TITUS
Ramayana
Part No. 46
Chapter: 46
Adhyāya
46
Verse: 1
Halfverse: a
saptadʰā
tu
kr̥te
garbʰe
ditiḥ
paramaduḥkʰitā
saptadʰā
tu
kr̥te
garbʰe
ditiḥ
parama-duḥkʰitā
/
Halfverse: c
sahasrākṣaṃ
durādʰarṣaṃ
vākyaṃ
sānunayābravīt
sahasra
_akṣaṃ
durādʰarṣaṃ
vākyaṃ
sānunayā
_abravīt
/1/
Verse: 2
Halfverse: a
mamāparādʰād
garbʰo
'yaṃ
saptadʰā
vipʰalīkr̥taḥ
mama
_aparādʰād
garbʰo
_ayaṃ
saptadʰā
vipʰalī-kr̥taḥ
/
Halfverse: c
nāparādʰo
'sti
deveśa
tavātra
balasūdana
na
_aparādʰo
_asti
deva
_īśa
tava
_atra
bala-sūdana
/2/
Verse: 3
Halfverse: a
priyaṃ
tu
kr̥tam
iccʰāmi
mama
garbʰaviparyaye
priyaṃ
tu
kr̥tam
iccʰāmi
mama
garbʰa-viparyaye
/
Halfverse: c
marutāṃ
saptaṃ
saptānāṃ
stʰānapālā
bʰavantv
ime
marutāṃ
saptaṃ
saptānāṃ
stʰāna-pālā
bʰavantv
ime
/3/
Verse: 4
Halfverse: a
vātaskandʰā
ime
sapta
carantu
divi
putrakāḥ
vāta-skandʰā
ime
sapta
carantu
divi
putrakāḥ
/
Halfverse: c
mārutā
iti
vikʰyātā
divyarūpā
mamātmajāḥ
mārutā
iti
vikʰyātā
divya-rūpā
mama
_ātmajāḥ
/4/
Verse: 5
Halfverse: a
brahmalokaṃ
caratv
eka
indralokaṃ
tatʰāparaḥ
brahma-lokaṃ
caratv
eka
indra-lokaṃ
tatʰā
_aparaḥ
/
Halfverse: c
divi
vāyur
iti
kʰyātas
tr̥tīyo
'pi
mahāyaśāḥ
divi
vāyur
iti
kʰyātas
tr̥tīyo
_api
mahā-yaśāḥ
/5/
Verse: 6
Halfverse: a
catvāras
tu
suraśreṣṭʰa
diśo
vai
tava
śāsanāt
catvāras
tu
sura-śreṣṭʰa
diśo
vai
tava
śāsanāt
/
Halfverse: c
saṃcariṣyanti
bʰadraṃ
te
devabʰūtā
mamātmajāḥ
saṃcariṣyanti
bʰadraṃ
te
deva-bʰūtā
mama
_ātmajāḥ
/
Halfverse: e
tvatkr̥tenaiva
nāmnā
ca
mārutā
iti
viśrutāḥ
tvat-kr̥tena
_eva
nāmnā
ca
mārutā
iti
viśrutāḥ
/6/
Verse: 7
Halfverse: a
tasyās
tadvacanaṃ
śrutvā
sahasrākṣaḥ
puraṃdaraḥ
tasyās
tad-vacanaṃ
śrutvā
sahasra
_akṣaḥ
puraṃ-daraḥ
/
Halfverse: c
uvāca
prāñjalir
vākyaṃ
ditiṃ
balaniṣūdanaḥ
uvāca
prāñjalir
vākyaṃ
ditiṃ
bala-niṣūdanaḥ
/7/
Verse: 8
Halfverse: a
sarvam
etad
yatʰoktaṃ
te
bʰaviṣyati
na
saṃśayaḥ
sarvam
etad
yatʰā
_uktaṃ
te
bʰaviṣyati
na
saṃśayaḥ
/
Halfverse: c
vicariṣyanti
bʰadraṃ
te
devabʰūtās
tavātmajāḥ
vicariṣyanti
bʰadraṃ
te
deva-bʰūtās
tava
_ātmajāḥ
/8/
Verse: 9
Halfverse: a
evaṃ
tau
niścayaṃ
kr̥tvā
mātāputrau
tapovane
evaṃ
tau
niścayaṃ
kr̥tvā
mātā-putrau
tapo-vane
/
Halfverse: c
jagmatus
tridivaṃ
rāma
kr̥tārtʰāv
iti
naḥ
śrutam
jagmatus
tridivaṃ
rāma
kr̥ta
_artʰāv
iti
naḥ
śrutam
/9/
Verse: 10
Halfverse: a
eṣa
deśaḥ
sa
kākutstʰa
mahendrādʰyuṣitaḥ
purā
eṣa
deśaḥ
sa
kākutstʰa
mahā
_indra
_adʰyuṣitaḥ
purā
/
Halfverse: c
ditiṃ
yatra
tapaḥ
siddʰām
evaṃ
paricacāra
saḥ
ditiṃ
yatra
tapaḥ
siddʰām
evaṃ
paricacāra
saḥ
/10/
Verse: 11
Halfverse: a
ikṣvākos
tu
naravyāgʰra
putraḥ
paramadʰārmikaḥ
ikṣvākos
tu
nara-vyāgʰra
putraḥ
parama-dʰārmikaḥ
