TITUS
Ramayana
Part No. 48
Chapter: 48
Adhyāya
48
Verse: 1
Halfverse: a
apʰalas
tu
tataḥ
śakro
devān
agnipurogamān
apʰalas
tu
tataḥ
śakro
devān
agni-purogamān
/
Halfverse: c
abravīt
trastavadanaḥ
sarṣisaṃgʰān
sacāraṇān
abravīt
trasta-vadanaḥ
sarṣi-saṃgʰān
sacāraṇān
/1/
Verse: 2
Halfverse: a
kurvatā
tapaso
vigʰnaṃ
gautamasya
mahātmanaḥ
kurvatā
tapaso
vigʰnaṃ
gautamasya
mahātmanaḥ
/
Halfverse: c
krodʰam
utpādya
hi
mayā
surakāryam
idaṃ
kr̥tam
krodʰam
utpādya
hi
mayā
sura-kāryam
idaṃ
kr̥tam
/2/
Verse: 3
Halfverse: a
apʰalo
'smi
kr̥tas
tena
krodʰāt
sā
ca
nirākr̥tā
apʰalo
_asmi
kr̥tas
tena
krodʰāt
sā
ca
nirākr̥tā
/
Halfverse: c
śāpamokṣeṇa
mahatā
tapo
'syāpahr̥taṃ
mayā
śāpa-mokṣeṇa
mahatā
tapo
_asya
_apahr̥taṃ
mayā
/3/
Verse: 4
Halfverse: a
tan
māṃ
suravarāḥ
sarve
sarṣisaṃgʰāḥ
sacāraṇāḥ
tan
māṃ
sura-varāḥ
sarve
sarṣi-saṃgʰāḥ
sacāraṇāḥ
/
Halfverse: c
surasāhyakaraṃ
sarve
sapʰalaṃ
kartum
arhatʰa
sura-sāhya-karaṃ
sarve
sapʰalaṃ
kartum
arhatʰa
/4/
Verse: 5
Halfverse: a
śatakrator
vacaḥ
śrutvā
devāḥ
sāgnipurogamāḥ
śata-krator
vacaḥ
śrutvā
devāḥ
sāgni-purogamāḥ
/
Halfverse: c
pitr̥devān
upetyāhuḥ
saha
sarvair
marudgaṇaiḥ
pitr̥-devān
upetya
_āhuḥ
saha
sarvair
marud-gaṇaiḥ
/5/
Verse: 6
Halfverse: a
ayaṃ
meṣaḥ
savr̥ṣaṇaḥ
śakro
hy
avr̥ṣaṇaḥ
kr̥taḥ
ayaṃ
meṣaḥ
savr̥ṣaṇaḥ
śakro
hy
avr̥ṣaṇaḥ
kr̥taḥ
/
Halfverse: c
meṣasya
vr̥ṣaṇau
gr̥hya
śakrāyāśu
prayaccʰata
meṣasya
vr̥ṣaṇau
gr̥hya
śakrāya
_āśu
prayaccʰata
/6/
Verse: 7
Halfverse: a
apʰalas
tu
kr̥to
meṣaḥ
parāṃ
tuṣṭiṃ
pradāsyati
apʰalas
tu
kr̥to
meṣaḥ
parāṃ
tuṣṭiṃ
pradāsyati
/
Halfverse: c
bʰavatāṃ
harṣaṇārtʰāya
ye
ca
dāsyanti
mānavāḥ
bʰavatāṃ
harṣaṇa
_artʰāya
ye
ca
dāsyanti
mānavāḥ
/7/
Verse: 8
Halfverse: a
agnes
tu
vacanaṃ
śrutvā
pitr̥devāḥ
samāgatāḥ
agnes
tu
vacanaṃ
śrutvā
pitr̥-devāḥ
samāgatāḥ
/
Halfverse: c
utpāṭya
meṣavr̥ṣaṇau
sahasrākṣe
nyavedayan
utpāṭya
meṣa-vr̥ṣaṇau
sahasra
_akṣe
nyavedayan
/8/
Verse: 9
Halfverse: a
tadā
prabʰr̥ti
kākutstʰa
pitr̥devāḥ
samāgatāḥ
tadā
prabʰr̥ti
kākutstʰa
pitr̥-devāḥ
samāgatāḥ
/
{!}
Halfverse: c
apʰalān
bʰuñjate
meṣān
pʰalais
teṣām
ayojayan
apʰalān
bʰuñjate
meṣān
pʰalais
teṣām
ayojayan
/9/
Verse: 10
Halfverse: a
indras
tu
meṣavr̥ṣaṇas
tadā
prabʰr̥ti
rāgʰava
indras
tu
meṣa-vr̥ṣaṇas
tadā
prabʰr̥ti
rāgʰava
/
Halfverse: c
gautamasya
prabʰāvena
tapasaś
ca
mahātmanaḥ
gautamasya
prabʰāvena
tapasaś
ca
mahātmanaḥ
/10/
Verse: 11
Halfverse: a
tadāgaccʰa
mahāteja
āśramaṃ
puṇyakarmaṇaḥ
tadā
_āgaccʰa
mahā-teja
āśramaṃ
puṇya-karmaṇaḥ
/
Halfverse: c
tārayaināṃ
mahābʰāgām
ahalyāṃ
devarūpiṇīm
tāraya
_enāṃ
mahā-bʰāgām
ahalyāṃ
deva-rūpiṇīm
/11/
Verse: 12
