TITUS
Ramayana
Part No. 45
Previous part

Chapter: 45 
Adhyāya 45


Verse: 1 
Halfverse: a    hateṣu teṣu putreṣu   ditiḥ paramaduḥkʰitā
   
hateṣu teṣu putreṣu   ditiḥ parama-duḥkʰitā /
Halfverse: c    
mārīcaṃ kāśyapaṃ rāma   bʰartāram idam abravīt
   
mārīcaṃ kāśyapaṃ rāma   bʰartāram idam abravīt /1/

Verse: 2 
Halfverse: a    
hataputrāsmi bʰagavaṃs   tava putrair mahābalaiḥ
   
hata-putrā_asmi bʰagavaṃs   tava putrair mahā-balaiḥ /
Halfverse: c    
śakrahantāram iccʰāmi   putraṃ dīrgʰatapo'rjitam
   
śakra-hantāram iccʰāmi   putraṃ dīrgʰa-tapo_arjitam /2/

Verse: 3 
Halfverse: a    
sāhaṃ tapaś cariṣyāmi   garbʰaṃ me dātum arhasi
   
_ahaṃ tapaś cariṣyāmi   garbʰaṃ me dātum arhasi /
Halfverse: c    
īdr̥śaṃ śakrahantāraṃ   tvam anujñātum arhasi
   
īdr̥śaṃ śakra-hantāraṃ   tvam anujñātum arhasi /3/

Verse: 4 
Halfverse: a    
tasyās tadvacanaṃ śrutvā   mārīcaḥ kāśyapas tadā
   
tasyās tad-vacanaṃ śrutvā   mārīcaḥ kāśyapas tadā /
Halfverse: c    
pratyuvāca mahātejā   ditiṃ paramaduḥkʰitām
   
pratyuvāca mahā-tejā   ditiṃ parama-duḥkʰitām /4/

Verse: 5 
Halfverse: a    
evaṃ bʰavatu bʰadraṃ te   śucir bʰava tapodʰane
   
evaṃ bʰavatu bʰadraṃ te   śucir bʰava tapo-dʰane /
Halfverse: c    
janayiṣyasi putraṃ tvaṃ   śakra hantāram āhave
   
janayiṣyasi putraṃ tvaṃ   śakra hantāram āhave /5/

Verse: 6 
Halfverse: a    
pūrṇe varṣasahasre tu   śucir yadi bʰaviṣyasi
   
pūrṇe varṣa-sahasre tu   śucir yadi bʰaviṣyasi /
Halfverse: c    
putraṃ trailokya hantāraṃ   mattas tvaṃ janayiṣyasi
   
putraṃ trailokya hantāraṃ   mattas tvaṃ janayiṣyasi /6/

Verse: 7 
Halfverse: a    
evam uktvā mahātejāḥ   pāṇinā sa mamārja tām
   
evam uktvā mahā-tejāḥ   pāṇinā sa mamārja tām /7/
Halfverse: c    
samālabʰya tataḥ svastīty   uktvā sa tapase yayau
   
samālabʰya tataḥ svasti_ity   uktvā sa tapase yayau /7/

Verse: 8 
Halfverse: a    
gate tasmin naraśreṣṭʰa   ditiḥ paramaharṣitā
   
gate tasmin nara-śreṣṭʰa   ditiḥ parama-harṣitā /
Halfverse: c    
kuśaplavanam āsādya   tapas tepe sudāruṇam
   
kuśa-plavanam āsādya   tapas tepe sudāruṇam /8/

Verse: 9 
Halfverse: a    
tapas tasyāṃ hi kurvatyāṃ   paricaryāṃ cakāra ha
   
tapas tasyāṃ hi kurvatyāṃ   paricaryāṃ cakāra ha /
Halfverse: c    
sahasrākṣo naraśreṣṭʰa   parayā guṇasaṃpadā
   
sahasra_akṣo nara-śreṣṭʰa   parayā guṇa-saṃpadā /9/

Verse: 10 
Halfverse: a    
agniṃ kuśān kāṣṭʰam apaḥ   pʰalaṃ mūlaṃ tatʰaiva ca
   
agniṃ kuśān kāṣṭʰam apaḥ   pʰalaṃ mūlaṃ tatʰaiva ca /
Halfverse: c    
nyavedayat sahasrākṣo   yac cānyad api kāṅkṣitam
   
nyavedayat sahasra_akṣo   yac ca_anyad api kāṅkṣitam /10/

Verse: 11 
Halfverse: a    
gātrasaṃvāhanaiś caiva   śramāpanayanais tatʰā
   
gātra-saṃvāhanaiś caiva   śrama_apanayanais tatʰā /
Halfverse: c    
śakraḥ sarveṣu kāleṣu   ditiṃ paricacāra ha
   
