kanyā   vāruṇī ragʰunandana
   
varuṇasya tataḥ kanyā   vāruṇī ragʰu-nandana /
Halfverse: c    
utpapāta mahābʰāgā   mārgamāṇā parigraham
   
utpapāta mahā-bʰāgā   mārgamāṇā parigraham /21/

Verse: 22 
Halfverse: a    
diteḥ putrā na tāṃ rāma   jagr̥hur varuṇātmajām
   
diteḥ putrā na tāṃ rāma   jagr̥hur varuṇa_ātmajām /
Halfverse: c    
adites tu sutā vīra   jagr̥hus tām aninditām
   
adites tu sutā vīra   jagr̥hus tām aninditām /22/

Verse: 23 
Halfverse: a    
asurās tena daiteyāḥ   surās tenāditeḥ sutāḥ
   
asurās tena daiteyāḥ   surās tena_aditeḥ sutāḥ /
Halfverse: c    
hr̥ṣṭāḥ pramuditāś cāsan   vāruṇī grahaṇāt surāḥ
   
hr̥ṣṭāḥ pramuditāś ca_āsan   vāruṇī grahaṇāt surāḥ /23/

Verse: 24 
Halfverse: a    
uccaiḥśravā hayaśreṣṭʰo   maṇiratnaṃ ca kaustubʰam
   
uccaiḥ-śravā haya-śreṣṭʰo   maṇi-ratnaṃ ca kaustubʰam /
Halfverse: c    
udatiṣṭʰan naraśreṣṭʰa   tatʰaivāmr̥tam uttamam
   
udatiṣṭʰan nara-śreṣṭʰa   tatʰaiva_amr̥tam uttamam /24/

Verse: 25 
Halfverse: a    
atʰa tasya kr̥te rāma   mahān āsīt kulakṣayaḥ
   
atʰa tasya kr̥te rāma   mahān āsīt kula-kṣayaḥ /
Halfverse: c    
adites tu tataḥ putrā   diteḥ putrāna sūdayan {!}
   
adites tu tataḥ putrā   diteḥ putrāna sūdayan /25/ {!}

Verse: 26 
Halfverse: a    
aditer ātmajā vīrā   diteḥ putrān nijagʰnire
   
aditer ātmajā vīrā   diteḥ putrān nijagʰnire /
Halfverse: c    
tasmin gʰore mahāyuddʰe   daiteyādityayor bʰr̥śam
   
tasmin gʰore mahā-yuddʰe   daiteya_ādityayor bʰr̥śam /26/

Verse: 27 
Halfverse: a    
nihatya ditiputrāṃs tu   rājyaṃ prāpya puraṃdaraḥ
   
nihatya diti-putrāṃs tu   rājyaṃ prāpya puraṃ-daraḥ /
Halfverse: c    
śaśāsa mudito lokān   sarṣisaṃgʰān sacāraṇān
   
śaśāsa mudito lokān   sarṣi-saṃgʰān sacāraṇān /27/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.