TITUS
Ramayana
Part No. 47
Previous part

Chapter: 47 
Adhyāya 47


Verse: 1 
Halfverse: a    pr̥ṣṭvā tu kuśalaṃ tatra   parasparasamāgame
   
pr̥ṣṭvā tu kuśalaṃ tatra   paraspara-samāgame /
Halfverse: c    
katʰānte sumatir vākyaṃ   vyājahāra mahāmunim
   
katʰā_ante sumatir vākyaṃ   vyājahāra mahā-munim /1/

Verse: 2 
Halfverse: a    
imau kumārau bʰadraṃ te   devatulyaparākramau
   
imau kumārau bʰadraṃ te   deva-tulya-parākramau /
Halfverse: c    
gajasiṃhagatī vīrau   śārdūlavr̥ṣabʰopamau
   
gaja-siṃha-gatī vīrau   śārdūla-vr̥ṣabʰa_upamau /2/

Verse: 3 
Halfverse: a    
padmapatraviśālākṣau   kʰaḍgatūṇīdʰanurdʰarau
   
padma-patra-viśāla_akṣau   kʰaḍga-tūṇī-dʰanur-dʰarau /
Halfverse: c    
aśvināv iva rūpeṇa   samupastʰitayauvanau
   
aśvināv iva rūpeṇa   samupastʰita-yauvanau /3/

Verse: 4 
Halfverse: a    
yadr̥ccʰayaiva gāṃ prāptau   devalokād ivāmarau
   
yadr̥ccʰayā_eva gāṃ prāptau   devalokād iva_amarau /
Halfverse: c    
katʰaṃ padbʰyām iha prāptau   kimartʰaṃ kasya mune
   
katʰaṃ padbʰyām iha prāptau   kim-artʰaṃ kasya mune /4/

Verse: 5 
Halfverse: a    
bʰūṣayantāv imaṃ deśaṃ   candrasūryāv ivāmbaram
   
bʰūṣayantāv imaṃ deśaṃ   candra-sūryāv iva_ambaram /
Halfverse: c    
parasparasya sadr̥śau   pramāṇeṅgitaceṣṭitaiḥ
   
parasparasya sadr̥śau   pramāṇa_iṅgita-ceṣṭitaiḥ /5/

Verse: 6 
Halfverse: a    
kimartʰaṃ ca naraśreṣṭʰau   saṃprāptau durgame patʰi
   
kim-artʰaṃ ca nara-śreṣṭʰau   saṃprāptau durgame patʰi /
Halfverse: c    
varāyudʰadʰarau vīrau   śrotum iccʰāmi tattvataḥ
   
vara_āyudʰa-dʰarau vīrau   śrotum iccʰāmi tattvataḥ /6/

Verse: 7 
Halfverse: a    
tasya tad vacanaṃ śrutvā   yatʰāvr̥ttʰaṃ nyavedayat
   
tasya tad vacanaṃ śrutvā   yatʰā-vr̥ttʰaṃ nyavedayat /
Halfverse: c    
siddʰāśramanivāsaṃ ca   rākṣasānāṃ vadʰaṃ tatʰā
   
siddʰa_āśrama-nivāsaṃ ca   rākṣasānāṃ vadʰaṃ tatʰā /7/

Verse: 8 
Halfverse: a    
viśvāmitravacaḥ śrutvā   rājā paramaharṣitaḥ
   
viśvāmitra-vacaḥ śrutvā   rājā parama-harṣitaḥ /
Halfverse: c    
atitʰī paramau prāptau   putrau daśaratʰasya tau
   
atitʰī paramau prāptau   putrau daśa-ratʰasya tau /
Halfverse: e    
pūjayām āsa vidʰivat   satkārārhau mahābalau
   
pūjayām āsa vidʰivat   satkāra_arhau mahā-balau /8/

Verse: 9 
Halfverse: a    
tataḥ paramasatkāraṃ   sumateḥ prāpya rāgʰavau
   
tataḥ parama-satkāraṃ   sumateḥ prāpya rāgʰavau /
Halfverse: c    
uṣya tatra niśām ekāṃ   jagmatur mitʰilāṃ tataḥ
   
uṣya tatra niśām ekāṃ   jagmatur mitʰilāṃ tataḥ /9/

Verse: 10 
Halfverse: a    
tāṃ dr̥ṣṭvā munayaḥ sarve   janakasya purīṃ śubʰām
   
tāṃ dr̥ṣṭvā munayaḥ sarve   janakasya purīṃ śubʰām /
Halfverse: c    
sādʰu sādʰv iti śaṃsanto   mitʰilāṃ samapūjayan
   
sādʰu sādʰv iti śaṃsanto   mitʰilāṃ samapūjayan /10/

Verse: 11 
Halfverse: a    
mitʰilopavane tatra   āśramaṃ dr̥śya rāgʰavaḥ
   
mitʰila_upavane tatra   āśramaṃ dr̥śya rāgʰavaḥ /
Halfverse: c    
purāṇaṃ nirjanaṃ ramyaṃ   papraccʰa munipuṃgavam
   
purāṇaṃ nirjanaṃ ramyaṃ   papraccʰa muni-puṃgavam /11/

Verse: 12 
Halfverse: a    
śrīmadāśramasaṃkāśaṃ   kiṃ nv idaṃ munivarjitam
   
śrīmad-āśrama-saṃkāśaṃ   kiṃ nv idaṃ muni-varjitam /
Halfverse: c    
śrotum iccʰāmi bʰagavan   kasyāyaṃ pūrva āśramaḥ
   
