TITUS
Ramayana
Part No. 50
Previous part

Chapter: 50 
Adhyāya 50


Verse: 1 
Halfverse: a    tasya tadvacanaṃ śrutvā   viśvāmitrasya dʰīmataḥ
   
tasya tad-vacanaṃ śrutvā   viśvāmitrasya dʰīmataḥ /
Halfverse: c    
hr̥ṣṭaromā mahātejāḥ   śatānando mahātapāḥ
   
hr̥ṣṭa-romā mahā-tejāḥ   śata_ānando mahā-tapāḥ /1/

Verse: 2 
Halfverse: a    
gautamasya suto jyeṣṭʰas   tapasā dyotitaprabʰaḥ
   
gautamasya suto jyeṣṭʰas   tapasā dyotita-prabʰaḥ /
Halfverse: c    
rāmasaṃdarśanād eva   paraṃ vismayam āgataḥ
   
rāma-saṃdarśanād eva   paraṃ vismayam āgataḥ /2/

Verse: 3 
Halfverse: a    
sa tau niṣaṇṇau saṃprekṣya   sukʰāsīnau nr̥pātmajau
   
sa tau niṣaṇṇau saṃprekṣya   sukʰa_āsīnau nr̥pa_ātmajau /
Halfverse: c    
śatānando muniśreṣṭʰaṃ   viśvāmitram atʰābravīt
   
śata_ānando muni-śreṣṭʰaṃ   viśvāmitram atʰa_abravīt /3/

Verse: 4 
Halfverse: a    
api te muniśārdūla   mama mātā yaśasvinī
   
api te muni-śārdūla   mama mātā yaśasvinī /
Halfverse: c    
darśitā rājaputrāya   tapo dīrgʰam upāgatā
   
darśitā rāja-putrāya   tapo dīrgʰam upāgatā /4/

Verse: 5 
Halfverse: a    
api rāme mahātejo   mama mātā yaśasvinī
   
api rāme mahā-tejo   mama mātā yaśasvinī /
Halfverse: c    
vanyair upāharat pūjāṃ   pūjārhe sarvadehinām
   
vanyair upāharat pūjāṃ   pūjā_arhe sarva-dehinām /5/

Verse: 6 
Halfverse: a    
api rāmāya katʰitaṃ   yatʰāvr̥ttaṃ purātanam
   
api rāmāya katʰitaṃ   yatʰā-vr̥ttaṃ purātanam /
Halfverse: c    
mama mātur mahātejo   devena duranuṣṭʰitam
   
mama mātur mahā-tejo   devena duranuṣṭʰitam /6/

Verse: 7 
Halfverse: a    
api kauśika bʰadraṃ te   guruṇā mama saṃgatā
   
api kauśika bʰadraṃ te   guruṇā mama saṃgatā /
Halfverse: c    
mātā mama muniśreṣṭʰa   rāmasaṃdarśanād itaḥ
   
mātā mama muni-śreṣṭʰa   rāma-saṃdarśanād itaḥ /7/

Verse: 8 
Halfverse: a    
api me guruṇā rāmaḥ   pūjitaḥ kuśikātmaja
   
api me guruṇā rāmaḥ   pūjitaḥ kuśika_ātmaja /
Halfverse: c    
ihāgato mahātejāḥ   pūjāṃ prāpya mahātmanaḥ
   
iha_āgato mahā-tejāḥ   pūjāṃ prāpya mahātmanaḥ /8/

Verse: 9 
Halfverse: a    
api śāntena manasā   gurur me kuśikātmaja
   
api śāntena manasā   gurur me kuśika_ātmaja /
Halfverse: c    
ihāgatena rāmeṇa   prayatenābʰivāditaḥ
   
iha_āgatena rāmeṇa   prayatena_abʰivāditaḥ /9/

Verse: 10 
Halfverse: a    
tac cʰrutvā vacanaṃ tasya   viśvāmitro mahāmuniḥ
   
tat śrutvā vacanaṃ tasya   viśvāmitro mahā-muniḥ /
Halfverse: c    
pratyuvāca śatānandaṃ   vākyajño vākyakovidam
   
