TITUS
Ramayana
Part No. 47
Chapter: 47
Adhyāya
47
Verse: 1
Halfverse: a
pr̥ṣṭvā
tu
kuśalaṃ
tatra
parasparasamāgame
pr̥ṣṭvā
tu
kuśalaṃ
tatra
paraspara-samāgame
/
Halfverse: c
katʰānte
sumatir
vākyaṃ
vyājahāra
mahāmunim
katʰā
_ante
sumatir
vākyaṃ
vyājahāra
mahā-munim
/1/
Verse: 2
Halfverse: a
imau
kumārau
bʰadraṃ
te
devatulyaparākramau
imau
kumārau
bʰadraṃ
te
deva-tulya-parākramau
/
Halfverse: c
gajasiṃhagatī
vīrau
śārdūlavr̥ṣabʰopamau
gaja-siṃha-gatī
vīrau
śārdūla-vr̥ṣabʰa
_upamau
/2/
Verse: 3
Halfverse: a
padmapatraviśālākṣau
kʰaḍgatūṇīdʰanurdʰarau
padma-patra-viśāla
_akṣau
kʰaḍga-tūṇī-dʰanur-dʰarau
/
Halfverse: c
aśvināv
iva
rūpeṇa
samupastʰitayauvanau
aśvināv
iva
rūpeṇa
samupastʰita-yauvanau
/3/
Verse: 4
Halfverse: a
yadr̥ccʰayaiva
gāṃ
prāptau
devalokād
ivāmarau
yadr̥ccʰayā
_eva
gāṃ
prāptau
devalokād
iva
_amarau
/
Halfverse: c
katʰaṃ
padbʰyām
iha
prāptau
kimartʰaṃ
kasya
vā
mune
katʰaṃ
padbʰyām
iha
prāptau
kim-artʰaṃ
kasya
vā
mune
/4/
Verse: 5
Halfverse: a
bʰūṣayantāv
imaṃ
deśaṃ
candrasūryāv
ivāmbaram
bʰūṣayantāv
imaṃ
deśaṃ
candra-sūryāv
iva
_ambaram
/
Halfverse: c
parasparasya
sadr̥śau
pramāṇeṅgitaceṣṭitaiḥ
parasparasya
sadr̥śau
pramāṇa
_iṅgita-ceṣṭitaiḥ
/5/
Verse: 6
Halfverse: a
kimartʰaṃ
ca
naraśreṣṭʰau
saṃprāptau
durgame
patʰi
kim-artʰaṃ
ca
nara-śreṣṭʰau
saṃprāptau
durgame
patʰi
/
Halfverse: c
varāyudʰadʰarau
vīrau
śrotum
iccʰāmi
tattvataḥ
vara
_āyudʰa-dʰarau
vīrau
śrotum
iccʰāmi
tattvataḥ
/6/
Verse: 7
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
yatʰāvr̥ttʰaṃ
nyavedayat
tasya
tad
vacanaṃ
śrutvā
yatʰā-vr̥ttʰaṃ
nyavedayat
/
Halfverse: c
siddʰāśramanivāsaṃ
ca
rākṣasānāṃ
vadʰaṃ
tatʰā
siddʰa
_āśrama-nivāsaṃ
ca
rākṣasānāṃ
vadʰaṃ
tatʰā
/7/
Verse: 8
Halfverse: a
viśvāmitravacaḥ
śrutvā
rājā
paramaharṣitaḥ
viśvāmitra-vacaḥ
śrutvā
rājā
parama-harṣitaḥ
/
Halfverse: c
atitʰī
paramau
prāptau
putrau
daśaratʰasya
tau
atitʰī
paramau
prāptau
putrau
daśa-ratʰasya
tau
/
Halfverse: e
pūjayām
āsa
vidʰivat
satkārārhau
mahābalau