śrotum iccʰāmi bʰagavan   kasya_ayaṃ pūrva āśramaḥ /12/

Verse: 13 
Halfverse: a    
tac cʰrutā rāgʰaveṇoktaṃ   vākyaṃ vākya viśāradaḥ
   
tat śrutā rāgʰaveṇa_uktaṃ   vākyaṃ vākya viśāradaḥ / {!}
Halfverse: c    
pratyuvāca mahātejā   viśvamitro mahāmuniḥ
   
pratyuvāca mahā-tejā   viśvamitro mahā-muniḥ /13/

Verse: 14 
Halfverse: a    
hanta te katʰayiṣyāmi   śr̥ṇu tattvena rāgʰava
   
hanta te katʰayiṣyāmi   śr̥ṇu tattvena rāgʰava /
Halfverse: c    
yasyaitad āśramapadaṃ   śaptaṃ kopān mahātmanā
   
yasya_etad āśrama-padaṃ   śaptaṃ kopān mahātmanā /14/

Verse: 15 
Halfverse: a    
gautamasya naraśreṣṭʰa   pūrvam āsīn mahātmanaḥ
   
gautamasya nara-śreṣṭʰa   pūrvam āsīn mahātmanaḥ /
Halfverse: c    
āśramo divyasaṃkāśaḥ   surair api supūjitaḥ
   
āśramo divya-saṃkāśaḥ   surair api supūjitaḥ /15/

Verse: 16 
Halfverse: a    
sa ceha tapa ātiṣṭʰad   ahalyāsahitaḥ purā
   
sa ca_iha tapa ātiṣṭʰad   ahalyā-sahitaḥ purā /
Halfverse: c    
varṣapūgāny anekāni   rājaputra mahāyaśaḥ
   
varṣa-pūgāny anekāni   rāja-putra mahā-yaśaḥ /16/

Verse: 17 
Halfverse: a    
tasyāntaraṃ viditvā tu   sahasrākṣaḥ śacīpatiḥ
   
tasya_antaraṃ viditvā tu   sahasra_akṣaḥ śacī-patiḥ /
Halfverse: c    
muniveṣadʰaro 'halyām   idaṃ vacanam abravīt
   
muni-veṣa-dʰaro_ahalyām   idaṃ vacanam abravīt /17/

Verse: 18 
Halfverse: a    
r̥tukālaṃ pratīkṣante   nārtʰinaḥ susamāhite
   
r̥tu-kālaṃ pratīkṣante   na_artʰinaḥ susamāhite /
Halfverse: c    
saṃgamaṃ tv aham iccʰāmi   tvayā saha sumadʰyame
   
saṃgamaṃ tv aham iccʰāmi   tvayā saha sumadʰyame /18/

Verse: 19 
Halfverse: a    
muniveṣaṃ sahasrākṣaṃ   vijñāya ragʰunandana
   
muni-veṣaṃ sahasra_akṣaṃ   vijñāya ragʰu-nandana /
Halfverse: c    
matiṃ cakāra durmedʰā   devarājakutūhalāt
   
matiṃ cakāra durmedʰā   deva-rāja-kutūhalāt /19/

Verse: 20 
Halfverse: a    
atʰābravīt suraśreṣṭʰaṃ   kr̥tārtʰenāntarātmanā
   
atʰa_abravīt sura-śreṣṭʰaṃ   kr̥ta_artʰena_antar-ātmanā /
Halfverse: c    
kr̥tārtʰo 'si suraśreṣṭʰa   gaccʰa śīgʰram itaḥ prabʰo
   
kr̥ta_artʰo_asi sura-śreṣṭʰa   gaccʰa śīgʰram itaḥ prabʰo /
Halfverse: e    
ātmānaṃ māṃ ca deveśa   sarvadā rakṣa mānadaḥ
   
