TITUS
Ramayana
Part No. 49
Previous part

Chapter: 49 
Adhyāya 49


Verse: 1 
Halfverse: a    tataḥ prāguttarāṃ gatvā   rāmaḥ saumitriṇā saha
   
tataḥ prāg-uttarāṃ gatvā   rāmaḥ saumitriṇā saha /
Halfverse: c    
viśvāmitraṃ puraskr̥tya   yajñavāṭam upāgamat
   
viśvāmitraṃ puras-kr̥tya   yajña-vāṭam upāgamat /1/

Verse: 2 
Halfverse: a    
rāmas tu muniśārdūlam   uvāca sahalakṣmaṇaḥ
   
rāmas tu muni-śārdūlam   uvāca saha-lakṣmaṇaḥ /
Halfverse: c    
sādʰvī yajñasamr̥ddʰir hi   janakasya mahātmanaḥ
   
sādʰvī yajña-samr̥ddʰir hi   janakasya mahātmanaḥ /2/

Verse: 3 
Halfverse: a    
bahūnīha sahasrāṇi   nānādeśanivāsinām
   
bahūni_iha sahasrāṇi   nānā-deśa-nivāsinām /
Halfverse: c    
brāhmaṇānāṃ mahābʰāga   vedādʰyayanaśālinām
   
brāhmaṇānāṃ mahā-bʰāga   veda_adʰyayana-śālinām /3/

Verse: 4 
Halfverse: a    
r̥ṣivāṭāś ca dr̥śyante   śakaṭīśatasaṃkulāḥ
   
r̥ṣi-vāṭāś ca dr̥śyante   śakaṭī-śata-saṃkulāḥ /
Halfverse: c    
deśo vidʰīyatāṃ brahman   yatra vatsyāmahe vayam
   
deśo vidʰīyatāṃ brahman   yatra vatsyāmahe vayam /4/

Verse: 5 
Halfverse: a    
rāmasya vacanaṃ śrutvā   viśvāmitro mahāmuniḥ
   
rāmasya vacanaṃ śrutvā   viśvāmitro mahā-muniḥ /
Halfverse: c    
niveśam akarod deśe   vivikte salilāyute
   
niveśam akarod deśe   vivikte salila_āyute /5/

Verse: 6 
Halfverse: a    
viśvāmitraṃ muniśreṣṭʰaṃ   śrutvā sa nr̥patis tadā
   
viśvāmitraṃ muni-śreṣṭʰaṃ   śrutvā sa nr̥patis tadā /
Halfverse: c    
śatānandaṃ puraskr̥tya   purohitam aninditam
   
śata_ānandaṃ puras-kr̥tya   purohitam aninditam /6/

Verse: 7 
Halfverse: a    
r̥tvijo 'pi mahātmānas   tv argʰyam ādāya satvaram
   
r̥tvijo_api mahātmānas   tv argʰyam ādāya satvaram /
Halfverse: c    
viśvāmitrāya dʰarmeṇa   dadur mantrapuraskr̥tam
   
viśvāmitrāya dʰarmeṇa   dadur mantra-puraskr̥tam /7/

Verse: 8 
Halfverse: a    
pratigr̥hya tu tāṃ pūjāṃ   janakasya mahātmanaḥ
   
pratigr̥hya tu tāṃ pūjāṃ   janakasya mahātmanaḥ /
Halfverse: c    
papraccʰa kuśalaṃ rājño   yajñasya ca nirāmayam
   
papraccʰa kuśalaṃ rājño   yajñasya ca nirāmayam /8/

Verse: 9 
Halfverse: a    
sa tāṃś cāpi munīn pr̥ṣṭvā   sopādʰyāya purodʰasaḥ
   
sa tāṃś ca_api munīn pr̥ṣṭvā   sa_upādʰyāya purodʰasaḥ /
Halfverse: c    
yatʰānyāyaṃ tataḥ sarvaiḥ   samāgaccʰat prahr̥ṣṭavān
   
yatʰā-nyāyaṃ tataḥ sarvaiḥ   samāgaccʰat prahr̥ṣṭavān /9/

Verse: 10 
Halfverse: a    
atʰa rājā muniśreṣṭʰaṃ   kr̥tāñjalir abʰāṣata
   
atʰa rājā muni-śreṣṭʰaṃ   kr̥ta_añjalir abʰāṣata /
Halfverse: c    
āsane bʰagavān āstāṃ   sahaibʰir munisattamaiḥ
   
āsane bʰagavān āstāṃ   saha_ebʰir muni-sattamaiḥ /10/

Verse: 11 
Halfverse: a    
janakasya vacaḥ śrutvā   niṣasāda mahāmuniḥ
   
janakasya vacaḥ śrutvā   niṣasāda mahā-muniḥ /
Halfverse: c    
purodʰā r̥tvijaś caiva   rājā ca saha mantribʰiḥ
   
purodʰā r̥tvijaś caiva   rājā ca saha mantribʰiḥ /11/

Verse: 12 
Halfverse: a    
āsaneṣu yatʰānyāyam   upaviṣṭān samantataḥ
   
āsaneṣu yatʰā-nyāyam   upaviṣṭān samantataḥ /
Halfverse: c    
dr̥ṣṭvā sa nr̥patis tatra   viśvāmitram atʰābravīt
   
