TITUS
Ramayana
Part No. 50
Chapter: 50
Adhyāya
50
Verse: 1
Halfverse: a
tasya
tadvacanaṃ
śrutvā
viśvāmitrasya
dʰīmataḥ
tasya
tad-vacanaṃ
śrutvā
viśvāmitrasya
dʰīmataḥ
/
Halfverse: c
hr̥ṣṭaromā
mahātejāḥ
śatānando
mahātapāḥ
hr̥ṣṭa-romā
mahā-tejāḥ
śata
_ānando
mahā-tapāḥ
/1/
Verse: 2
Halfverse: a
gautamasya
suto
jyeṣṭʰas
tapasā
dyotitaprabʰaḥ
gautamasya
suto
jyeṣṭʰas
tapasā
dyotita-prabʰaḥ
/
Halfverse: c
rāmasaṃdarśanād
eva
paraṃ
vismayam
āgataḥ
rāma-saṃdarśanād
eva
paraṃ
vismayam
āgataḥ
/2/
Verse: 3
Halfverse: a
sa
tau
niṣaṇṇau
saṃprekṣya
sukʰāsīnau
nr̥pātmajau
sa
tau
niṣaṇṇau
saṃprekṣya
sukʰa
_āsīnau
nr̥pa
_ātmajau
/
Halfverse: c
śatānando
muniśreṣṭʰaṃ
viśvāmitram
atʰābravīt
śata
_ānando
muni-śreṣṭʰaṃ
viśvāmitram
atʰa
_abravīt
/3/
Verse: 4
Halfverse: a
api
te
muniśārdūla
mama
mātā
yaśasvinī
api
te
muni-śārdūla
mama
mātā
yaśasvinī
/
Halfverse: c
darśitā
rājaputrāya
tapo
dīrgʰam
upāgatā
darśitā
rāja-putrāya
tapo
dīrgʰam
upāgatā
/4/
Verse: 5
Halfverse: a
api
rāme
mahātejo
mama
mātā
yaśasvinī
api
rāme
mahā-tejo
mama
mātā
yaśasvinī
/
Halfverse: c
vanyair
upāharat
pūjāṃ
pūjārhe
sarvadehinām
vanyair
upāharat
pūjāṃ
pūjā
_arhe
sarva-dehinām
/5/
Verse: 6
Halfverse: a
api
rāmāya
katʰitaṃ
yatʰāvr̥ttaṃ
purātanam
api
rāmāya
katʰitaṃ
yatʰā-vr̥ttaṃ
purātanam
/
Halfverse: c
mama
mātur
mahātejo
devena
duranuṣṭʰitam
mama
mātur
mahā-tejo
devena
duranuṣṭʰitam
/6/
Verse: 7
Halfverse: a
api
kauśika
bʰadraṃ
te
guruṇā
mama
saṃgatā
api
kauśika
bʰadraṃ
te
guruṇā
mama
saṃgatā
/
Halfverse: c
mātā
mama
muniśreṣṭʰa
rāmasaṃdarśanād
itaḥ
mātā
mama
muni-śreṣṭʰa
rāma-saṃdarśanād
itaḥ
/7/
Verse: 8
Halfverse: a
api
me
guruṇā
rāmaḥ
pūjitaḥ
kuśikātmaja
api
me
guruṇā
rāmaḥ
pūjitaḥ
kuśika
_ātmaja
/
Halfverse: c
ihāgato
mahātejāḥ
pūjāṃ
prāpya
mahātmanaḥ
iha
_āgato
mahā-tejāḥ
pūjāṃ
prāpya
mahātmanaḥ
/8/
Verse: 9
Halfverse: a
api
śāntena
manasā
gurur
me
kuśikātmaja
api
śāntena
manasā
gurur
me
kuśika
_ātmaja
/
Halfverse: c
ihāgatena
rāmeṇa
prayatenābʰivāditaḥ
iha
_āgatena
rāmeṇa
prayatena
_abʰivāditaḥ
/9/
Verse: 10
Halfverse: a
tac
cʰrutvā
vacanaṃ
tasya
viśvāmitro
mahāmuniḥ
tat
śrutvā
vacanaṃ
tasya
viśvāmitro
mahā-muniḥ
/
Halfverse: c