śakraḥ sarveṣu kāleṣu   ditiṃ paricacāra ha /11/

Verse: 12 
Halfverse: a    
atʰa varṣasahasretu   daśone ragʰu nandana
   
atʰa varṣa-sahasretu   daśa_ūne ragʰu nandana /
Halfverse: c    
ditiḥ paramasaṃprītā   sahasrākṣam atʰābravīt
   
ditiḥ parama-saṃprītā   sahasra_akṣam atʰa_abravīt /12/

Verse: 13 
Halfverse: a    
tapaś carantyā varṣāṇi   daśa vīryavatāṃ vara
   
tapaś carantyā varṣāṇi   daśa vīryavatāṃ vara /
Halfverse: c    
avaśiṣṭāni bʰadraṃ te   bʰrātaraṃ drakṣyase tataḥ
   
avaśiṣṭāni bʰadraṃ te   bʰrātaraṃ drakṣyase tataḥ /13/

Verse: 14 
Halfverse: a    
tam ahaṃ tvatkr̥te putra   samādʰāsye jayotsukam
   
tam ahaṃ tvat-kr̥te putra   samādʰāsye jaya_utsukam /
Halfverse: c    
trailokyavijayaṃ putra   saha bʰokṣyasi vijvaraḥ
   
trailokya-vijayaṃ putra   saha bʰokṣyasi vijvaraḥ /14/

Verse: 15 
Halfverse: a    
evam uktvā ditiḥ śakraṃ   prāpte madʰyaṃ divākare
   
evam uktvā ditiḥ śakraṃ   prāpte madʰyaṃ divā-kare /
Halfverse: c    
nidrayāpahr̥tā devī   pādau kr̥tvātʰa śīrṣataḥ
   
nidrayā_apahr̥tā devī   pādau kr̥tvā_atʰa śīrṣataḥ /15/

Verse: 16 
Halfverse: a    
dr̥ṣṭvā tām aśuciṃ śakraḥ   pādataḥ kr̥tamūrdʰajām
   
dr̥ṣṭvā tām aśuciṃ śakraḥ   pādataḥ kr̥ta-mūrdʰajām /
Halfverse: c    
śiraḥstʰāne kr̥tau pādau   jahāsa ca mumoda ca
   
śiraḥ-stʰāne kr̥tau pādau   jahāsa ca mumoda ca /16/

Verse: 17 
Halfverse: a    
tasyāḥ śarīravivaraṃ   viveśa ca puraṃdaraḥ
   
tasyāḥ śarīra-vivaraṃ   viveśa ca puraṃ-daraḥ /
Halfverse: c    
garbʰaṃ ca saptadʰā rāma   bibʰeda paramātmavān
   
garbʰaṃ ca saptadʰā rāma   bibʰeda parama_ātmavān /17/

Verse: 18 
Halfverse: a    
bidʰyamānas tato garbʰo   vajreṇa śataparvaṇā
   
bidʰyamānas tato garbʰo   vajreṇa śata-parvaṇā /
Halfverse: c    
ruroda susvaraṃ rāma   tato ditir abudʰyata
   
ruroda susvaraṃ rāma   tato ditir abudʰyata /18/

Verse: 19 
Halfverse: a    
rudo rudaś ceti   garbʰaṃ śakro 'bʰyabʰāṣata
   
rudo rudaś ca_iti   garbʰaṃ śakro_abʰyabʰāṣata /
Halfverse: c    
bibʰeda ca mahātejā   rudantam api vāsavaḥ
   
bibʰeda ca mahā-tejā   rudantam api vāsavaḥ /19/

Verse: 20 
Halfverse: a    
na hantavyo na hantavya   ity evaṃ ditir abravīt
   
na hantavyo na hantavya   ity evaṃ ditir abravīt /
Halfverse: c    
niṣpapāta tataḥ śakro   mātur vacanagauravāt
   
niṣpapāta tataḥ śakro   mātur vacana-gauravāt /20/

Verse: 21 
Halfverse: a    
prāñjalir vajrasahito   ditiṃ śakro 'bʰyabʰāṣata
   
prāñjalir vajra-sahito   ditiṃ śakro_abʰyabʰāṣata /
Halfverse: c    
aśucir devi suptāsi   pādayoḥ kr̥tamūrdʰajā
   
aśucir devi suptā_asi   pādayoḥ kr̥ta-mūrdʰajā /21/

Verse: 22 
Halfverse: a    
tadantaram ahaṃ labdʰvā   śakrahantāram āhave
   
tad-antaram ahaṃ labdʰvā   śakra-hantāram āhave /
Halfverse: c    
abʰindaṃ saptadʰā devi   tan me tvaṃ kṣantum arhasi
   
abʰindaṃ saptadʰā devi   tan me tvaṃ kṣantum arhasi /22/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.