TITUS
Ramayana
Part No. 52
Previous part

Chapter: 52 
Adhyāya 52


Verse: 1 
Halfverse: a    evam uktā vasiṣṭʰena   śabalā śatrusūdana
   
evam uktā vasiṣṭʰena   śabalā śatru-sūdana /
Halfverse: c    
vidadʰe kāmadʰuk kāmān   yasya yasya yatʰepsitam
   
vidadʰe kāma-dʰuk kāmān   yasya yasya yatʰā_īpsitam /1/

Verse: 2 
Halfverse: a    
ikṣūn madʰūṃs tatʰā lājān   maireyāṃś ca varāsavān
   
ikṣūn madʰūṃs tatʰā lājān   maireyāṃś ca vara_āsavān /
Halfverse: c    
pānāni ca mahārhāṇi   bʰakṣyāṃś coccāvacāṃs tatʰā
   
pānāni ca mahā_arhāṇi   bʰakṣyāṃś ca_ucca_avacāṃs tatʰā /2/

Verse: 3 
Halfverse: a    
uṣṇāḍʰyasyaudanasyāpi   rāśayaḥ parvatopamāḥ
   
uṣṇa_āḍʰyasya_odanasya_api   rāśayaḥ parvata_upamāḥ /
Halfverse: c    
mr̥ṣṭānnāni ca sūpāś ca   dadʰikulyās tatʰaiva ca
   
mr̥ṣṭa_annāni ca sūpāś ca   dadʰi-kulyās tatʰaiva ca /3/

Verse: 4 
Halfverse: a    
nānāsvādurasānāṃ ca   ṣāḍavānāṃ tatʰaiva ca
   
nānā-svādu-rasānāṃ ca   ṣāḍavānāṃ tatʰaiva ca /
Halfverse: c    
bʰājanāni supūrṇāni   gauḍāni ca sahasraśaḥ
   
bʰājanāni supūrṇāni   gauḍāni ca sahasraśaḥ /4/

Verse: 5 
Halfverse: a    
sarvam āsīt susaṃtuṣṭaṃ   hr̥ṣṭapuṣṭajanākulam
   
sarvam āsīt susaṃtuṣṭaṃ   hr̥ṣṭa-puṣṭa-jana_ākulam /
Halfverse: c    
viśvāmitrabalaṃ rāma   vasiṣṭʰenābʰitarpitam
   
viśvāmitra-balaṃ rāma   vasiṣṭʰena_abʰitarpitam /5/

Verse: 6 
Halfverse: a    
viśvāmitro 'pi rājarṣir   hr̥ṣṭapuṣṭas tadābʰavat
   
viśvāmitro_api rāja-r̥ṣir   hr̥ṣṭa-puṣṭas tadā_abʰavat /
Halfverse: c    
sāntaḥ puravaro rājā   sabrāhmaṇapurohitaḥ
   
sāntaḥ pura-varo rājā   sabrāhmaṇa-purohitaḥ /6/

Verse: 7 
Halfverse: a    
sāmātyo mantrisahitaḥ   sabʰr̥tyaḥ pūjitas tadā
   
sāmātyo mantri-sahitaḥ   sabʰr̥tyaḥ pūjitas tadā /
Halfverse: c    
yuktaḥ pareṇa harṣeṇa   vasiṣṭʰam idam abravīt
   
yuktaḥ pareṇa harṣeṇa   vasiṣṭʰam idam abravīt /7/

Verse: 8 
Halfverse: a    
pūjito 'haṃ tvayā brahman   pūjārheṇa susatkr̥taḥ
   
pūjito_ahaṃ tvayā brahman   pūjā_arheṇa susatkr̥taḥ /
Halfverse: c    
śrūyatām abʰidʰāsyāmi   vākyaṃ vākyaviśārada
   
śrūyatām abʰidʰāsyāmi   vākyaṃ vākya-viśārada /8/

Verse: 9 
Halfverse: a    
gavāṃ śatasahasreṇa   dīyatāṃ śabalā mama
   
gavāṃ śata-sahasreṇa   dīyatāṃ śabalā mama /
Halfverse: c    
ratnaṃ hi bʰagavann etad   ratnahārī ca pārtʰivaḥ
   
ratnaṃ hi bʰagavann etad   ratna-hārī ca pārtʰivaḥ /
Halfverse: e    
tasmān me śabalāṃ dehi   mamaiṣā dʰarmato dvija
   
tasmān me śabalāṃ dehi   mama_eṣā dʰarmato dvija /9/

Verse: 10 
Halfverse: a    
evam uktas tu bʰagavān   vasiṣṭʰo munisattamaḥ
   
evam uktas tu bʰagavān   vasiṣṭʰo muni-sattamaḥ /
Halfverse: c    
viśvāmitreṇa dʰarmātmā   pratyuvāca mahīpatim
   
viśvāmitreṇa dʰarma_ātmā   pratyuvāca mahī-patim /10/

Verse: 11 
Halfverse: a    
nāhaṃ śatasahasreṇa   nāpi koṭiśatair gavām
   
na_ahaṃ śata-sahasreṇa   na_api koṭi-śatair gavām /
Halfverse: c    
rājan dāsyāmi śabalāṃ   rāśibʰī rajatasya
   
rājan dāsyāmi śabalāṃ   rāśibʰī rajatasya /11/

Verse: 12 
Halfverse: a    
na parityāgam arheyaṃ   matsakāśād ariṃdama
   
na parityāgam arheyaṃ   mat-sakāśād ariṃ-dama /
Halfverse: c    
śāśvatī śabalā mahyaṃ   kīrtir ātmavato yatʰā
   
