TITUS
Ramayana
Part No. 46
Previous part

Chapter: 46 
Adhyāya 46


Verse: 1 
Halfverse: a    saptadʰā tu kr̥te garbʰe   ditiḥ paramaduḥkʰitā
   
saptadʰā tu kr̥te garbʰe   ditiḥ parama-duḥkʰitā /
Halfverse: c    
sahasrākṣaṃ durādʰarṣaṃ   vākyaṃ sānunayābravīt
   
sahasra_akṣaṃ durādʰarṣaṃ   vākyaṃ sānunayā_abravīt /1/

Verse: 2 
Halfverse: a    
mamāparādʰād garbʰo 'yaṃ   saptadʰā vipʰalīkr̥taḥ
   
mama_aparādʰād garbʰo_ayaṃ   saptadʰā vipʰalī-kr̥taḥ /
Halfverse: c    
nāparādʰo 'sti deveśa   tavātra balasūdana
   
na_aparādʰo_asti deva_īśa   tava_atra bala-sūdana /2/

Verse: 3 
Halfverse: a    
priyaṃ tu kr̥tam iccʰāmi   mama garbʰaviparyaye
   
priyaṃ tu kr̥tam iccʰāmi   mama garbʰa-viparyaye /
Halfverse: c    
marutāṃ saptaṃ saptānāṃ   stʰānapālā bʰavantv ime
   
marutāṃ saptaṃ saptānāṃ   stʰāna-pālā bʰavantv ime /3/

Verse: 4 
Halfverse: a    
vātaskandʰā ime sapta   carantu divi putrakāḥ
   
vāta-skandʰā ime sapta   carantu divi putrakāḥ /
Halfverse: c    
mārutā iti vikʰyātā   divyarūpā mamātmajāḥ
   
mārutā iti vikʰyātā   divya-rūpā mama_ātmajāḥ /4/

Verse: 5 
Halfverse: a    
brahmalokaṃ caratv eka   indralokaṃ tatʰāparaḥ
   
brahma-lokaṃ caratv eka   indra-lokaṃ tatʰā_aparaḥ /
Halfverse: c    
divi vāyur iti kʰyātas   tr̥tīyo 'pi mahāyaśāḥ
   
divi vāyur iti kʰyātas   tr̥tīyo_api mahā-yaśāḥ /5/

Verse: 6 
Halfverse: a    
catvāras tu suraśreṣṭʰa   diśo vai tava śāsanāt
   
catvāras tu sura-śreṣṭʰa   diśo vai tava śāsanāt /
Halfverse: c    
saṃcariṣyanti bʰadraṃ te   devabʰūtā mamātmajāḥ
   
saṃcariṣyanti bʰadraṃ te   deva-bʰūtā mama_ātmajāḥ /
Halfverse: e    
tvatkr̥tenaiva nāmnā ca   mārutā iti viśrutāḥ
   
tvat-kr̥tena_eva nāmnā ca   mārutā iti viśrutāḥ /6/

Verse: 7 
Halfverse: a    
tasyās tadvacanaṃ śrutvā   sahasrākṣaḥ puraṃdaraḥ
   
tasyās tad-vacanaṃ śrutvā   sahasra_akṣaḥ puraṃ-daraḥ /
Halfverse: c    
uvāca prāñjalir vākyaṃ   ditiṃ balaniṣūdanaḥ
   
uvāca prāñjalir vākyaṃ   ditiṃ bala-niṣūdanaḥ /7/

Verse: 8 
Halfverse: a    
sarvam etad yatʰoktaṃ te   bʰaviṣyati na saṃśayaḥ
   
sarvam etad yatʰā_uktaṃ te   bʰaviṣyati na saṃśayaḥ /
Halfverse: c    
vicariṣyanti bʰadraṃ te   devabʰūtās tavātmajāḥ
   
vicariṣyanti bʰadraṃ te   deva-bʰūtās tava_ātmajāḥ /8/

Verse: 9 
Halfverse: a    
evaṃ tau niścayaṃ kr̥tvā   mātāputrau tapovane
   
evaṃ tau niścayaṃ kr̥tvā   mātā-putrau tapo-vane /
Halfverse: c    
jagmatus tridivaṃ rāma   kr̥tārtʰāv iti naḥ śrutam
   
jagmatus tridivaṃ rāma   kr̥ta_artʰāv iti naḥ śrutam /9/

Verse: 10 
Halfverse: a    
eṣa deśaḥ sa kākutstʰa   mahendrādʰyuṣitaḥ purā
   
eṣa deśaḥ sa kākutstʰa   mahā_indra_adʰyuṣitaḥ purā /
Halfverse: c    
ditiṃ yatra tapaḥ siddʰām   evaṃ paricacāra saḥ
   
