TITUS
Ramayana
Part No. 52
Chapter: 52
Adhyāya
52
Verse: 1
Halfverse: a
evam
uktā
vasiṣṭʰena
śabalā
śatrusūdana
evam
uktā
vasiṣṭʰena
śabalā
śatru-sūdana
/
Halfverse: c
vidadʰe
kāmadʰuk
kāmān
yasya
yasya
yatʰepsitam
vidadʰe
kāma-dʰuk
kāmān
yasya
yasya
yatʰā
_īpsitam
/1/
Verse: 2
Halfverse: a
ikṣūn
madʰūṃs
tatʰā
lājān
maireyāṃś
ca
varāsavān
ikṣūn
madʰūṃs
tatʰā
lājān
maireyāṃś
ca
vara
_āsavān
/
Halfverse: c
pānāni
ca
mahārhāṇi
bʰakṣyāṃś
coccāvacāṃs
tatʰā
pānāni
ca
mahā
_arhāṇi
bʰakṣyāṃś
ca
_ucca
_avacāṃs
tatʰā
/2/
Verse: 3
Halfverse: a
uṣṇāḍʰyasyaudanasyāpi
rāśayaḥ
parvatopamāḥ
uṣṇa
_āḍʰyasya
_odanasya
_api
rāśayaḥ
parvata
_upamāḥ
/
Halfverse: c
mr̥ṣṭānnāni
ca
sūpāś
ca
dadʰikulyās
tatʰaiva
ca
mr̥ṣṭa
_annāni
ca
sūpāś
ca
dadʰi-kulyās
tatʰaiva
ca
/3/
Verse: 4
Halfverse: a
nānāsvādurasānāṃ
ca
ṣāḍavānāṃ
tatʰaiva
ca
nānā-svādu-rasānāṃ
ca
ṣāḍavānāṃ
tatʰaiva
ca
/
Halfverse: c
bʰājanāni
supūrṇāni
gauḍāni
ca
sahasraśaḥ
bʰājanāni
supūrṇāni
gauḍāni
ca
sahasraśaḥ
/4/
Verse: 5
Halfverse: a
sarvam
āsīt
susaṃtuṣṭaṃ
hr̥ṣṭapuṣṭajanākulam
sarvam
āsīt
susaṃtuṣṭaṃ
hr̥ṣṭa-puṣṭa-jana
_ākulam
/
Halfverse: c
viśvāmitrabalaṃ
rāma
vasiṣṭʰenābʰitarpitam
viśvāmitra-balaṃ
rāma
vasiṣṭʰena
_abʰitarpitam
/5/
Verse: 6
Halfverse: a
viśvāmitro
'pi
rājarṣir
hr̥ṣṭapuṣṭas
tadābʰavat
viśvāmitro
_api
rāja-r̥ṣir
hr̥ṣṭa-puṣṭas
tadā
_abʰavat
/
Halfverse: c
sāntaḥ
puravaro
rājā
sabrāhmaṇapurohitaḥ
sāntaḥ
pura-varo
rājā
sabrāhmaṇa-purohitaḥ
/6/
Verse: 7
Halfverse: a
sāmātyo
mantrisahitaḥ
sabʰr̥tyaḥ
pūjitas
tadā
sāmātyo
mantri-sahitaḥ
sabʰr̥tyaḥ
pūjitas
tadā
/
Halfverse: c
yuktaḥ
pareṇa
harṣeṇa
vasiṣṭʰam
idam
abravīt
yuktaḥ
pareṇa
harṣeṇa
vasiṣṭʰam
idam
abravīt
/7/
Verse: 8
Halfverse: a
pūjito
'haṃ
tvayā
brahman
pūjārheṇa
susatkr̥taḥ
pūjito
_ahaṃ
tvayā
brahman
pūjā
_arheṇa
susatkr̥taḥ
/
Halfverse: c
śrūyatām
abʰidʰāsyāmi
vākyaṃ
vākyaviśārada
śrūyatām
abʰidʰāsyāmi
vākyaṃ
vākya-viśārada
/8/