pratyuvāca
śatānandaṃ
vākyajño
vākyakovidam
pratyuvāca
śata
_ānandaṃ
vākyajño
vākya-kovidam
/10/
Verse: 11
Halfverse: a
nātikrāntaṃ
muniśreṣṭʰa
yat
kartavyaṃ
kr̥taṃ
mayā
na
_atikrāntaṃ
muni-śreṣṭʰa
yat
kartavyaṃ
kr̥taṃ
mayā
/
Halfverse: c
saṃgatā
muninā
patnī
bʰārgaveṇeva
reṇukā
saṃgatā
muninā
patnī
bʰārgaveṇa
_iva
reṇukā
/11/
Verse: 12
Halfverse: a
tac
cʰrutvā
vacanaṃ
tasya
viśvāmitrasya
dʰīmataḥ
tat
śrutvā
vacanaṃ
tasya
viśvāmitrasya
dʰīmataḥ
/
Halfverse: c
śatānando
mahātejā
rāmaṃ
vacanam
abravīt
śata
_ānando
mahā-tejā
rāmaṃ
vacanam
abravīt
/12/
Verse: 13
Halfverse: a
svāgataṃ
te
naraśreṣṭʰa
diṣṭyā
prāpto
'si
rāgʰava
svāgataṃ
te
nara-śreṣṭʰa
diṣṭyā
prāpto
_asi
rāgʰava
/
Halfverse: c
viśvāmitraṃ
puraskr̥tya
maharṣim
aparājitam
viśvāmitraṃ
puras-kr̥tya
maharṣim
aparājitam
/13/
Verse: 14
Halfverse: a
acintyakarmā
tapasā
brahmarṣir
amitaprabʰaḥ
acintya-karmā
tapasā
brahmarṣir
amita-prabʰaḥ
/
Halfverse: c
viśvāmitro
mahātejā
vetsy
enaṃ
paramāṃ
gatim
viśvāmitro
mahā-tejā
vetsy
enaṃ
paramāṃ
gatim
/14/
Verse: 15
Halfverse: a
nāsti
dʰanyataro
rāma
tvatto
'nyo
bʰuvi
kaś
cana
na
_asti
dʰanyataro
rāma
tvatto
_anyo
bʰuvi
kaścana
/
Halfverse: c
goptā
kuśikaputras
te
yena
taptaṃ
mahat
tapaḥ
goptā
kuśika-putras
te
yena
taptaṃ
mahat
tapaḥ
/15/
Verse: 16
Halfverse: a
śrūyatāṃ
cābʰidāsyāmi
kauśikasya
mahātmanaḥ
śrūyatāṃ
ca
_abʰidāsyāmi
kauśikasya
mahātmanaḥ
/
Halfverse: c
yatʰābalaṃ
yatʰāvr̥ttaṃ
tan
me
nigadataḥ
śr̥ṇu
yatʰā-balaṃ
yatʰā-vr̥ttaṃ
tan
me
nigadataḥ
śr̥ṇu
/16/
Verse: 17
Halfverse: a
rājābʰūd
eṣa
dʰarmātmā
dīrgʰa
kālam
ariṃdamaḥ
rājā
_abʰūd
eṣa
dʰarma
_ātmā
dīrgʰa
kālam
ariṃ-damaḥ
/
Halfverse: c
dʰarmajñaḥ
kr̥tavidyaś
ca
prajānāṃ
ca
hite
rataḥ
dʰarmajñaḥ
kr̥ta-vidyaś
ca
prajānāṃ
ca
hite
rataḥ
/17/
Verse: 18
Halfverse: a
prajāpatisutas
tv
āsīt
kuśo
nāma
mahīpatiḥ
prajāpati-sutas
tv
āsīt
kuśo
nāma
mahī-patiḥ
/
Halfverse: c
kuśasya
putro
balavān
kuśanābʰaḥ
sudʰārmikaḥ
kuśasya
putro
balavān
kuśa-nābʰaḥ
sudʰārmikaḥ
/18/
Verse: 19
Halfverse: a
kuśanābʰasutas
tv
āsīd
gādʰir
ity
eva
viśrutaḥ
kuśa-nābʰa-sutas
tv
āsīd
gādʰir
ity
eva
viśrutaḥ
/
Halfverse: c
gādʰeḥ
putro
mahātejā
viśvāmitro
mahāmuniḥ
