TITUS
Ramayana
Part No. 51
Previous part

Chapter: 51 
Adhyāya 51


Verse: 1 
Halfverse: a    sa dr̥ṣṭvā paramaprīto   viśvāmitro mahābalaḥ
   
sa dr̥ṣṭvā parama-prīto   viśvāmitro mahā-balaḥ /
Halfverse: c    
praṇato vinayād vīro   vasiṣṭʰaṃ japatāṃ varam
   
praṇato vinayād vīro   vasiṣṭʰaṃ japatāṃ varam /1/

Verse: 2 
Halfverse: a    
svāgataṃ tava cety ukto   vasiṣṭʰena mahātmanā
   
svāgataṃ tava ca_ity ukto   vasiṣṭʰena mahātmanā /
Halfverse: c    
āsanaṃ cāsya bʰagavān   vasiṣṭʰo vyādideśa ha
   
āsanaṃ ca_asya bʰagavān   vasiṣṭʰo vyādideśa ha /2/

Verse: 3 
Halfverse: a    
upaviṣṭāya ca tadā   viśvāmitrāya dʰīmate
   
upaviṣṭāya ca tadā   viśvāmitrāya dʰīmate /
Halfverse: c    
yatʰānyāyaṃ munivaraḥ   pʰalamūlam upāharat
   
yatʰā-nyāyaṃ muni-varaḥ   pʰala-mūlam upāharat /3/

Verse: 4 
Halfverse: a    
pratigr̥hya ca tāṃ pūjāṃ   vasiṣṭʰād rājasattamaḥ
   
pratigr̥hya ca tāṃ pūjāṃ   vasiṣṭʰād rāja-sattamaḥ /
Halfverse: c    
tapo'gnihotraśiṣyeṣu   kuśalaṃ paryapr̥ccʰata
   
tapo_agni-hotra-śiṣyeṣu   kuśalaṃ paryapr̥ccʰata /4/

Verse: 5 
Halfverse: a    
viśvāmitro mahātejā   vanaspatigaṇe tatʰā
   
viśvāmitro mahā-tejā   vanas-pati-gaṇe tatʰā /
Halfverse: c    
sarvatra kuśalaṃ cāha   vasiṣṭʰo rājasattamam
   
sarvatra kuśalaṃ ca_āha   vasiṣṭʰo rāja-sattamam /5/

Verse: 6 
Halfverse: a    
sukʰopaviṣṭaṃ rājānaṃ   viśvāmitraṃ mahātapāḥ
   
sukʰa_upaviṣṭaṃ rājānaṃ   viśvāmitraṃ mahā-tapāḥ /
Halfverse: c    
papraccʰa japatāṃ śreṣṭʰo   vasiṣṭʰo brahmaṇaḥ sutaḥ
   
papraccʰa japatāṃ śreṣṭʰo   vasiṣṭʰo brahmaṇaḥ sutaḥ /6/

Verse: 7 
Halfverse: a    
kac cit te kuśalaṃ rājan   kac cid dʰarmeṇa rañjayan
   
kaccit te kuśalaṃ rājan   kaccid dʰarmeṇa rañjayan /
Halfverse: c    
prajāḥ pālayase rājan   rājavr̥ttena dʰārmika
   
prajāḥ pālayase rājan   rāja-vr̥ttena dʰārmika /7/

Verse: 8 
Halfverse: a    
kac cit te subʰr̥tā bʰr̥tyāḥ   kac cit tiṣṭʰanti śāsane
   
kaccit te subʰr̥tā bʰr̥tyāḥ   kaccit tiṣṭʰanti śāsane /
Halfverse: c    
kac cit te vijitāḥ sarve   ripavo ripusūdana
   
kaccit te vijitāḥ sarve   ripavo ripu-sūdana /8/

Verse: 9 
Halfverse: a    
kac cid bale ca kośe ca   mitreṣu ca paraṃtapa
   
kaccid bale ca kośe ca   mitreṣu ca paraṃ-tapa /
Halfverse: c    
kuśalaṃ te naravyāgʰra   putrapautre tatʰānagʰa
   
kuśalaṃ te nara-vyāgʰra   putra-pautre tatʰā_anagʰa /9/

Verse: 10 
Halfverse: a    
sarvatra kuśalaṃ rājā   vasiṣṭʰaṃ pratyudāharat
   
sarvatra kuśalaṃ rājā   vasiṣṭʰaṃ pratyudāharat /
Halfverse: c    
viśvāmitro mahātejā   vasiṣṭʰaṃ vinayānvitaḥ
   
viśvāmitro mahā-tejā   vasiṣṭʰaṃ vinaya_anvitaḥ /10/

Verse: 11 
Halfverse: a    
kr̥tvobʰau suciraṃ kālaṃ   dʰarmiṣṭʰau tāḥ katʰāḥ śubʰāḥ
   
kr̥tvā_ubʰau suciraṃ kālaṃ   dʰarmiṣṭʰau tāḥ katʰāḥ śubʰāḥ /11/
Halfverse: c    
mudā paramayā yuktau   prīyetāṃ tau parasparam
   
mudā paramayā yuktau   prīyetāṃ tau parasparam /11/

Verse: 12 
Halfverse: a    
tato vasiṣṭʰo bʰagavān   katʰānte ragʰunandana
   
tato vasiṣṭʰo bʰagavān   katʰā_ante ragʰu-nandana /
Halfverse: c    
viśvāmitram idaṃ vākyam   uvāca prahasann iva
   
