TITUS
Ramayana
Part No. 49
Chapter: 49
Adhyāya
49
Verse: 1
Halfverse: a
tataḥ
prāguttarāṃ
gatvā
rāmaḥ
saumitriṇā
saha
tataḥ
prāg-uttarāṃ
gatvā
rāmaḥ
saumitriṇā
saha
/
Halfverse: c
viśvāmitraṃ
puraskr̥tya
yajñavāṭam
upāgamat
viśvāmitraṃ
puras-kr̥tya
yajña-vāṭam
upāgamat
/1/
Verse: 2
Halfverse: a
rāmas
tu
muniśārdūlam
uvāca
sahalakṣmaṇaḥ
rāmas
tu
muni-śārdūlam
uvāca
saha-lakṣmaṇaḥ
/
Halfverse: c
sādʰvī
yajñasamr̥ddʰir
hi
janakasya
mahātmanaḥ
sādʰvī
yajña-samr̥ddʰir
hi
janakasya
mahātmanaḥ
/2/
Verse: 3
Halfverse: a
bahūnīha
sahasrāṇi
nānādeśanivāsinām
bahūni
_iha
sahasrāṇi
nānā-deśa-nivāsinām
/
Halfverse: c
brāhmaṇānāṃ
mahābʰāga
vedādʰyayanaśālinām
brāhmaṇānāṃ
mahā-bʰāga
veda
_adʰyayana-śālinām
/3/
Verse: 4
Halfverse: a
r̥ṣivāṭāś
ca
dr̥śyante
śakaṭīśatasaṃkulāḥ
r̥ṣi-vāṭāś
ca
dr̥śyante
śakaṭī-śata-saṃkulāḥ
/
Halfverse: c
deśo
vidʰīyatāṃ
brahman
yatra
vatsyāmahe
vayam
deśo
vidʰīyatāṃ
brahman
yatra
vatsyāmahe
vayam
/4/
Verse: 5
Halfverse: a
rāmasya
vacanaṃ
śrutvā
viśvāmitro
mahāmuniḥ
rāmasya
vacanaṃ
śrutvā
viśvāmitro
mahā-muniḥ
/
Halfverse: c
niveśam
akarod
deśe
vivikte
salilāyute
niveśam
akarod
deśe
vivikte
salila
_āyute
/5/
Verse: 6
Halfverse: a
viśvāmitraṃ
muniśreṣṭʰaṃ
śrutvā
sa
nr̥patis
tadā
viśvāmitraṃ
muni-śreṣṭʰaṃ
śrutvā
sa
nr̥patis
tadā
/
Halfverse: c
śatānandaṃ
puraskr̥tya
purohitam
aninditam
śata
_ānandaṃ
puras-kr̥tya
purohitam
aninditam
/6/
Verse: 7
Halfverse: a
r̥tvijo
'pi
mahātmānas
tv
argʰyam
ādāya
satvaram
r̥tvijo
_api
mahātmānas
tv
argʰyam
ādāya
satvaram
/
Halfverse: c
viśvāmitrāya
dʰarmeṇa
dadur
mantrapuraskr̥tam
viśvāmitrāya
dʰarmeṇa
dadur
mantra-puraskr̥tam
/7/
Verse: 8
Halfverse: a
pratigr̥hya
tu
tāṃ
pūjāṃ
janakasya
mahātmanaḥ
pratigr̥hya
tu
tāṃ
pūjāṃ
janakasya
mahātmanaḥ
/
Halfverse: c
papraccʰa
kuśalaṃ
rājño
yajñasya
ca
nirāmayam
papraccʰa
kuśalaṃ
rājño
yajñasya
ca
nirāmayam
/8/
Verse: 9
Halfverse: a
sa
tāṃś
cāpi
munīn
pr̥ṣṭvā
sopādʰyāya
purodʰasaḥ
sa
tāṃś
ca
_api
munīn
pr̥ṣṭvā
sa
_upādʰyāya
purodʰasaḥ
/
Halfverse: c
yatʰānyāyaṃ
tataḥ
sarvaiḥ
samāgaccʰat
prahr̥ṣṭavān
yatʰā-nyāyaṃ
tataḥ
sarvaiḥ
samāgaccʰat
prahr̥ṣṭavān
/9/
Verse: 10
Halfverse: a
atʰa
rājā
muniśreṣṭʰaṃ
kr̥tāñjalir
abʰāṣata
atʰa
rājā
muni-śreṣṭʰaṃ
kr̥ta
_añjalir
abʰāṣata
/
Halfverse: c
āsane
bʰagavān
āstāṃ
sahaibʰir
munisattamaiḥ
āsane
bʰagavān
āstāṃ
saha
_ebʰir
muni-sattamaiḥ
/10/
Verse: 11
Halfverse: a
janakasya
vacaḥ
śrutvā
niṣasāda
mahāmuniḥ
janakasya
vacaḥ
śrutvā
niṣasāda
mahā-muniḥ
/
Halfverse: c
purodʰā
r̥tvijaś
caiva
rājā
ca
saha
mantribʰiḥ
purodʰā
r̥tvijaś
caiva
rājā
ca
saha
mantribʰiḥ
/11/
Verse: 12
Halfverse: a
āsaneṣu
yatʰānyāyam
upaviṣṭān
samantataḥ
āsaneṣu
yatʰā-nyāyam
upaviṣṭān
samantataḥ
/
Halfverse: c
dr̥ṣṭvā
sa
nr̥patis
tatra
viśvāmitram
atʰābravīt
dr̥ṣṭvā
sa
nr̥patis
tatra
viśvāmitram
atʰa
_abravīt
/12/
Verse: 13
Halfverse: a
adya
yajñasamr̥ddʰir
me
sapʰalā
daivataiḥ
kr̥tā
adya
yajña-samr̥ddʰir
me
sapʰalā
daivataiḥ
kr̥tā
/
Halfverse: c
adya