Halfverse: a
viśvāmitravacaḥ
śrutvā
rāgʰavaḥ
sahalakṣmaṇaḥ
viśvāmitra-vacaḥ
śrutvā
rāgʰavaḥ
saha-lakṣmaṇaḥ
/
Halfverse: c
viśvāmitraṃ
puraskr̥tya
āśramaṃ
praviveśa
ha
viśvāmitraṃ
puras-kr̥tya
āśramaṃ
praviveśa
ha
/12/
Verse: 13
Halfverse: a
dadarśa
ca
mahābʰāgāṃ
tapasā
dyotitaprabʰām
dadarśa
ca
mahā-bʰāgāṃ
tapasā
dyotita-prabʰām
/
Halfverse: c
lokair
api
samāgamya
durnirīkṣyāṃ
surāsuraiḥ
lokair
api
samāgamya
durnirīkṣyāṃ
sura
_asuraiḥ
/13/
Verse: 14
Halfverse: a
prayatnān
nirmitāṃ
dʰātrā
divyāṃ
māyāmayīm
iva
prayatnān
nirmitāṃ
dʰātrā
divyāṃ
māyāmayīm
iva
/
Halfverse: c
dʰūmenābʰiparītāṅgīṃ
pūrṇacandraprabʰām
iva
dʰūmena
_abʰiparīta
_aṅgīṃ
pūrṇa-candra-prabʰām
iva
/14/
Verse: 15
Halfverse: a
satuṣārāvr̥tāṃ
sābʰrāṃ
pūrṇacandraprabʰām
iva
satuṣāra
_āvr̥tāṃ
sābʰrāṃ
pūrṇa-candra-prabʰām
iva
/
Halfverse: c
madʰye
'mbʰaso
durādʰarṣāṃ
dīptāṃ
sūryaprabʰām
iva
madʰye
_ambʰaso
durādʰarṣāṃ
dīptāṃ
sūrya-prabʰām
iva
/15/
Verse: 16
Halfverse: a
sa
hi
gautamavākyena
durnirīkṣyā
babʰūva
ha
sa
hi
gautama-vākyena
durnirīkṣyā
babʰūva
ha
/
Halfverse: c
trayāṇām
api
lokānāṃ
yāvad
rāmasya
darśanam
trayāṇām
api
lokānāṃ
yāvad
rāmasya
darśanam
/16/
Verse: 17
Halfverse: a
rāgʰavau
tu
tatas
tasyāḥ
pādau
jagr̥hatus
tadā
rāgʰavau
tu
tatas
tasyāḥ
pādau
jagr̥hatus
tadā
/
Halfverse: c
smarantī
gautamavacaḥ
pratijagrāha
sā
ca
tau
smarantī
gautama-vacaḥ
pratijagrāha
sā
ca
tau
/17/
Verse: 18
Halfverse: a
pādyam
argʰyaṃ
tatʰātitʰyaṃ
cakāra
susamāhitā
pādyam
argʰyaṃ
tatʰā
_ātitʰyaṃ
cakāra
susamāhitā
/
Halfverse: c
pratijagrāha
kākutstʰo
vidʰidr̥ṣṭena
karmaṇā
pratijagrāha
kākutstʰo
vidʰi-dr̥ṣṭena
karmaṇā
/18/
Verse: 19
Halfverse: a
puṣpavr̥ṣṭir
mahaty
āsīd
devadundubʰinisvanaiḥ
puṣpa-vr̥ṣṭir
mahaty
āsīd
deva-dundubʰi-nisvanaiḥ
/
Halfverse: c
gandʰarvāpsarasāṃ
cāpi
mahān
āsīt
samāgamaḥ
gandʰarva
_apsarasāṃ
ca
_api
mahān
āsīt
samāgamaḥ
/19/
Verse: 20
Halfverse: a
sādʰu
sādʰv
iti
devās
tām
ahalyāṃ
samapūjayan
sādʰu
sādʰv
iti
devās
tām
ahalyāṃ
samapūjayan
/
Halfverse: c
tapobalaviśuddʰāṅgīṃ
gautamasya
vaśānugām
tapo-bala-viśuddʰa
_aṅgīṃ
gautamasya
vaśa
_anugām
/20/
Verse: 21
Halfverse: a
gautamo
'pi
mahātejā
ahalyāsahitaḥ
sukʰī
gautamo
_api
mahā-tejā
ahalyā-sahitaḥ
sukʰī
/
Halfverse: c
rāmaṃ
saṃpūjya
vidʰivat
tapas
tepe
mahātapāḥ
rāmaṃ
saṃpūjya
vidʰivat
tapas
tepe
mahā-tapāḥ
/21/
Verse: 22
Halfverse: a
rāmo
'pi
paramāṃ
pūjāṃ
gautamasya
mahāmuneḥ
rāmo
_api
paramāṃ
pūjāṃ
gautamasya
mahā-muneḥ
/
Halfverse: c
sakāśād
vidʰivat
prāpya
jagāma
mitʰilāṃ
tataḥ
sakāśād
vidʰivat
prāpya
jagāma
mitʰilāṃ
tataḥ
/22/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.