pratyuvāca śata_ānandaṃ   vākyajño vākya-kovidam /10/

Verse: 11 
Halfverse: a    
nātikrāntaṃ muniśreṣṭʰa   yat kartavyaṃ kr̥taṃ mayā
   
na_atikrāntaṃ muni-śreṣṭʰa   yat kartavyaṃ kr̥taṃ mayā /
Halfverse: c    
saṃgatā muninā patnī   bʰārgaveṇeva reṇukā
   
saṃgatā muninā patnī   bʰārgaveṇa_iva reṇukā /11/

Verse: 12 
Halfverse: a    
tac cʰrutvā vacanaṃ tasya   viśvāmitrasya dʰīmataḥ
   
tat śrutvā vacanaṃ tasya   viśvāmitrasya dʰīmataḥ /
Halfverse: c    
śatānando mahātejā   rāmaṃ vacanam abravīt
   
śata_ānando mahā-tejā   rāmaṃ vacanam abravīt /12/

Verse: 13 
Halfverse: a    
svāgataṃ te naraśreṣṭʰa   diṣṭyā prāpto 'si rāgʰava
   
svāgataṃ te nara-śreṣṭʰa   diṣṭyā prāpto_asi rāgʰava /
Halfverse: c    
viśvāmitraṃ puraskr̥tya   maharṣim aparājitam
   
viśvāmitraṃ puras-kr̥tya   maharṣim aparājitam /13/

Verse: 14 
Halfverse: a    
acintyakarmā tapasā   brahmarṣir amitaprabʰaḥ
   
acintya-karmā tapasā   brahmarṣir amita-prabʰaḥ /
Halfverse: c    
viśvāmitro mahātejā   vetsy enaṃ paramāṃ gatim
   
viśvāmitro mahā-tejā   vetsy enaṃ paramāṃ gatim /14/

Verse: 15 
Halfverse: a    
nāsti dʰanyataro rāma   tvatto 'nyo bʰuvi kaś cana
   
na_asti dʰanyataro rāma   tvatto_anyo bʰuvi kaścana /
Halfverse: c    
goptā kuśikaputras te   yena taptaṃ mahat tapaḥ
   
goptā kuśika-putras te   yena taptaṃ mahat tapaḥ /15/

Verse: 16 
Halfverse: a    
śrūyatāṃ cābʰidāsyāmi   kauśikasya mahātmanaḥ
   
śrūyatāṃ ca_abʰidāsyāmi   kauśikasya mahātmanaḥ /
Halfverse: c    
yatʰābalaṃ yatʰāvr̥ttaṃ   tan me nigadataḥ śr̥ṇu
   
yatʰā-balaṃ yatʰā-vr̥ttaṃ   tan me nigadataḥ śr̥ṇu /16/

Verse: 17 
Halfverse: a    
rājābʰūd eṣa dʰarmātmā   dīrgʰa kālam ariṃdamaḥ
   
rājā_abʰūd eṣa dʰarma_ātmā   dīrgʰa kālam ariṃ-damaḥ /
Halfverse: c    
dʰarmajñaḥ kr̥tavidyaś ca   prajānāṃ ca hite rataḥ
   
dʰarmajñaḥ kr̥ta-vidyaś ca   prajānāṃ ca hite rataḥ /17/

Verse: 18 
Halfverse: a    
prajāpatisutas tv āsīt   kuśo nāma mahīpatiḥ
   
prajāpati-sutas tv āsīt   kuśo nāma mahī-patiḥ /
Halfverse: c    
kuśasya putro balavān   kuśanābʰaḥ sudʰārmikaḥ
   
kuśasya putro balavān   kuśa-nābʰaḥ sudʰārmikaḥ /18/

Verse: 19 
Halfverse: a    
kuśanābʰasutas tv āsīd   gādʰir ity eva viśrutaḥ
   
kuśa-nābʰa-sutas tv āsīd   gādʰir ity eva viśrutaḥ /
Halfverse: c    
gādʰeḥ putro mahātejā   viśvāmitro mahāmuniḥ
   