yajñapʰalaṃ
prāptaṃ
bʰagavaddarśanān
mayā
adya
yajña-pʰalaṃ
prāptaṃ
bʰagavad-darśanān
mayā
/13/
Verse: 14
Halfverse: a
dʰanyo
'smy
anugr̥hīto
'smi
yasya
me
munipuṃgava
dʰanyo
_asmy
anugr̥hīto
_asmi
yasya
me
muni-puṃgava
/
Halfverse: c
yajñopasadanaṃ
brahman
prāpto
'si
munibʰiḥ
saha
yajña
_upasadanaṃ
brahman
prāpto
_asi
munibʰiḥ
saha
/14/
Verse: 15
Halfverse: a
dvādaśāhaṃ
tu
brahmarṣe
śeṣam
āhur
manīṣiṇaḥ
dvādaśa
_ahaṃ
tu
brahma-r̥ṣe
śeṣam
āhur
manīṣiṇaḥ
/
Halfverse: c
tato
bʰāgārtʰino
devān
draṣṭum
arhasi
kauśika
tato
bʰāga
_artʰino
devān
draṣṭum
arhasi
kauśika
/15/
Verse: 16
Halfverse: a
ity
uktvā
muniśārdūlaṃ
prahr̥ṣṭavadanas
tadā
ity
uktvā
muni-śārdūlaṃ
prahr̥ṣṭa-vadanas
tadā
/
Halfverse: c
punas
taṃ
paripapraccʰa
prāñjaliḥ
prayato
nr̥paḥ
punas
taṃ
paripapraccʰa
prāñjaliḥ
prayato
nr̥paḥ
/16/
Verse: 17
Halfverse: a
imau
kumārau
bʰadraṃ
te
devatulyaparākramau
imau
kumārau
bʰadraṃ
te
deva-tulya-parākramau
/
Halfverse: c
gajasiṃhagatī
vīrau
śārdūlavr̥ṣabʰopamau
gaja-siṃha-gatī
vīrau
śārdūla-vr̥ṣabʰa
_upamau
/17/
Verse: 18
Halfverse: a
padmapatraviśālākṣau
kʰaḍgatūṇīdʰanurdʰarau
padma-patra-viśāla
_akṣau
kʰaḍga-tūṇī-dʰanur-dʰarau
/
Halfverse: c
aśvināv
iva
rūpeṇa
samupastʰitayauvanau
aśvināv
iva
rūpeṇa
samupastʰita-yauvanau
/18/
Verse: 19
Halfverse: a
yadr̥ccʰayaiva
gāṃ
prāptau
devalokād
ivāmarau
yadr̥ccʰayā
_eva
gāṃ
prāptau
deva-lokād
iva
_amarau
/
Halfverse: c
katʰaṃ
padbʰyām
iha
prāptau
kimartʰaṃ
kasya
vā
mune
katʰaṃ
padbʰyām
iha
prāptau
kim-artʰaṃ
kasya
vā
mune
/19/
Verse: 20
Halfverse: a
varāyudʰadʰarau
vīrau
kasya
putrau
mahāmune
vara
_āyudʰa-dʰarau
vīrau
kasya
putrau
mahā-mune
/
Halfverse: c
bʰūṣayantāv
imaṃ
deśaṃ
candrasūryāv
ivāmbaram
bʰūṣayantāv
imaṃ
deśaṃ
candra-sūryāv
iva
_ambaram
/20/
Verse: 21
Halfverse: a
parasparasya
sadr̥śau
pramāṇeṅgitaceṣṭitaiḥ
parasparasya
sadr̥śau
pramāṇa
_iṅgita-ceṣṭitaiḥ
/
Halfverse: c
kākapakṣadʰarau
vīrau
śrotum
iccʰāmi
tattvataḥ
kāka-pakṣa-dʰarau
vīrau
śrotum
iccʰāmi
tattvataḥ
/21/
Verse: 22
Halfverse: a
tasya
tadvacanaṃ
śrutvā
janakasya
mahātmanaḥ
tasya
tad-vacanaṃ
śrutvā
janakasya
mahātmanaḥ
/
Halfverse: c
nyavedayan
mahātmānau
putrau
daśaratʰasya
tau
nyavedayan
mahātmānau
putrau
daśaratʰasya
tau
/22/
Verse: 23
Halfverse: a
siddʰāśramanivāsaṃ
ca
rākṣasānāṃ
vadʰaṃ
tatʰā
siddʰa
_āśrama-nivāsaṃ
ca
rākṣasānāṃ
vadʰaṃ
tatʰā
/
Halfverse: c
tac
cāgamanam
avyagraṃ
viśālāyāś
ca
darśanam
tac
ca
_āgamanam
avyagraṃ
viśālāyāś
ca
darśanam
/23/
Verse: 24
Halfverse: a
ahalyādarśanaṃ
caiva
gautamena
samāgamam
ahalyā-darśanaṃ
caiva
gautamena
samāgamam
/
Halfverse: c
mahādʰanuṣi
jijñāsāṃ
kartum
āgamanaṃ
tatʰā
mahā-dʰanuṣi
jijñāsāṃ
kartum
āgamanaṃ
tatʰā
/24/
Verse: 25
Halfverse: a
etat
sarvaṃ
mahātejā
janakāya
mahātmane
etat
sarvaṃ
mahā-tejā
janakāya
mahātmane
/
Halfverse: c
nivedya
virarāmātʰa
viśvāmitro
mahāmuniḥ
nivedya
virarāma
_atʰa
viśvāmitro
mahā-muniḥ
/25/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.