pūjayām
āsa
vidʰivat
satkāra
_arhau
mahā-balau
/8/
Verse: 9
Halfverse: a
tataḥ
paramasatkāraṃ
sumateḥ
prāpya
rāgʰavau
tataḥ
parama-satkāraṃ
sumateḥ
prāpya
rāgʰavau
/
Halfverse: c
uṣya
tatra
niśām
ekāṃ
jagmatur
mitʰilāṃ
tataḥ
uṣya
tatra
niśām
ekāṃ
jagmatur
mitʰilāṃ
tataḥ
/9/
Verse: 10
Halfverse: a
tāṃ
dr̥ṣṭvā
munayaḥ
sarve
janakasya
purīṃ
śubʰām
tāṃ
dr̥ṣṭvā
munayaḥ
sarve
janakasya
purīṃ
śubʰām
/
Halfverse: c
sādʰu
sādʰv
iti
śaṃsanto
mitʰilāṃ
samapūjayan
sādʰu
sādʰv
iti
śaṃsanto
mitʰilāṃ
samapūjayan
/10/
Verse: 11
Halfverse: a
mitʰilopavane
tatra
āśramaṃ
dr̥śya
rāgʰavaḥ
mitʰila
_upavane
tatra
āśramaṃ
dr̥śya
rāgʰavaḥ
/
Halfverse: c
purāṇaṃ
nirjanaṃ
ramyaṃ
papraccʰa
munipuṃgavam
purāṇaṃ
nirjanaṃ
ramyaṃ
papraccʰa
muni-puṃgavam
/11/
Verse: 12
Halfverse: a
śrīmadāśramasaṃkāśaṃ
kiṃ
nv
idaṃ
munivarjitam
śrīmad-āśrama-saṃkāśaṃ
kiṃ
nv
idaṃ
muni-varjitam
/
Halfverse: c
śrotum
iccʰāmi
bʰagavan
kasyāyaṃ
pūrva
āśramaḥ
śrotum
iccʰāmi
bʰagavan
kasya
_ayaṃ
pūrva
āśramaḥ
/12/
Verse: 13
Halfverse: a
tac
cʰrutā
rāgʰaveṇoktaṃ
vākyaṃ
vākya
viśāradaḥ
tat
śrutā
rāgʰaveṇa
_uktaṃ
vākyaṃ
vākya
viśāradaḥ
/
{!}
Halfverse: c
pratyuvāca
mahātejā
viśvamitro
mahāmuniḥ
pratyuvāca
mahā-tejā
viśvamitro
mahā-muniḥ
/13/
Verse: 14
Halfverse: a
hanta
te
katʰayiṣyāmi
śr̥ṇu
tattvena
rāgʰava
hanta
te
katʰayiṣyāmi
śr̥ṇu
tattvena
rāgʰava
/
Halfverse: c
yasyaitad
āśramapadaṃ
śaptaṃ
kopān
mahātmanā
yasya
_etad
āśrama-padaṃ
śaptaṃ
kopān
mahātmanā
/14/
Verse: 15
Halfverse: a
gautamasya
naraśreṣṭʰa
pūrvam
āsīn
mahātmanaḥ
gautamasya
nara-śreṣṭʰa
pūrvam
āsīn
mahātmanaḥ
/
Halfverse: c
āśramo
divyasaṃkāśaḥ
surair
api
supūjitaḥ
āśramo
divya-saṃkāśaḥ
surair
api
supūjitaḥ
/15/
Verse: 16
Halfverse: a
sa
ceha
tapa
ātiṣṭʰad
ahalyāsahitaḥ
purā
sa
ca
_iha
tapa
ātiṣṭʰad
ahalyā-sahitaḥ
purā
/
Halfverse: c
varṣapūgāny
anekāni
rājaputra
mahāyaśaḥ
varṣa-pūgāny
anekāni
rāja-putra
mahā-yaśaḥ
/16/
Verse: 17
Halfverse: a
tasyāntaraṃ
viditvā
tu
sahasrākṣaḥ
śacīpatiḥ
tasya
_antaraṃ
viditvā
tu
sahasra