ātmānaṃ māṃ ca deva_īśa   sarvadā rakṣa mānadaḥ /20/

Verse: 21 
Halfverse: a    
indras tu prahasan vākyam   ahalyām idam abravīt
   
indras tu prahasan vākyam   ahalyām idam abravīt /
Halfverse: c    
suśroṇi parituṣṭo 'smi   gamiṣyāmi yatʰāgatam
   
suśroṇi parituṣṭo_asmi   gamiṣyāmi yatʰā_āgatam /21/

Verse: 22 
Halfverse: a    
evaṃ saṃgamya tu tayā   niścakrāmoṭajāt tataḥ
   
evaṃ saṃgamya tu tayā   niścakrāma_uṭajāt tataḥ /
Halfverse: c    
sa saṃbʰramāt tvaran rāma   śaṅkito gautamaṃ prati
   
sa saṃbʰramāt tvaran rāma   śaṅkito gautamaṃ prati /22/

Verse: 23 
Halfverse: a    
gautamaṃ sa dadarśātʰa   praviśanti mahāmunim
   
gautamaṃ sa dadarśa_atʰa   praviśanti mahā-munim /
Halfverse: c    
devadānavadurdʰarṣaṃ   tapobalasamanvitam
   
deva-dānava-durdʰarṣaṃ   tapo-bala-samanvitam /
Halfverse: e    
tīrtʰodakapariklinnaṃ   dīpyamānam ivānalam
   
tīrtʰa_udaka-pariklinnaṃ   dīpyamānam iva_analam /
Halfverse: g    
gr̥hītasamidʰaṃ tatra   sakuśaṃ munipuṅgavam
   
gr̥hīta-samidʰaṃ tatra   sakuśaṃ muni-puṅgavam /23/

Verse: 24 
Halfverse: a    
dr̥ṣṭvā surapatis trasto   viṣaṇṇavadano 'bʰavat
   
dr̥ṣṭvā sura-patis trasto   viṣaṇṇa-vadano_abʰavat /24/ {ab only}

Verse: 25 
Halfverse: a    
atʰa dr̥ṣṭvā sahasrākṣaṃ   muniveṣadʰaraṃ muniḥ
   
atʰa dr̥ṣṭvā sahasra_akṣaṃ   muni-veṣa-dʰaraṃ muniḥ /
Halfverse: c    
durvr̥ttaṃ vr̥ttasaṃpanno   roṣād vacanam abravīt
   
durvr̥ttaṃ vr̥tta-saṃpanno   roṣād vacanam abravīt /25/

Verse: 26 
Halfverse: a    
mama rūpaṃ samāstʰāya   kr̥tavān asi durmate
   
mama rūpaṃ samāstʰāya   kr̥tavān asi durmate /
Halfverse: c    
akartavyam idaṃ yasmād   vipʰalas tvaṃ bʰaviṣyati
   
akartavyam idaṃ yasmād   vipʰalas tvaṃ bʰaviṣyati /26/

Verse: 27 
Halfverse: a    
gautamenaivam uktasya   saroṣeṇa mahātmanā
   
gautamena_evam uktasya   saroṣeṇa mahātmanā /
Halfverse: c    
petatur vr̥ṣaṇau bʰūmau   sahasrākṣasya tatkṣaṇāt
   
petatur vr̥ṣaṇau bʰūmau   sahasra_akṣasya tat-kṣaṇāt /27/

Verse: 28 
Halfverse: a    
tatʰā śaptvā sa vai śakraṃ   bʰāryām api ca śaptavān
   
tatʰā śaptvā sa vai śakraṃ   bʰāryām api ca śaptavān /
Halfverse: c    
iha varṣasahasrāṇi   bahūni tvaṃ nivatsyasi
   
iha varṣa-sahasrāṇi   bahūni tvaṃ nivatsyasi /28/

Verse: 29 
Halfverse: a    
vāyubʰakṣā nirāhārā   tapyantī bʰasmaśāyinī
   
vāyu-bʰakṣā nirāhārā   tapyantī bʰasma-śāyinī /
Halfverse: c    
adr̥śyā sarvabʰūtānām   āśrame 'smin nivatsyasi
   
adr̥śyā sarva-bʰūtānām   āśrame_asmin nivatsyasi /29/

Verse: 30 
Halfverse: a    
yadā caitad vanaṃ gʰoraṃ   rāmo daśaratʰātmajaḥ
   
yadā ca_etad vanaṃ gʰoraṃ   rāmo daśaratʰa_ātmajaḥ /
Halfverse: c    
āgamiṣyati durdʰarṣas   tadā pūtā bʰaviṣyasi
   
āgamiṣyati durdʰarṣas   tadā pūtā bʰaviṣyasi /30/

Verse: 31 
Halfverse: a    
tasyātitʰyena durvr̥tte   lobʰamohavivarjitā
   
tasya_ātitʰyena durvr̥tte   lobʰa-moha-vivarjitā /
Halfverse: c    
matsakāśe mudā yuktā   svaṃ vapur dʰārayiṣyasi
   
mat-sakāśe mudā yuktā   svaṃ vapur dʰārayiṣyasi /31/

Verse: 32 
Halfverse: a    
evam uktvā mahātejā   gautamo duṣṭacāriṇīm
   
evam uktvā mahā-tejā   gautamo duṣṭa-cāriṇīm /
Halfverse: c    
imam āśramam utsr̥jya   siddʰacāraṇasevite
   
imam āśramam utsr̥jya   siddʰa-cāraṇa-sevite /
Halfverse: e    
himavaccʰikʰare ramye   tapas tepe mahātapāḥ
   
himavat-śikʰare ramye   tapas tepe mahā-tapāḥ /32/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.