TITUS
Ramayana
Part No. 45
Chapter: 45
Adhyāya
45
Verse: 1
Halfverse: a
hateṣu
teṣu
putreṣu
ditiḥ
paramaduḥkʰitā
hateṣu
teṣu
putreṣu
ditiḥ
parama-duḥkʰitā
/
Halfverse: c
mārīcaṃ
kāśyapaṃ
rāma
bʰartāram
idam
abravīt
mārīcaṃ
kāśyapaṃ
rāma
bʰartāram
idam
abravīt
/1/
Verse: 2
Halfverse: a
hataputrāsmi
bʰagavaṃs
tava
putrair
mahābalaiḥ
hata-putrā
_asmi
bʰagavaṃs
tava
putrair
mahā-balaiḥ
/
Halfverse: c
śakrahantāram
iccʰāmi
putraṃ
dīrgʰatapo'rjitam
śakra-hantāram
iccʰāmi
putraṃ
dīrgʰa-tapo
_arjitam
/2/
Verse: 3
Halfverse: a
sāhaṃ
tapaś
cariṣyāmi
garbʰaṃ
me
dātum
arhasi
sā
_ahaṃ
tapaś
cariṣyāmi
garbʰaṃ
me
dātum
arhasi
/
Halfverse: c
īdr̥śaṃ
śakrahantāraṃ
tvam
anujñātum
arhasi
īdr̥śaṃ
śakra-hantāraṃ
tvam
anujñātum
arhasi
/3/
Verse: 4
Halfverse: a
tasyās
tadvacanaṃ
śrutvā
mārīcaḥ
kāśyapas
tadā
tasyās
tad-vacanaṃ
śrutvā
mārīcaḥ
kāśyapas
tadā
/
Halfverse: c
pratyuvāca
mahātejā
ditiṃ
paramaduḥkʰitām
pratyuvāca
mahā-tejā
ditiṃ
parama-duḥkʰitām
/4/
Verse: 5
Halfverse: a
evaṃ
bʰavatu
bʰadraṃ
te
śucir
bʰava
tapodʰane
evaṃ
bʰavatu
bʰadraṃ
te
śucir
bʰava
tapo-dʰane
/
Halfverse: c
janayiṣyasi
putraṃ
tvaṃ
śakra
hantāram
āhave
janayiṣyasi
putraṃ
tvaṃ
śakra
hantāram
āhave
/5/
Verse: 6
Halfverse: a
pūrṇe
varṣasahasre
tu
śucir
yadi
bʰaviṣyasi
pūrṇe
varṣa-sahasre
tu
śucir
yadi
bʰaviṣyasi
/
Halfverse: c
putraṃ
trailokya
hantāraṃ
mattas
tvaṃ
janayiṣyasi
putraṃ
trailokya
hantāraṃ
mattas
tvaṃ
janayiṣyasi
/6/
Verse: 7
Halfverse: a
evam
uktvā
mahātejāḥ
pāṇinā
sa
mamārja
tām
evam
uktvā
mahā-tejāḥ
pāṇinā
sa
mamārja
tām
/7/
Halfverse: c
samālabʰya
tataḥ
svastīty
uktvā
sa
tapase
yayau
samālabʰya
tataḥ
svasti
_ity
uktvā
sa
tapase
yayau
/7/
Verse: 8
Halfverse: a
gate
tasmin
naraśreṣṭʰa
ditiḥ
paramaharṣitā
gate
tasmin
nara-śreṣṭʰa
ditiḥ
parama-harṣitā
/
Halfverse: c
kuśaplavanam
āsādya
tapas
tepe
sudāruṇam
kuśa-plavanam
āsādya
tapas
tepe
sudāruṇam
/8/
Verse: 9
Halfverse: a
tapas
tasyāṃ
hi
kurvatyāṃ
paricaryāṃ
cakāra
ha
tapas
tasyāṃ
hi
kurvatyāṃ
paricaryāṃ
cakāra
ha
/
Halfverse: c
sahasrākṣo
naraśreṣṭʰa
parayā
guṇasaṃpadā
sahasra
_akṣo
nara-śreṣṭʰa
parayā
guṇa-saṃpadā
/9/
Verse: 10
Halfverse: a
agniṃ
kuśān
kāṣṭʰam
apaḥ
pʰalaṃ
mūlaṃ
tatʰaiva
ca
agniṃ
kuśān
kāṣṭʰam
apaḥ
pʰalaṃ
mūlaṃ
tatʰaiva
ca
/
Halfverse: c
nyavedayat
sahasrākṣo
yac
cānyad
api
kāṅkṣitam
nyavedayat
sahasra
_akṣo
yac
ca
_anyad
api
kāṅkṣitam
/10/
Verse: 11
Halfverse: a
gātrasaṃvāhanaiś
caiva
śramāpanayanais
tatʰā
gātra-saṃvāhanaiś
caiva
śrama
_apanayanais
tatʰā
/
Halfverse: c
śakraḥ
sarveṣu
kāleṣu
ditiṃ
paricacāra
ha
śakraḥ
sarveṣu
kāleṣu
ditiṃ
paricacāra
ha
/11/
Verse: 12