viśvāmitram idaṃ vākyam   uvāca prahasann iva /12/

Verse: 13 
Halfverse: a    
ātitʰyaṃ kartum iccʰāmi   balasyāsya mahābala
   
ātitʰyaṃ kartum iccʰāmi   balasya_asya mahā-bala /
Halfverse: c    
tava caivāprameyasya   yatʰārhaṃ saṃpratīccʰa me
   
tava caiva_aprameyasya   yatʰā_arhaṃ saṃpratīccʰa me /13/

Verse: 14 
Halfverse: a    
satkriyāṃ tu bʰavān etāṃ   pratīccʰatu mayodyatām
   
satkriyāṃ tu bʰavān etāṃ   pratīccʰatu mayā_udyatām /
Halfverse: c    
rājaṃs tvam atitʰiśreṣṭʰaḥ   pūjanīyaḥ prayatnataḥ
   
rājaṃs tvam atitʰi-śreṣṭʰaḥ   pūjanīyaḥ prayatnataḥ /14/

Verse: 15 
Halfverse: a    
evam ukto vasiṣṭʰena   viśvāmitro mahāmatiḥ
   
evam ukto vasiṣṭʰena   viśvāmitro mahā-matiḥ /
Halfverse: c    
kr̥tam ity abravīd rājā   pūjāvākyena me tvayā
   
kr̥tam ity abravīd rājā   pūjā-vākyena me tvayā /15/

Verse: 16 
Halfverse: a    
pʰalamūlena bʰagavan   vidyate yat tavāśrame
   
pʰala-mūlena bʰagavan   vidyate yat tava_āśrame /
Halfverse: c    
pādyenācamanīyena   bʰagavaddarśanena ca
   
pādyena_ācamanīyena   bʰagavad-darśanena ca /16/

Verse: 17 
Halfverse: a    
sarvatʰā ca mahāprājña   pūjārheṇa supūjitaḥ
   
sarvatʰā ca mahā-prājña   pūjā_arheṇa supūjitaḥ /
Halfverse: c    
gamiṣyāmi namas te 'stu   maitreṇekṣasva cakṣuṣā
   
gamiṣyāmi namas te_astu   maitreṇa_īkṣasva cakṣuṣā /17/

Verse: 18 
Halfverse: a    
evaṃ bruvantaṃ rājānaṃ   vasiṣṭʰaḥ punar eva hi
   
evaṃ bruvantaṃ rājānaṃ   vasiṣṭʰaḥ punar eva hi /
Halfverse: c    
nyamantrayata dʰarmātmā   punaḥ punar udāradʰīḥ
   
nyamantrayata dʰarma_ātmā   punaḥ punar udāra-dʰīḥ /

Verse: 19 
Halfverse: a    
bāḍʰam ity eva gādʰeyo   vasiṣṭʰaṃ pratyuvāca ha
   
bāḍʰam ity eva gādʰeyo   vasiṣṭʰaṃ pratyuvāca ha /
Halfverse: c    
yatʰā priyaṃ bʰagavatas   tatʰāstu munisattama
   
yatʰā priyaṃ bʰagavatas   tatʰā_astu muni-sattama /19/

Verse: 20 
Halfverse: a    
evam ukto mahātejā   vasiṣṭʰo japatāṃ varaḥ
   
evam ukto mahā-tejā   vasiṣṭʰo japatāṃ varaḥ /
Halfverse: c    
ājuhāva tataḥ prītaḥ   kalmāṣīṃ dʰūtakalmaṣaḥ
   
ājuhāva tataḥ prītaḥ   kalmāṣīṃ dʰūta-kalmaṣaḥ /20/

Verse: 21 
Halfverse: a    
ehy ehi śabale kṣipraṃ   śr̥ṇu cāpi vaco mama
   
ehy ehi śabale kṣipraṃ   śr̥ṇu ca_api vaco mama /
Halfverse: c    
sabalasyāsya rājarṣeḥ   kartuṃ vyavasito 'smy aham
   
sabalasya_asya rāja-r̥ṣeḥ   kartuṃ vyavasito_asmy aham /
Halfverse: e    
bʰojanena mahārheṇa   satkāraṃ saṃvidʰatsva me
   
bʰojanena mahā_arheṇa   satkāraṃ saṃvidʰatsva me /21/

Verse: 22 
Halfverse: a    
yasya yasya yatʰākāmaṃ   ṣaḍraseṣv abʰipūjitam
   
yasya yasya yatʰā-kāmaṃ   ṣaḍ-raseṣv abʰipūjitam /
Halfverse: c    
tat sarvaṃ kāmadʰug divye   abʰivarṣakr̥te mama
   
tat sarvaṃ kāma-dʰug divye   abʰivarṣa-kr̥te mama /22/

Verse: 23 
Halfverse: a    
rasenānnena pānena   lehyacoṣyeṇa saṃyutam
   
rasena_annena pānena   lehya-coṣyeṇa saṃyutam /
Halfverse: c    
annānāṃ nicayaṃ sarvaṃ   sr̥jasva śabale tvara
   
annānāṃ nicayaṃ sarvaṃ   sr̥jasva śabale tvara /23/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.