TITUS
Ramayana
Part No. 48
Previous part

Chapter: 48 
Adhyāya 48


Verse: 1 
Halfverse: a    apʰalas tu tataḥ śakro   devān agnipurogamān
   
apʰalas tu tataḥ śakro   devān agni-purogamān /
Halfverse: c    
abravīt trastavadanaḥ   sarṣisaṃgʰān sacāraṇān
   
abravīt trasta-vadanaḥ   sarṣi-saṃgʰān sacāraṇān /1/

Verse: 2 
Halfverse: a    
kurvatā tapaso vigʰnaṃ   gautamasya mahātmanaḥ
   
kurvatā tapaso vigʰnaṃ   gautamasya mahātmanaḥ /
Halfverse: c    
krodʰam utpādya hi mayā   surakāryam idaṃ kr̥tam
   
krodʰam utpādya hi mayā   sura-kāryam idaṃ kr̥tam /2/

Verse: 3 
Halfverse: a    
apʰalo 'smi kr̥tas tena   krodʰāt ca nirākr̥tā
   
apʰalo_asmi kr̥tas tena   krodʰāt ca nirākr̥tā /
Halfverse: c    
śāpamokṣeṇa mahatā   tapo 'syāpahr̥taṃ mayā
   
śāpa-mokṣeṇa mahatā   tapo_asya_apahr̥taṃ mayā /3/

Verse: 4 
Halfverse: a    
tan māṃ suravarāḥ sarve   sarṣisaṃgʰāḥ sacāraṇāḥ
   
tan māṃ sura-varāḥ sarve   sarṣi-saṃgʰāḥ sacāraṇāḥ /
Halfverse: c    
surasāhyakaraṃ sarve   sapʰalaṃ kartum arhatʰa
   
sura-sāhya-karaṃ sarve   sapʰalaṃ kartum arhatʰa /4/

Verse: 5 
Halfverse: a    
śatakrator vacaḥ śrutvā   devāḥ sāgnipurogamāḥ
   
śata-krator vacaḥ śrutvā   devāḥ sāgni-purogamāḥ /
Halfverse: c    
pitr̥devān upetyāhuḥ   saha sarvair marudgaṇaiḥ
   
pitr̥-devān upetya_āhuḥ   saha sarvair marud-gaṇaiḥ /5/

Verse: 6 
Halfverse: a    
ayaṃ meṣaḥ savr̥ṣaṇaḥ   śakro hy avr̥ṣaṇaḥ kr̥taḥ
   
ayaṃ meṣaḥ savr̥ṣaṇaḥ   śakro hy avr̥ṣaṇaḥ kr̥taḥ /
Halfverse: c    
meṣasya vr̥ṣaṇau gr̥hya   śakrāyāśu prayaccʰata
   
meṣasya vr̥ṣaṇau gr̥hya   śakrāya_āśu prayaccʰata /6/

Verse: 7 
Halfverse: a    
apʰalas tu kr̥to meṣaḥ   parāṃ tuṣṭiṃ pradāsyati
   
apʰalas tu kr̥to meṣaḥ   parāṃ tuṣṭiṃ pradāsyati /
Halfverse: c    
bʰavatāṃ harṣaṇārtʰāya   ye ca dāsyanti mānavāḥ
   
bʰavatāṃ harṣaṇa_artʰāya   ye ca dāsyanti mānavāḥ /7/

Verse: 8 
Halfverse: a    
agnes tu vacanaṃ śrutvā   pitr̥devāḥ samāgatāḥ
   
agnes tu vacanaṃ śrutvā   pitr̥-devāḥ samāgatāḥ /
Halfverse: c    
utpāṭya meṣavr̥ṣaṇau   sahasrākṣe nyavedayan
   
utpāṭya meṣa-vr̥ṣaṇau   sahasra_akṣe nyavedayan /8/

Verse: 9 
Halfverse: a    
tadā prabʰr̥ti kākutstʰa   pitr̥devāḥ samāgatāḥ
   
tadā prabʰr̥ti kākutstʰa   pitr̥-devāḥ samāgatāḥ / {!}
Halfverse: c    
apʰalān bʰuñjate meṣān   pʰalais teṣām ayojayan
   
apʰalān bʰuñjate meṣān   pʰalais teṣām ayojayan /9/

Verse: 10 
Halfverse: a    
indras tu meṣavr̥ṣaṇas   tadā prabʰr̥ti rāgʰava
   
indras tu meṣa-vr̥ṣaṇas   tadā prabʰr̥ti rāgʰava /
Halfverse: c    
gautamasya prabʰāvena   tapasaś ca mahātmanaḥ
   
gautamasya prabʰāvena   tapasaś ca mahātmanaḥ /10/

Verse: 11 
Halfverse: a    
tadāgaccʰa mahāteja   āśramaṃ puṇyakarmaṇaḥ
   
tadā_āgaccʰa mahā-teja   āśramaṃ puṇya-karmaṇaḥ /
Halfverse: c    
tārayaināṃ mahābʰāgām   ahalyāṃ devarūpiṇīm
   