dr̥ṣṭvā sa nr̥patis tatra   viśvāmitram atʰa_abravīt /12/

Verse: 13 
Halfverse: a    
adya yajñasamr̥ddʰir me   sapʰalā daivataiḥ kr̥tā
   
adya yajña-samr̥ddʰir me   sapʰalā daivataiḥ kr̥tā /
Halfverse: c    
adya yajñapʰalaṃ prāptaṃ   bʰagavaddarśanān mayā
   
adya yajña-pʰalaṃ prāptaṃ   bʰagavad-darśanān mayā /13/

Verse: 14 
Halfverse: a    
dʰanyo 'smy anugr̥hīto 'smi   yasya me munipuṃgava
   
dʰanyo_asmy anugr̥hīto_asmi   yasya me muni-puṃgava /
Halfverse: c    
yajñopasadanaṃ brahman   prāpto 'si munibʰiḥ saha
   
yajña_upasadanaṃ brahman   prāpto_asi munibʰiḥ saha /14/

Verse: 15 
Halfverse: a    
dvādaśāhaṃ tu brahmarṣe   śeṣam āhur manīṣiṇaḥ
   
dvādaśa_ahaṃ tu brahma-r̥ṣe   śeṣam āhur manīṣiṇaḥ /
Halfverse: c    
tato bʰāgārtʰino devān   draṣṭum arhasi kauśika
   
tato bʰāga_artʰino devān   draṣṭum arhasi kauśika /15/

Verse: 16 
Halfverse: a    
ity uktvā muniśārdūlaṃ   prahr̥ṣṭavadanas tadā
   
ity uktvā muni-śārdūlaṃ   prahr̥ṣṭa-vadanas tadā /
Halfverse: c    
punas taṃ paripapraccʰa   prāñjaliḥ prayato nr̥paḥ
   
punas taṃ paripapraccʰa   prāñjaliḥ prayato nr̥paḥ /16/

Verse: 17 
Halfverse: a    
imau kumārau bʰadraṃ te   devatulyaparākramau
   
imau kumārau bʰadraṃ te   deva-tulya-parākramau /
Halfverse: c    
gajasiṃhagatī vīrau   śārdūlavr̥ṣabʰopamau
   
gaja-siṃha-gatī vīrau   śārdūla-vr̥ṣabʰa_upamau /17/

Verse: 18 
Halfverse: a    
padmapatraviśālākṣau   kʰaḍgatūṇīdʰanurdʰarau
   
padma-patra-viśāla_akṣau   kʰaḍga-tūṇī-dʰanur-dʰarau /
Halfverse: c    
aśvināv iva rūpeṇa   samupastʰitayauvanau
   
aśvināv iva rūpeṇa   samupastʰita-yauvanau /18/

Verse: 19 
Halfverse: a    
yadr̥ccʰayaiva gāṃ prāptau   devalokād ivāmarau
   
yadr̥ccʰayā_eva gāṃ prāptau   deva-lokād iva_amarau /
Halfverse: c    
katʰaṃ padbʰyām iha prāptau   kimartʰaṃ kasya mune
   
katʰaṃ padbʰyām iha prāptau   kim-artʰaṃ kasya mune /19/

Verse: 20 
Halfverse: a    
varāyudʰadʰarau vīrau   kasya putrau mahāmune
   
vara_āyudʰa-dʰarau vīrau   kasya putrau mahā-mune /
Halfverse: c    
bʰūṣayantāv imaṃ deśaṃ   candrasūryāv ivāmbaram
   
bʰūṣayantāv imaṃ deśaṃ   candra-sūryāv iva_ambaram /20/

Verse: 21 
Halfverse: a    
parasparasya sadr̥śau   pramāṇeṅgitaceṣṭitaiḥ
   
parasparasya sadr̥śau   pramāṇa_iṅgita-ceṣṭitaiḥ /
Halfverse: c    
kākapakṣadʰarau vīrau   śrotum iccʰāmi tattvataḥ
   
kāka-pakṣa-dʰarau vīrau   śrotum iccʰāmi tattvataḥ /21/

Verse: 22 
Halfverse: a    
tasya tadvacanaṃ śrutvā   janakasya mahātmanaḥ
   
tasya tad-vacanaṃ śrutvā   janakasya mahātmanaḥ /
Halfverse: c    
nyavedayan mahātmānau   putrau daśaratʰasya tau
   
nyavedayan mahātmānau   putrau daśaratʰasya tau /22/

Verse: 23 
Halfverse: a    
siddʰāśramanivāsaṃ ca   rākṣasānāṃ vadʰaṃ tatʰā
   
siddʰa_āśrama-nivāsaṃ ca   rākṣasānāṃ vadʰaṃ tatʰā /
Halfverse: c    
tac cāgamanam avyagraṃ   viśālāyāś ca darśanam
   
tac ca_āgamanam avyagraṃ   viśālāyāś ca darśanam /23/

Verse: 24 
Halfverse: a    
ahalyādarśanaṃ caiva   gautamena samāgamam
   
ahalyā-darśanaṃ caiva   gautamena samāgamam /
Halfverse: c    
mahādʰanuṣi jijñāsāṃ   kartum āgamanaṃ tatʰā
   
mahā-dʰanuṣi jijñāsāṃ   kartum āgamanaṃ tatʰā /24/

Verse: 25 
Halfverse: a    
etat sarvaṃ mahātejā   janakāya mahātmane
   
etat sarvaṃ mahā-tejā   janakāya mahātmane /
Halfverse: c    
nivedya virarāmātʰa   viśvāmitro mahāmuniḥ
   
nivedya virarāma_atʰa   viśvāmitro mahā-muniḥ /25/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.