Verse: 9
Halfverse: a
gavāṃ
śatasahasreṇa
dīyatāṃ
śabalā
mama
gavāṃ
śata-sahasreṇa
dīyatāṃ
śabalā
mama
/
Halfverse: c
ratnaṃ
hi
bʰagavann
etad
ratnahārī
ca
pārtʰivaḥ
ratnaṃ
hi
bʰagavann
etad
ratna-hārī
ca
pārtʰivaḥ
/
Halfverse: e
tasmān
me
śabalāṃ
dehi
mamaiṣā
dʰarmato
dvija
tasmān
me
śabalāṃ
dehi
mama
_eṣā
dʰarmato
dvija
/9/
Verse: 10
Halfverse: a
evam
uktas
tu
bʰagavān
vasiṣṭʰo
munisattamaḥ
evam
uktas
tu
bʰagavān
vasiṣṭʰo
muni-sattamaḥ
/
Halfverse: c
viśvāmitreṇa
dʰarmātmā
pratyuvāca
mahīpatim
viśvāmitreṇa
dʰarma
_ātmā
pratyuvāca
mahī-patim
/10/
Verse: 11
Halfverse: a
nāhaṃ
śatasahasreṇa
nāpi
koṭiśatair
gavām
na
_ahaṃ
śata-sahasreṇa
na
_api
koṭi-śatair
gavām
/
Halfverse: c
rājan
dāsyāmi
śabalāṃ
rāśibʰī
rajatasya
vā
rājan
dāsyāmi
śabalāṃ
rāśibʰī
rajatasya
vā
/11/
Verse: 12
Halfverse: a
na
parityāgam
arheyaṃ
matsakāśād
ariṃdama
na
parityāgam
arheyaṃ
mat-sakāśād
ariṃ-dama
/
Halfverse: c
śāśvatī
śabalā
mahyaṃ
kīrtir
ātmavato
yatʰā
śāśvatī
śabalā
mahyaṃ
kīrtir
ātmavato
yatʰā
/12/
Verse: 13
Halfverse: a
asyāṃ
havyaṃ
ca
kavyaṃ
ca
prāṇayātrā
tatʰaiva
ca
asyāṃ
havyaṃ
ca
kavyaṃ
ca
prāṇa-yātrā
tatʰaiva
ca
/
Halfverse: c
āyattam
agnihotraṃ
ca
balir
homas
tatʰaiva
ca
āyattam
agni-hotraṃ
ca
balir
homas
tatʰaiva
ca
/13/
Verse: 14
Halfverse: a
svāhākāravaṣaṭkārau
vidyāś
ca
vividʰās
tatʰā
svāhā-kāra-vaṣaṭ-kārau
vidyāś
ca
vividʰās
tatʰā
/
Halfverse: c
āyattam
atra
rājarṣe
sarvam
etan
na
saṃśayaḥ
āyattam
atra
rāja-r̥ṣe
sarvam
etan
na
saṃśayaḥ
/14/
Verse: 15
Halfverse: a
sarva
svam
etat
satyena
mama
tuṣṭikarī
sadā
sarva
svam
etat
satyena
mama
tuṣṭi-karī
sadā
/
Halfverse: c
kāraṇair
bahubʰī
rājan
na
dāsye
śabalāṃ
tava
kāraṇair
bahubʰī
rājan
na
dāsye
śabalāṃ
tava
/15/
Verse: 16
Halfverse: a
vasiṣṭʰenaivam
uktas
tu
viśvāmitro
'bravīt
tataḥ
vasiṣṭʰena
_evam
uktas
tu
viśvāmitro
_abravīt
tataḥ
/
Halfverse: c
saṃrabdʰataram
atyartʰaṃ
vākyaṃ
vākyaviśāradaḥ
saṃrabdʰataram