tāraya_enāṃ mahā-bʰāgām   ahalyāṃ deva-rūpiṇīm /11/

Verse: 12 
Halfverse: a    
viśvāmitravacaḥ śrutvā   rāgʰavaḥ sahalakṣmaṇaḥ
   
viśvāmitra-vacaḥ śrutvā   rāgʰavaḥ saha-lakṣmaṇaḥ /
Halfverse: c    
viśvāmitraṃ puraskr̥tya   āśramaṃ praviveśa ha
   
viśvāmitraṃ puras-kr̥tya   āśramaṃ praviveśa ha /12/

Verse: 13 
Halfverse: a    
dadarśa ca mahābʰāgāṃ   tapasā dyotitaprabʰām
   
dadarśa ca mahā-bʰāgāṃ   tapasā dyotita-prabʰām /
Halfverse: c    
lokair api samāgamya   durnirīkṣyāṃ surāsuraiḥ
   
lokair api samāgamya   durnirīkṣyāṃ sura_asuraiḥ /13/

Verse: 14 
Halfverse: a    
prayatnān nirmitāṃ dʰātrā   divyāṃ māyāmayīm iva
   
prayatnān nirmitāṃ dʰātrā   divyāṃ māyāmayīm iva /
Halfverse: c    
dʰūmenābʰiparītāṅgīṃ   pūrṇacandraprabʰām iva
   
dʰūmena_abʰiparīta_aṅgīṃ   pūrṇa-candra-prabʰām iva /14/

Verse: 15 
Halfverse: a    
satuṣārāvr̥tāṃ sābʰrāṃ   pūrṇacandraprabʰām iva
   
satuṣāra_āvr̥tāṃ sābʰrāṃ   pūrṇa-candra-prabʰām iva /
Halfverse: c    
madʰye 'mbʰaso durādʰarṣāṃ   dīptāṃ sūryaprabʰām iva
   
madʰye_ambʰaso durādʰarṣāṃ   dīptāṃ sūrya-prabʰām iva /15/

Verse: 16 
Halfverse: a    
sa hi gautamavākyena   durnirīkṣyā babʰūva ha
   
sa hi gautama-vākyena   durnirīkṣyā babʰūva ha /
Halfverse: c    
trayāṇām api lokānāṃ   yāvad rāmasya darśanam
   
trayāṇām api lokānāṃ   yāvad rāmasya darśanam /16/

Verse: 17 
Halfverse: a    
rāgʰavau tu tatas tasyāḥ   pādau jagr̥hatus tadā
   
rāgʰavau tu tatas tasyāḥ   pādau jagr̥hatus tadā /
Halfverse: c    
smarantī gautamavacaḥ   pratijagrāha ca tau
   
smarantī gautama-vacaḥ   pratijagrāha ca tau /17/

Verse: 18 
Halfverse: a    
pādyam argʰyaṃ tatʰātitʰyaṃ   cakāra susamāhitā
   
pādyam argʰyaṃ tatʰā_ātitʰyaṃ   cakāra susamāhitā /
Halfverse: c    
pratijagrāha kākutstʰo   vidʰidr̥ṣṭena karmaṇā
   
pratijagrāha kākutstʰo   vidʰi-dr̥ṣṭena karmaṇā /18/

Verse: 19 
Halfverse: a    
puṣpavr̥ṣṭir mahaty āsīd   devadundubʰinisvanaiḥ
   
puṣpa-vr̥ṣṭir mahaty āsīd   deva-dundubʰi-nisvanaiḥ /
Halfverse: c    
gandʰarvāpsarasāṃ cāpi   mahān āsīt samāgamaḥ
   
gandʰarva_apsarasāṃ ca_api   mahān āsīt samāgamaḥ /19/

Verse: 20 
Halfverse: a    
sādʰu sādʰv iti devās tām   ahalyāṃ samapūjayan
   
sādʰu sādʰv iti devās tām   ahalyāṃ samapūjayan /
Halfverse: c    
tapobalaviśuddʰāṅgīṃ   gautamasya vaśānugām
   
tapo-bala-viśuddʰa_aṅgīṃ   gautamasya vaśa_anugām /20/

Verse: 21 
Halfverse: a    
gautamo 'pi mahātejā   ahalyāsahitaḥ sukʰī
   
gautamo_api mahā-tejā   ahalyā-sahitaḥ sukʰī /
Halfverse: c    
rāmaṃ saṃpūjya vidʰivat   tapas tepe mahātapāḥ
   
rāmaṃ saṃpūjya vidʰivat   tapas tepe mahā-tapāḥ /21/

Verse: 22 
Halfverse: a    
rāmo 'pi paramāṃ pūjāṃ   gautamasya mahāmuneḥ
   
rāmo_api paramāṃ pūjāṃ   gautamasya mahā-muneḥ /
Halfverse: c    
sakāśād vidʰivat prāpya   jagāma mitʰilāṃ tataḥ
   
sakāśād vidʰivat prāpya   jagāma mitʰilāṃ tataḥ /22/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.