ditiṃ yatra tapaḥ siddʰām   evaṃ paricacāra saḥ /10/

Verse: 11 
Halfverse: a    
ikṣvākos tu naravyāgʰra   putraḥ paramadʰārmikaḥ
   
ikṣvākos tu nara-vyāgʰra   putraḥ parama-dʰārmikaḥ /
Halfverse: c    
alambuṣāyām utpanno   viśāla iti viśrutaḥ
   
alambuṣāyām utpanno   viśāla iti viśrutaḥ /11/

Verse: 12 
Halfverse: a    
tena cāsīd iha stʰāne   viśāleti purī kr̥tā
   
tena ca_āsīd iha stʰāne   viśālā_iti purī kr̥tā /12/ {ab only}

Verse: 13 
Halfverse: a    
viśālasya suto rāma   hemacandro mahābalaḥ
   
viśālasya suto rāma   hema-candro mahā-balaḥ /
Halfverse: c    
sucandra iti vikʰyāto   hemacandrād anantaraḥ
   
sucandra iti vikʰyāto   hema-candrād anantaraḥ /13/

Verse: 14 
Halfverse: a    
sucandratanayo rāma   dʰūmrāśva iti viśrutaḥ
   
sucandra-tanayo rāma   dʰūmra_aśva iti viśrutaḥ /
Halfverse: c    
dʰūmrāśvatanayaś cāpi   sr̥ñjayaḥ samapadyata
   
dʰūmra_aśva-tanayaś ca_api   sr̥ñjayaḥ samapadyata /14/

Verse: 15 
Halfverse: a    
sr̥ñjayasya sutaḥ śrīmān   sahadevaḥ pratāpavān
   
sr̥ñjayasya sutaḥ śrīmān   saha-devaḥ pratāpavān /
Halfverse: c    
kuśāśvaḥ sahadevasya   putraḥ paramadʰārmikaḥ
   
kuśa_aśvaḥ sahadevasya   putraḥ parama-dʰārmikaḥ /15/

Verse: 16 
Halfverse: a    
kuśāśvasya mahātejāḥ   somadattaḥ pratāpavān
   
kuśa_aśvasya mahā-tejāḥ   soma-dattaḥ pratāpavān /
Halfverse: c    
somadattasya putras tu   kākutstʰa iti viśrutaḥ
   
soma-dattasya putras tu   kākutstʰa iti viśrutaḥ /16/

Verse: 17 
Halfverse: a    
tasya putro mahātejāḥ   saṃpraty eṣa purīm imām
   
tasya putro mahā-tejāḥ   saṃpraty eṣa purīm imām /
Halfverse: c    
āvasaty amaraprakʰyaḥ   sumatir nāma durjayaḥ
   
āvasaty amara-prakʰyaḥ   sumatir nāma durjayaḥ /17/

Verse: 18 
Halfverse: a    
ikṣvākos tu prasādena   sarve vaiśālikā nr̥pāḥ
   
ikṣvākos tu prasādena   sarve vaiśālikā nr̥pāḥ /
Halfverse: c    
dīrgʰāyuṣo mahātmāno   vīryavantaḥ sudʰārmikāḥ
   
dīrgʰa_āyuṣo mahātmāno   vīryavantaḥ sudʰārmikāḥ /18/

Verse: 19 
Halfverse: a    
ihādya rajanīṃ rāma   sukʰaṃ vatsyāmahe vayam
   
iha_adya rajanīṃ rāma   sukʰaṃ vatsyāmahe vayam /
Halfverse: c    
śvaḥ prabʰāte naraśreṣṭʰa   janakaṃ draṣṭum arhasi
   
śvaḥ prabʰāte nara-śreṣṭʰa   janakaṃ draṣṭum arhasi /19/

Verse: 20 
Halfverse: a    
sumatis tu mahātejā   viśvāmitram upāgatam
   
sumatis tu mahā-tejā   viśvāmitram upāgatam /
Halfverse: c    
śrutvā naravaraśreṣṭʰaḥ   pratyudgaccʰan mahāyaśāḥ
   
śrutvā nara-vara-śreṣṭʰaḥ   pratyudgaccʰan mahā-yaśāḥ /20/

Verse: 21 
Halfverse: a    
pūjāṃ ca paramāṃ kr̥tvā   sopādʰyāyaḥ sabāndʰavaḥ
   
pūjāṃ ca paramāṃ kr̥tvā   sa_upādʰyāyaḥ sabāndʰavaḥ /
Halfverse: c    
prāñjaliḥ kuśalaṃ pr̥ṣṭvā   viśvāmitram atʰābravīt
   
prāñjaliḥ kuśalaṃ pr̥ṣṭvā   viśvāmitram atʰa_abravīt /21/

Verse: 22 
Halfverse: a    
dʰanyo 'smy anugr̥hīto 'smi   yasya me viṣayaṃ mune
   
dʰanyo_asmy anugr̥hīto_asmi   yasya me viṣayaṃ mune /
Halfverse: c    
saṃprāpto darśanaṃ caiva   nāsti dʰanyataro mama
   
saṃprāpto darśanaṃ caiva   na_asti dʰanyataro mama /22/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.