atyartʰaṃ
vākyaṃ
vākya-viśāradaḥ
/16/
Verse: 17
Halfverse: a
hairaṇyakakṣyāgraiveyān
suvarṇāṅkuśabʰūṣitān
hairaṇya-kakṣyā-graiveyān
suvarṇa
_aṅkuśa-bʰūṣitān
/
Halfverse: c
dadāmi
kuñjarāṇāṃ
te
sahasrāṇi
caturdaśa
dadāmi
kuñjarāṇāṃ
te
sahasrāṇi
catur-daśa
/17/
Verse: 18
Halfverse: a
hairaṇyānāṃ
ratʰānāṃ
ca
śvetāśvānāṃ
caturyujām
hairaṇyānāṃ
ratʰānāṃ
ca
śveta
_aśvānāṃ
catur-yujām
/
Halfverse: c
dadāmi
te
śatāny
aṣṭau
kiṅkiṇīkavibʰūṣitān
dadāmi
te
śatāny
aṣṭau
kiṅkiṇīka-vibʰūṣitān
/18/
Verse: 19
Halfverse: a
hayānāṃ
deśajātānāṃ
kulajānāṃ
mahaujasām
hayānāṃ
deśa-jātānāṃ
kulajānāṃ
mahā
_ojasām
/
Halfverse: c
sahasram
ekaṃ
daśa
ca
dadāmi
tava
suvrata
sahasram
ekaṃ
daśa
ca
dadāmi
tava
suvrata
/19/
Verse: 20
Halfverse: a
nānāvarṇavibʰaktānāṃ
vayaḥstʰānāṃ
tatʰaiva
ca
nānā-varṇa-vibʰaktānāṃ
vayaḥstʰānāṃ
tatʰaiva
ca
/
Halfverse: c
dadāmy
ekāṃ
gavāṃ
koṭiṃ
śabalā
dīyatāṃ
mama
dadāmy
ekāṃ
gavāṃ
koṭiṃ
śabalā
dīyatāṃ
mama
/20/
Verse: 21
Halfverse: a
evam
uktas
tu
bʰagavān
viśvāmitreṇa
dʰīmatā
evam
uktas
tu
bʰagavān
viśvāmitreṇa
dʰīmatā
/
Halfverse: c
na
dāsyāmīti
śabalāṃ
prāha
rājan
katʰaṃ
cana
na
dāsyāmi
_iti
śabalāṃ
prāha
rājan
katʰaṃcana
/21/
Verse: 22
Halfverse: a
etad
eva
hi
me
ratnam
etad
eva
hi
me
dʰanam
etad
eva
hi
me
ratnam
etad
eva
hi
me
dʰanam
/
Halfverse: c
etad
eva
hi
sarvasvam
etad
eva
hi
jīvitam
etad
eva
hi
sarva-svam
etad
eva
hi
jīvitam
/22/
Verse: 23
Halfverse: a
darśaś
ca
pūrṇamāsaś
ca
yajñāś
caivāptadakṣiṇāḥ
darśaś
ca
pūrṇa-māsaś
ca
yajñāś
caiva
_āpta-dakṣiṇāḥ
/
Halfverse: c
etad
eva
hi
me
rājan
vividʰāś
ca
kriyās
tatʰā
etad
eva
hi
me
rājan
vividʰāś
ca
kriyās
tatʰā
/23/
Verse: 24
Halfverse: a
adomūlāḥ
kriyāḥ
sarvā
mama
rājan
na
saṃśayaḥ
ado-mūlāḥ
kriyāḥ
sarvā
mama
rājan
na
saṃśayaḥ
/
Halfverse: c
bahūnāṃ
kiṃ
pralāpena
na
dāsye
kāmadohinīm
bahūnāṃ
kiṃ
pralāpena
na
dāsye
kāma-dohinīm
/24/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.