_akṣaḥ
śacī-patiḥ
/
Halfverse: c
muniveṣadʰaro
'halyām
idaṃ
vacanam
abravīt
muni-veṣa-dʰaro
_ahalyām
idaṃ
vacanam
abravīt
/17/
Verse: 18
Halfverse: a
r̥tukālaṃ
pratīkṣante
nārtʰinaḥ
susamāhite
r̥tu-kālaṃ
pratīkṣante
na
_artʰinaḥ
susamāhite
/
Halfverse: c
saṃgamaṃ
tv
aham
iccʰāmi
tvayā
saha
sumadʰyame
saṃgamaṃ
tv
aham
iccʰāmi
tvayā
saha
sumadʰyame
/18/
Verse: 19
Halfverse: a
muniveṣaṃ
sahasrākṣaṃ
vijñāya
ragʰunandana
muni-veṣaṃ
sahasra
_akṣaṃ
vijñāya
ragʰu-nandana
/
Halfverse: c
matiṃ
cakāra
durmedʰā
devarājakutūhalāt
matiṃ
cakāra
durmedʰā
deva-rāja-kutūhalāt
/19/
Verse: 20
Halfverse: a
atʰābravīt
suraśreṣṭʰaṃ
kr̥tārtʰenāntarātmanā
atʰa
_abravīt
sura-śreṣṭʰaṃ
kr̥ta
_artʰena
_antar-ātmanā
/
Halfverse: c
kr̥tārtʰo
'si
suraśreṣṭʰa
gaccʰa
śīgʰram
itaḥ
prabʰo
kr̥ta
_artʰo
_asi
sura-śreṣṭʰa
gaccʰa
śīgʰram
itaḥ
prabʰo
/
Halfverse: e
ātmānaṃ
māṃ
ca
deveśa
sarvadā
rakṣa
mānadaḥ
ātmānaṃ
māṃ
ca
deva
_īśa
sarvadā
rakṣa
mānadaḥ
/20/
Verse: 21
Halfverse: a
indras
tu
prahasan
vākyam
ahalyām
idam
abravīt
indras
tu
prahasan
vākyam
ahalyām
idam
abravīt
/
Halfverse: c
suśroṇi
parituṣṭo
'smi
gamiṣyāmi
yatʰāgatam
suśroṇi
parituṣṭo
_asmi
gamiṣyāmi
yatʰā
_āgatam
/21/
Verse: 22
Halfverse: a
evaṃ
saṃgamya
tu
tayā
niścakrāmoṭajāt
tataḥ
evaṃ
saṃgamya
tu
tayā
niścakrāma
_uṭajāt
tataḥ
/
Halfverse: c
sa
saṃbʰramāt
tvaran
rāma
śaṅkito
gautamaṃ
prati
sa
saṃbʰramāt
tvaran
rāma
śaṅkito
gautamaṃ
prati
/22/
Verse: 23
Halfverse: a
gautamaṃ
sa
dadarśātʰa
praviśanti
mahāmunim
gautamaṃ
sa
dadarśa
_atʰa
praviśanti
mahā-munim
/
Halfverse: c
devadānavadurdʰarṣaṃ
tapobalasamanvitam
deva-dānava-durdʰarṣaṃ
tapo-bala-samanvitam
/
Halfverse: e
tīrtʰodakapariklinnaṃ
dīpyamānam
ivānalam
tīrtʰa
_udaka-pariklinnaṃ
dīpyamānam
iva
_analam
/
Halfverse: g
gr̥hītasamidʰaṃ
tatra
sakuśaṃ
munipuṅgavam
gr̥hīta-samidʰaṃ
tatra
sakuśaṃ
muni-puṅgavam
/23/
Verse: 24
Halfverse: a
dr̥ṣṭvā
surapatis
trasto
viṣaṇṇavadano
'bʰavat
dr̥ṣṭvā
sura-patis
trasto
viṣaṇṇa-vadano
_abʰavat
/24/
{ab
only}