gādʰeḥ
putro
mahā-tejā
viśvāmitro
mahā-muniḥ
/19/
Verse: 20
Halfverse: a
viśvamitro
mahātejāḥ
pālayām
āsa
medinīm
viśvamitro
mahā-tejāḥ
pālayām
āsa
medinīm
/
Halfverse: c
bahuvarṣasahasrāṇi
rājā
rājyam
akārayat
bahu-varṣa-sahasrāṇi
rājā
rājyam
akārayat
/20/
Verse: 21
Halfverse: a
kadā
cit
tu
mahātejā
yojayitvā
varūtʰinīm
kadācit
tu
mahā-tejā
yojayitvā
varūtʰinīm
/
Halfverse: c
akṣauhiṇīparivr̥taḥ
paricakrāma
medinīm
akṣauhiṇī-parivr̥taḥ
paricakrāma
medinīm
/21/
Verse: 22
Halfverse: a
nagarāṇi
ca
rāṣṭrāṇi
saritaś
ca
tatʰā
girīn
nagarāṇi
ca
rāṣṭrāṇi
saritaś
ca
tatʰā
girīn
/
{!}
Halfverse: c
āśramān
kramaśo
rājā
vicarann
ājagāmaha
āśramān
kramaśo
rājā
vicarann
ājagāmaha
/22/
Verse: 23
Halfverse: a
vasiṣṭʰasyāśramapadaṃ
nānāpuṣpapʰaladrumam
vasiṣṭʰasya
_āśrama-padaṃ
nānā-puṣpa-pʰala-drumam
/
Halfverse: c
nānāmr̥gagaṇākīrṇaṃ
siddʰacāraṇasevitam
nānā-mr̥ga-gaṇa
_ākīrṇaṃ
siddʰa-cāraṇa-sevitam
/23/
Verse: 24
Halfverse: a
devadānavagandʰarvaiḥ
kiṃnarair
upaśobʰitam
deva-dānava-gandʰarvaiḥ
kiṃnarair
upaśobʰitam
/
Halfverse: c
praśāntahariṇākīrṇaṃ
dvijasaṃgʰaniṣevitam
praśānta-hariṇa
_ākīrṇaṃ
dvija-saṃgʰa-niṣevitam
/24/
Verse: 25
Halfverse: a
brahmarṣigaṇasaṃkīrṇaṃ
devarṣigaṇasevitam
brahmar̥ṣi-gaṇa-saṃkīrṇaṃ
deva-r̥ṣi-gaṇa-sevitam
/
Halfverse: c
tapaścaraṇasaṃsiddʰair
agnikalpair
mahātmabʰiḥ
tapaś-caraṇa-saṃsiddʰair
agni-kalpair
mahātmabʰiḥ
/25/
Verse: 26
Halfverse: a
satataṃ
saṃkulaṃ
śrīmad
brahmakalpair
mahātmabʰiḥ
satataṃ
saṃkulaṃ
śrīmad
brahma-kalpair
mahātmabʰiḥ
/
Halfverse: c
abbʰakṣair
vāyubʰakṣaiś
ca
śīrṇaparṇāśanais
tatʰā
ab-bʰakṣair
vāyu-bʰakṣaiś
ca
śīrṇa-parṇa
_aśanais
tatʰā
/26/
Verse: 27
Halfverse: a
pʰalamūlāśanair
dāntair
jitaroṣair
jitendriyaiḥ
pʰala-mūla
_aśanair
dāntair
jita-roṣair
jita
_indriyaiḥ
/
Halfverse: c
r̥ṣibʰir
vālakʰilyaiś
ca
japahomaparāyaṇaiḥ
r̥ṣibʰir
vālakʰilyaiś
ca
japa-homa-parāyaṇaiḥ
/27/
Verse: 28
Halfverse: a
vasiṣṭʰasyāśramapadaṃ
brahmalokam
ivāparam
vasiṣṭʰasya
_āśrama-padaṃ
brahma-lokam
iva
_aparam
/
Halfverse: c
dadarśa
jayatāṃ
śreṣṭʰa
viśvāmitro
mahābalaḥ
dadarśa
jayatāṃ
śreṣṭʰa
viśvāmitro
mahā-balaḥ
/28/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.