/
Halfverse: c
alambuṣāyām
utpanno
viśāla
iti
viśrutaḥ
alambuṣāyām
utpanno
viśāla
iti
viśrutaḥ
/11/
Verse: 12
Halfverse: a
tena
cāsīd
iha
stʰāne
viśāleti
purī
kr̥tā
tena
ca
_āsīd
iha
stʰāne
viśālā
_iti
purī
kr̥tā
/12/
{ab
only}
Verse: 13
Halfverse: a
viśālasya
suto
rāma
hemacandro
mahābalaḥ
viśālasya
suto
rāma
hema-candro
mahā-balaḥ
/
Halfverse: c
sucandra
iti
vikʰyāto
hemacandrād
anantaraḥ
sucandra
iti
vikʰyāto
hema-candrād
anantaraḥ
/13/
Verse: 14
Halfverse: a
sucandratanayo
rāma
dʰūmrāśva
iti
viśrutaḥ
sucandra-tanayo
rāma
dʰūmra
_aśva
iti
viśrutaḥ
/
Halfverse: c
dʰūmrāśvatanayaś
cāpi
sr̥ñjayaḥ
samapadyata
dʰūmra
_aśva-tanayaś
ca
_api
sr̥ñjayaḥ
samapadyata
/14/
Verse: 15
Halfverse: a
sr̥ñjayasya
sutaḥ
śrīmān
sahadevaḥ
pratāpavān
sr̥ñjayasya
sutaḥ
śrīmān
saha-devaḥ
pratāpavān
/
Halfverse: c
kuśāśvaḥ
sahadevasya
putraḥ
paramadʰārmikaḥ
kuśa
_aśvaḥ
sahadevasya
putraḥ
parama-dʰārmikaḥ
/15/
Verse: 16
Halfverse: a
kuśāśvasya
mahātejāḥ
somadattaḥ
pratāpavān
kuśa
_aśvasya
mahā-tejāḥ
soma-dattaḥ
pratāpavān
/
Halfverse: c
somadattasya
putras
tu
kākutstʰa
iti
viśrutaḥ
soma-dattasya
putras
tu
kākutstʰa
iti
viśrutaḥ
/16/
Verse: 17
Halfverse: a
tasya
putro
mahātejāḥ
saṃpraty
eṣa
purīm
imām
tasya
putro
mahā-tejāḥ
saṃpraty
eṣa
purīm
imām
/
Halfverse: c
āvasaty
amaraprakʰyaḥ
sumatir
nāma
durjayaḥ
āvasaty
amara-prakʰyaḥ
sumatir
nāma
durjayaḥ
/17/
Verse: 18
Halfverse: a
ikṣvākos
tu
prasādena
sarve
vaiśālikā
nr̥pāḥ
ikṣvākos
tu
prasādena
sarve
vaiśālikā
nr̥pāḥ
/
Halfverse: c
dīrgʰāyuṣo
mahātmāno
vīryavantaḥ
sudʰārmikāḥ
dīrgʰa
_āyuṣo
mahātmāno
vīryavantaḥ
sudʰārmikāḥ
/18/
Verse: 19
Halfverse: a
ihādya
rajanīṃ
rāma
sukʰaṃ
vatsyāmahe
vayam
iha
_adya
rajanīṃ
rāma
sukʰaṃ
vatsyāmahe
vayam
/
Halfverse: c
śvaḥ
prabʰāte
naraśreṣṭʰa
janakaṃ
draṣṭum
arhasi
śvaḥ
prabʰāte
nara-śreṣṭʰa
janakaṃ
draṣṭum
arhasi
/19/
Verse: 20
Halfverse: a
sumatis
tu
mahātejā
viśvāmitram
upāgatam
sumatis
tu
mahā-tejā
viśvāmitram
upāgatam
/
Halfverse: c
śrutvā
naravaraśreṣṭʰaḥ
pratyudgaccʰan
mahāyaśāḥ
śrutvā
nara-vara-śreṣṭʰaḥ
pratyudgaccʰan
mahā-yaśāḥ
/20/
Verse: 21
Halfverse: a
pūjāṃ
ca
paramāṃ
kr̥tvā
sopādʰyāyaḥ
sabāndʰavaḥ
pūjāṃ
ca
paramāṃ
kr̥tvā
sa
_upādʰyāyaḥ
sabāndʰavaḥ
/
Halfverse: c
prāñjaliḥ
kuśalaṃ
pr̥ṣṭvā
viśvāmitram
atʰābravīt
prāñjaliḥ
kuśalaṃ
pr̥ṣṭvā
viśvāmitram
atʰa
_abravīt
/21/
Verse: 22
Halfverse: a
dʰanyo
'smy
anugr̥hīto
'smi
yasya
me
viṣayaṃ
mune
dʰanyo
_asmy
anugr̥hīto
_asmi
yasya
me
viṣayaṃ
mune
/
Halfverse: c
saṃprāpto
darśanaṃ
caiva
nāsti
dʰanyataro
mama
saṃprāpto
darśanaṃ
caiva
na
_asti
dʰanyataro
mama
/22/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.