gādʰeḥ putro mahā-tejā   viśvāmitro mahā-muniḥ /19/

Verse: 20 
Halfverse: a    
viśvamitro mahātejāḥ   pālayām āsa medinīm
   
viśvamitro mahā-tejāḥ   pālayām āsa medinīm /
Halfverse: c    
bahuvarṣasahasrāṇi   rājā rājyam akārayat
   
bahu-varṣa-sahasrāṇi   rājā rājyam akārayat /20/

Verse: 21 
Halfverse: a    
kadā cit tu mahātejā   yojayitvā varūtʰinīm
   
kadācit tu mahā-tejā   yojayitvā varūtʰinīm /
Halfverse: c    
akṣauhiṇīparivr̥taḥ   paricakrāma medinīm
   
akṣauhiṇī-parivr̥taḥ   paricakrāma medinīm /21/

Verse: 22 
Halfverse: a    
nagarāṇi ca rāṣṭrāṇi   saritaś ca tatʰā girīn
   
nagarāṇi ca rāṣṭrāṇi   saritaś ca tatʰā girīn / {!}
Halfverse: c    
āśramān kramaśo rājā   vicarann ājagāmaha
   
āśramān kramaśo rājā   vicarann ājagāmaha /22/

Verse: 23 
Halfverse: a    
vasiṣṭʰasyāśramapadaṃ   nānāpuṣpapʰaladrumam
   
vasiṣṭʰasya_āśrama-padaṃ   nānā-puṣpa-pʰala-drumam /
Halfverse: c    
nānāmr̥gagaṇākīrṇaṃ   siddʰacāraṇasevitam
   
nānā-mr̥ga-gaṇa_ākīrṇaṃ   siddʰa-cāraṇa-sevitam /23/

Verse: 24 
Halfverse: a    
devadānavagandʰarvaiḥ   kiṃnarair upaśobʰitam
   
deva-dānava-gandʰarvaiḥ   kiṃnarair upaśobʰitam /
Halfverse: c    
praśāntahariṇākīrṇaṃ   dvijasaṃgʰaniṣevitam
   
praśānta-hariṇa_ākīrṇaṃ   dvija-saṃgʰa-niṣevitam /24/

Verse: 25 
Halfverse: a    
brahmarṣigaṇasaṃkīrṇaṃ   devarṣigaṇasevitam
   
brahmar̥ṣi-gaṇa-saṃkīrṇaṃ   deva-r̥ṣi-gaṇa-sevitam /
Halfverse: c    
tapaścaraṇasaṃsiddʰair   agnikalpair mahātmabʰiḥ
   
tapaś-caraṇa-saṃsiddʰair   agni-kalpair mahātmabʰiḥ /25/

Verse: 26 
Halfverse: a    
satataṃ saṃkulaṃ śrīmad   brahmakalpair mahātmabʰiḥ
   
satataṃ saṃkulaṃ śrīmad   brahma-kalpair mahātmabʰiḥ /
Halfverse: c    
abbʰakṣair vāyubʰakṣaiś ca   śīrṇaparṇāśanais tatʰā
   
ab-bʰakṣair vāyu-bʰakṣaiś ca   śīrṇa-parṇa_aśanais tatʰā /26/

Verse: 27 
Halfverse: a    
pʰalamūlāśanair dāntair   jitaroṣair jitendriyaiḥ
   
pʰala-mūla_aśanair dāntair   jita-roṣair jita_indriyaiḥ /
Halfverse: c    
r̥ṣibʰir vālakʰilyaiś ca   japahomaparāyaṇaiḥ
   
r̥ṣibʰir vālakʰilyaiś ca   japa-homa-parāyaṇaiḥ /27/

Verse: 28 
Halfverse: a    
vasiṣṭʰasyāśramapadaṃ   brahmalokam ivāparam
   
vasiṣṭʰasya_āśrama-padaṃ   brahma-lokam iva_aparam /
Halfverse: c    
dadarśa jayatāṃ śreṣṭʰa   viśvāmitro mahābalaḥ
   
dadarśa jayatāṃ śreṣṭʰa   viśvāmitro mahā-balaḥ /28/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.