TITUS
Ramayana
Part No. 51
Chapter: 51
Adhyāya
51
Verse: 1
Halfverse: a
sa
dr̥ṣṭvā
paramaprīto
viśvāmitro
mahābalaḥ
sa
dr̥ṣṭvā
parama-prīto
viśvāmitro
mahā-balaḥ
/
Halfverse: c
praṇato
vinayād
vīro
vasiṣṭʰaṃ
japatāṃ
varam
praṇato
vinayād
vīro
vasiṣṭʰaṃ
japatāṃ
varam
/1/
Verse: 2
Halfverse: a
svāgataṃ
tava
cety
ukto
vasiṣṭʰena
mahātmanā
svāgataṃ
tava
ca
_ity
ukto
vasiṣṭʰena
mahātmanā
/
Halfverse: c
āsanaṃ
cāsya
bʰagavān
vasiṣṭʰo
vyādideśa
ha
āsanaṃ
ca
_asya
bʰagavān
vasiṣṭʰo
vyādideśa
ha
/2/
Verse: 3
Halfverse: a
upaviṣṭāya
ca
tadā
viśvāmitrāya
dʰīmate
upaviṣṭāya
ca
tadā
viśvāmitrāya
dʰīmate
/
Halfverse: c
yatʰānyāyaṃ
munivaraḥ
pʰalamūlam
upāharat
yatʰā-nyāyaṃ
muni-varaḥ
pʰala-mūlam
upāharat
/3/
Verse: 4
Halfverse: a
pratigr̥hya
ca
tāṃ
pūjāṃ
vasiṣṭʰād
rājasattamaḥ
pratigr̥hya
ca
tāṃ
pūjāṃ
vasiṣṭʰād
rāja-sattamaḥ
/
Halfverse: c
tapo'gnihotraśiṣyeṣu
kuśalaṃ
paryapr̥ccʰata
tapo
_agni-hotra-śiṣyeṣu
kuśalaṃ
paryapr̥ccʰata
/4/
Verse: 5
Halfverse: a
viśvāmitro
mahātejā
vanaspatigaṇe
tatʰā
viśvāmitro
mahā-tejā
vanas-pati-gaṇe
tatʰā
/
Halfverse: c
sarvatra
kuśalaṃ
cāha
vasiṣṭʰo
rājasattamam
sarvatra
kuśalaṃ
ca
_āha
vasiṣṭʰo
rāja-sattamam
/5/
Verse: 6
Halfverse: a
sukʰopaviṣṭaṃ
rājānaṃ
viśvāmitraṃ
mahātapāḥ
sukʰa
_upaviṣṭaṃ
rājānaṃ
viśvāmitraṃ
mahā-tapāḥ
/
Halfverse: c
papraccʰa
japatāṃ
śreṣṭʰo
vasiṣṭʰo
brahmaṇaḥ
sutaḥ
papraccʰa
japatāṃ
śreṣṭʰo
vasiṣṭʰo
brahmaṇaḥ
sutaḥ
/6/
Verse: 7
Halfverse: a
kac
cit
te
kuśalaṃ
rājan
kac
cid
dʰarmeṇa
rañjayan
kaccit
te
kuśalaṃ
rājan
kaccid
dʰarmeṇa
rañjayan
/
Halfverse: c
prajāḥ
pālayase
rājan
rājavr̥ttena
dʰārmika
prajāḥ
pālayase
rājan
rāja-vr̥ttena
dʰārmika
/7/
Verse: 8
Halfverse: a
kac
cit
te
subʰr̥tā
bʰr̥tyāḥ
kac
cit
tiṣṭʰanti
śāsane
kaccit
te
subʰr̥tā
bʰr̥tyāḥ
kaccit
tiṣṭʰanti
śāsane
/
Halfverse: c
kac
cit
te
vijitāḥ
sarve
ripavo
ripusūdana
kaccit
te
vijitāḥ
sarve
ripavo
ripu-sūdana
/8/
Verse: 9
Halfverse: a
kac
cid
bale
ca
kośe
ca
mitreṣu
ca
paraṃtapa
kaccid
bale
ca
kośe
ca
mitreṣu
ca
paraṃ-tapa
/
Halfverse: c
kuśalaṃ
te
naravyāgʰra
putrapautre
tatʰānagʰa
kuśalaṃ
te
nara-vyāgʰra
putra-pautre
tatʰā
_anagʰa
/9/
Verse: 10
Halfverse: a
sarvatra
kuśalaṃ
rājā
vasiṣṭʰaṃ
pratyudāharat
sarvatra
kuśalaṃ
rājā
vasiṣṭʰaṃ
pratyudāharat
/
Halfverse: c
viśvāmitro
mahātejā
vasiṣṭʰaṃ
vinayānvitaḥ
viśvāmitro
mahā-tejā
vasiṣṭʰaṃ
vinaya
_anvitaḥ
/10/
Verse: 11
Halfverse: a
kr̥tvobʰau
suciraṃ
kālaṃ
dʰarmiṣṭʰau
tāḥ
katʰāḥ
śubʰāḥ
kr̥tvā
_ubʰau
suciraṃ
kālaṃ
dʰarmiṣṭʰau
tāḥ
katʰāḥ
śubʰāḥ
/11/
Halfverse: c
mudā
paramayā
yuktau
prīyetāṃ
tau
parasparam
mudā
paramayā
yuktau
prīyetāṃ
tau
parasparam
/11/
Verse: 12
Halfverse: a
tato
vasiṣṭʰo
bʰagavān
katʰānte
ragʰunandana
tato
vasiṣṭʰo
bʰagavān
katʰā
_ante
ragʰu-nandana
/
Halfverse: c
viśvāmitram
idaṃ
vākyam
uvāca
prahasann