Halfverse: a
atʰa
varṣasahasretu
daśone
ragʰu
nandana
atʰa
varṣa-sahasretu
daśa
_ūne
ragʰu
nandana
/
Halfverse: c
ditiḥ
paramasaṃprītā
sahasrākṣam
atʰābravīt
ditiḥ
parama-saṃprītā
sahasra
_akṣam
atʰa
_abravīt
/12/
Verse: 13
Halfverse: a
tapaś
carantyā
varṣāṇi
daśa
vīryavatāṃ
vara
tapaś
carantyā
varṣāṇi
daśa
vīryavatāṃ
vara
/
Halfverse: c
avaśiṣṭāni
bʰadraṃ
te
bʰrātaraṃ
drakṣyase
tataḥ
avaśiṣṭāni
bʰadraṃ
te
bʰrātaraṃ
drakṣyase
tataḥ
/13/
Verse: 14
Halfverse: a
tam
ahaṃ
tvatkr̥te
putra
samādʰāsye
jayotsukam
tam
ahaṃ
tvat-kr̥te
putra
samādʰāsye
jaya
_utsukam
/
Halfverse: c
trailokyavijayaṃ
putra
saha
bʰokṣyasi
vijvaraḥ
trailokya-vijayaṃ
putra
saha
bʰokṣyasi
vijvaraḥ
/14/
Verse: 15
Halfverse: a
evam
uktvā
ditiḥ
śakraṃ
prāpte
madʰyaṃ
divākare
evam
uktvā
ditiḥ
śakraṃ
prāpte
madʰyaṃ
divā-kare
/
Halfverse: c
nidrayāpahr̥tā
devī
pādau
kr̥tvātʰa
śīrṣataḥ
nidrayā
_apahr̥tā
devī
pādau
kr̥tvā
_atʰa
śīrṣataḥ
/15/
Verse: 16
Halfverse: a
dr̥ṣṭvā
tām
aśuciṃ
śakraḥ
pādataḥ
kr̥tamūrdʰajām
dr̥ṣṭvā
tām
aśuciṃ
śakraḥ
pādataḥ
kr̥ta-mūrdʰajām
/
Halfverse: c
śiraḥstʰāne
kr̥tau
pādau
jahāsa
ca
mumoda
ca
śiraḥ-stʰāne
kr̥tau
pādau
jahāsa
ca
mumoda
ca
/16/
Verse: 17
Halfverse: a
tasyāḥ
śarīravivaraṃ
viveśa
ca
puraṃdaraḥ
tasyāḥ
śarīra-vivaraṃ
viveśa
ca
puraṃ-daraḥ
/
Halfverse: c
garbʰaṃ
ca
saptadʰā
rāma
bibʰeda
paramātmavān
garbʰaṃ
ca
saptadʰā
rāma
bibʰeda
parama
_ātmavān
/17/
Verse: 18
Halfverse: a
bidʰyamānas
tato
garbʰo
vajreṇa
śataparvaṇā
bidʰyamānas
tato
garbʰo
vajreṇa
śata-parvaṇā
/
Halfverse: c
ruroda
susvaraṃ
rāma
tato
ditir
abudʰyata
ruroda
susvaraṃ
rāma
tato
ditir
abudʰyata
/18/
Verse: 19
Halfverse: a
mā
rudo
mā
rudaś
ceti
garbʰaṃ
śakro
'bʰyabʰāṣata
mā
rudo
mā
rudaś
ca
_iti
garbʰaṃ
śakro
_abʰyabʰāṣata
/
Halfverse: c
bibʰeda
ca
mahātejā
rudantam
api
vāsavaḥ
bibʰeda
ca
mahā-tejā
rudantam
api
vāsavaḥ
/19/
Verse: 20
Halfverse: a
na
hantavyo
na
hantavya
ity
evaṃ
ditir
abravīt
na
hantavyo
na
hantavya
ity
evaṃ
ditir
abravīt
/
Halfverse: c
niṣpapāta
tataḥ
śakro
mātur
vacanagauravāt
niṣpapāta
tataḥ
śakro
mātur
vacana-gauravāt
/20/
Verse: 21
Halfverse: a
prāñjalir
vajrasahito
ditiṃ
śakro
'bʰyabʰāṣata
prāñjalir
vajra-sahito
ditiṃ
śakro
_abʰyabʰāṣata
/
Halfverse: c
aśucir
devi
suptāsi
pādayoḥ
kr̥tamūrdʰajā
aśucir
devi
suptā
_asi
pādayoḥ
kr̥ta-mūrdʰajā
/21/
Verse: 22
Halfverse: a
tadantaram
ahaṃ
labdʰvā
śakrahantāram
āhave
tad-antaram
ahaṃ
labdʰvā
śakra-hantāram
āhave
/
Halfverse: c
abʰindaṃ
saptadʰā
devi
tan
me
tvaṃ
kṣantum
arhasi
abʰindaṃ
saptadʰā
devi
tan
me
tvaṃ
kṣantum
arhasi
/22/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.