Verse: 25
Halfverse: a
atʰa
dr̥ṣṭvā
sahasrākṣaṃ
muniveṣadʰaraṃ
muniḥ
atʰa
dr̥ṣṭvā
sahasra
_akṣaṃ
muni-veṣa-dʰaraṃ
muniḥ
/
Halfverse: c
durvr̥ttaṃ
vr̥ttasaṃpanno
roṣād
vacanam
abravīt
durvr̥ttaṃ
vr̥tta-saṃpanno
roṣād
vacanam
abravīt
/25/
Verse: 26
Halfverse: a
mama
rūpaṃ
samāstʰāya
kr̥tavān
asi
durmate
mama
rūpaṃ
samāstʰāya
kr̥tavān
asi
durmate
/
Halfverse: c
akartavyam
idaṃ
yasmād
vipʰalas
tvaṃ
bʰaviṣyati
akartavyam
idaṃ
yasmād
vipʰalas
tvaṃ
bʰaviṣyati
/26/
Verse: 27
Halfverse: a
gautamenaivam
uktasya
saroṣeṇa
mahātmanā
gautamena
_evam
uktasya
saroṣeṇa
mahātmanā
/
Halfverse: c
petatur
vr̥ṣaṇau
bʰūmau
sahasrākṣasya
tatkṣaṇāt
petatur
vr̥ṣaṇau
bʰūmau
sahasra
_akṣasya
tat-kṣaṇāt
/27/
Verse: 28
Halfverse: a
tatʰā
śaptvā
sa
vai
śakraṃ
bʰāryām
api
ca
śaptavān
tatʰā
śaptvā
sa
vai
śakraṃ
bʰāryām
api
ca
śaptavān
/
Halfverse: c
iha
varṣasahasrāṇi
bahūni
tvaṃ
nivatsyasi
iha
varṣa-sahasrāṇi
bahūni
tvaṃ
nivatsyasi
/28/
Verse: 29
Halfverse: a
vāyubʰakṣā
nirāhārā
tapyantī
bʰasmaśāyinī
vāyu-bʰakṣā
nirāhārā
tapyantī
bʰasma-śāyinī
/
Halfverse: c
adr̥śyā
sarvabʰūtānām
āśrame
'smin
nivatsyasi
adr̥śyā
sarva-bʰūtānām
āśrame
_asmin
nivatsyasi
/29/
Verse: 30
Halfverse: a
yadā
caitad
vanaṃ
gʰoraṃ
rāmo
daśaratʰātmajaḥ
yadā
ca
_etad
vanaṃ
gʰoraṃ
rāmo
daśaratʰa
_ātmajaḥ
/
Halfverse: c
āgamiṣyati
durdʰarṣas
tadā
pūtā
bʰaviṣyasi
āgamiṣyati
durdʰarṣas
tadā
pūtā
bʰaviṣyasi
/30/
Verse: 31
Halfverse: a
tasyātitʰyena
durvr̥tte
lobʰamohavivarjitā
tasya
_ātitʰyena
durvr̥tte
lobʰa-moha-vivarjitā
/
Halfverse: c
matsakāśe
mudā
yuktā
svaṃ
vapur
dʰārayiṣyasi
mat-sakāśe
mudā
yuktā
svaṃ
vapur
dʰārayiṣyasi
/31/
Verse: 32
Halfverse: a
evam
uktvā
mahātejā
gautamo
duṣṭacāriṇīm
evam
uktvā
mahā-tejā
gautamo
duṣṭa-cāriṇīm
/
Halfverse: c
imam
āśramam
utsr̥jya
siddʰacāraṇasevite
imam
āśramam
utsr̥jya
siddʰa-cāraṇa-sevite
/
Halfverse: e
himavaccʰikʰare
ramye
tapas
tepe
mahātapāḥ
himavat-śikʰare
ramye
tapas
tepe
mahā-tapāḥ
/32/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.