iva
viśvāmitram
idaṃ
vākyam
uvāca
prahasann
iva
/12/
Verse: 13
Halfverse: a
ātitʰyaṃ
kartum
iccʰāmi
balasyāsya
mahābala
ātitʰyaṃ
kartum
iccʰāmi
balasya
_asya
mahā-bala
/
Halfverse: c
tava
caivāprameyasya
yatʰārhaṃ
saṃpratīccʰa
me
tava
caiva
_aprameyasya
yatʰā
_arhaṃ
saṃpratīccʰa
me
/13/
Verse: 14
Halfverse: a
satkriyāṃ
tu
bʰavān
etāṃ
pratīccʰatu
mayodyatām
satkriyāṃ
tu
bʰavān
etāṃ
pratīccʰatu
mayā
_udyatām
/
Halfverse: c
rājaṃs
tvam
atitʰiśreṣṭʰaḥ
pūjanīyaḥ
prayatnataḥ
rājaṃs
tvam
atitʰi-śreṣṭʰaḥ
pūjanīyaḥ
prayatnataḥ
/14/
Verse: 15
Halfverse: a
evam
ukto
vasiṣṭʰena
viśvāmitro
mahāmatiḥ
evam
ukto
vasiṣṭʰena
viśvāmitro
mahā-matiḥ
/
Halfverse: c
kr̥tam
ity
abravīd
rājā
pūjāvākyena
me
tvayā
kr̥tam
ity
abravīd
rājā
pūjā-vākyena
me
tvayā
/15/
Verse: 16
Halfverse: a
pʰalamūlena
bʰagavan
vidyate
yat
tavāśrame
pʰala-mūlena
bʰagavan
vidyate
yat
tava
_āśrame
/
Halfverse: c
pādyenācamanīyena
bʰagavaddarśanena
ca
pādyena
_ācamanīyena
bʰagavad-darśanena
ca
/16/
Verse: 17
Halfverse: a
sarvatʰā
ca
mahāprājña
pūjārheṇa
supūjitaḥ
sarvatʰā
ca
mahā-prājña
pūjā
_arheṇa
supūjitaḥ
/
Halfverse: c
gamiṣyāmi
namas
te
'stu
maitreṇekṣasva
cakṣuṣā
gamiṣyāmi
namas
te
_astu
maitreṇa
_īkṣasva
cakṣuṣā
/17/
Verse: 18
Halfverse: a
evaṃ
bruvantaṃ
rājānaṃ
vasiṣṭʰaḥ
punar
eva
hi
evaṃ
bruvantaṃ
rājānaṃ
vasiṣṭʰaḥ
punar
eva
hi
/
Halfverse: c
nyamantrayata
dʰarmātmā
punaḥ
punar
udāradʰīḥ
nyamantrayata
dʰarma
_ātmā
punaḥ
punar
udāra-dʰīḥ
/
Verse: 19
Halfverse: a
bāḍʰam
ity
eva
gādʰeyo
vasiṣṭʰaṃ
pratyuvāca
ha
bāḍʰam
ity
eva
gādʰeyo
vasiṣṭʰaṃ
pratyuvāca
ha
/
Halfverse: c
yatʰā
priyaṃ
bʰagavatas
tatʰāstu
munisattama
yatʰā
priyaṃ
bʰagavatas
tatʰā
_astu
muni-sattama
/19/
Verse: 20
Halfverse: a
evam
ukto
mahātejā
vasiṣṭʰo
japatāṃ
varaḥ
evam
ukto
mahā-tejā
vasiṣṭʰo
japatāṃ
varaḥ
/
Halfverse: c
ājuhāva
tataḥ
prītaḥ
kalmāṣīṃ
dʰūtakalmaṣaḥ
ājuhāva
tataḥ
prītaḥ
kalmāṣīṃ
dʰūta-kalmaṣaḥ
/20/
Verse: 21
Halfverse: a
ehy
ehi
śabale
kṣipraṃ
śr̥ṇu
cāpi
vaco
mama
ehy
ehi
śabale
kṣipraṃ
śr̥ṇu
ca
_api
vaco
mama
/
Halfverse: c
sabalasyāsya
rājarṣeḥ
kartuṃ
vyavasito
'smy
aham
sabalasya
_asya
rāja-r̥ṣeḥ
kartuṃ
vyavasito
_asmy
aham
/
Halfverse: e
bʰojanena
mahārheṇa
satkāraṃ
saṃvidʰatsva
me
bʰojanena
mahā
_arheṇa
satkāraṃ
saṃvidʰatsva
me
/21/
Verse: 22
Halfverse: a
yasya
yasya
yatʰākāmaṃ
ṣaḍraseṣv
abʰipūjitam
yasya
yasya
yatʰā-kāmaṃ
ṣaḍ-raseṣv
abʰipūjitam
/
Halfverse: c
tat
sarvaṃ
kāmadʰug
divye
abʰivarṣakr̥te
mama
tat
sarvaṃ
kāma-dʰug
divye
abʰivarṣa-kr̥te
mama
/22/
Verse: 23
Halfverse: a
rasenānnena
pānena
lehyacoṣyeṇa
saṃyutam
rasena
_annena
pānena
lehya-coṣyeṇa
saṃyutam
/
Halfverse: c
annānāṃ
nicayaṃ
sarvaṃ
sr̥jasva
śabale
tvara
annānāṃ
nicayaṃ
sarvaṃ
sr̥jasva
śabale
tvara
/23/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.