śāśvatī śabalā mahyaṃ   kīrtir ātmavato yatʰā /12/

Verse: 13 
Halfverse: a    
asyāṃ havyaṃ ca kavyaṃ ca   prāṇayātrā tatʰaiva ca
   
asyāṃ havyaṃ ca kavyaṃ ca   prāṇa-yātrā tatʰaiva ca /
Halfverse: c    
āyattam agnihotraṃ ca   balir homas tatʰaiva ca
   
āyattam agni-hotraṃ ca   balir homas tatʰaiva ca /13/

Verse: 14 
Halfverse: a    
svāhākāravaṣaṭkārau   vidyāś ca vividʰās tatʰā
   
svāhā-kāra-vaṣaṭ-kārau   vidyāś ca vividʰās tatʰā /
Halfverse: c    
āyattam atra rājarṣe   sarvam etan na saṃśayaḥ
   
āyattam atra rāja-r̥ṣe   sarvam etan na saṃśayaḥ /14/

Verse: 15 
Halfverse: a    
sarva svam etat satyena   mama tuṣṭikarī sadā
   
sarva svam etat satyena   mama tuṣṭi-karī sadā /
Halfverse: c    
kāraṇair bahubʰī rājan   na dāsye śabalāṃ tava
   
kāraṇair bahubʰī rājan   na dāsye śabalāṃ tava /15/

Verse: 16 
Halfverse: a    
vasiṣṭʰenaivam uktas tu   viśvāmitro 'bravīt tataḥ
   
vasiṣṭʰena_evam uktas tu   viśvāmitro_abravīt tataḥ /
Halfverse: c    
saṃrabdʰataram atyartʰaṃ   vākyaṃ vākyaviśāradaḥ
   
saṃrabdʰataram atyartʰaṃ   vākyaṃ vākya-viśāradaḥ /16/

Verse: 17 
Halfverse: a    
hairaṇyakakṣyāgraiveyān   suvarṇāṅkuśabʰūṣitān
   
hairaṇya-kakṣyā-graiveyān   suvarṇa_aṅkuśa-bʰūṣitān /
Halfverse: c    
dadāmi kuñjarāṇāṃ te   sahasrāṇi caturdaśa
   
dadāmi kuñjarāṇāṃ te   sahasrāṇi catur-daśa /17/

Verse: 18 
Halfverse: a    
hairaṇyānāṃ ratʰānāṃ ca   śvetāśvānāṃ caturyujām
   
hairaṇyānāṃ ratʰānāṃ ca   śveta_aśvānāṃ catur-yujām /
Halfverse: c    
dadāmi te śatāny aṣṭau   kiṅkiṇīkavibʰūṣitān
   
dadāmi te śatāny aṣṭau   kiṅkiṇīka-vibʰūṣitān /18/

Verse: 19 
Halfverse: a    
hayānāṃ deśajātānāṃ   kulajānāṃ mahaujasām
   
hayānāṃ deśa-jātānāṃ   kulajānāṃ mahā_ojasām /
Halfverse: c    
sahasram ekaṃ daśa ca   dadāmi tava suvrata
   
sahasram ekaṃ daśa ca   dadāmi tava suvrata /19/

Verse: 20 
Halfverse: a    
nānāvarṇavibʰaktānāṃ   vayaḥstʰānāṃ tatʰaiva ca
   
nānā-varṇa-vibʰaktānāṃ   vayaḥstʰānāṃ tatʰaiva ca /
Halfverse: c    
dadāmy ekāṃ gavāṃ koṭiṃ   śabalā dīyatāṃ mama
   
dadāmy ekāṃ gavāṃ koṭiṃ   śabalā dīyatāṃ mama /20/

Verse: 21 
Halfverse: a    
evam uktas tu bʰagavān   viśvāmitreṇa dʰīmatā
   
evam uktas tu bʰagavān   viśvāmitreṇa dʰīmatā /
Halfverse: c    
na dāsyāmīti śabalāṃ   prāha rājan katʰaṃ cana
   
na dāsyāmi_iti śabalāṃ   prāha rājan katʰaṃcana /21/

Verse: 22 
Halfverse: a    
etad eva hi me ratnam   etad eva hi me dʰanam
   
etad eva hi me ratnam   etad eva hi me dʰanam /
Halfverse: c    
etad eva hi sarvasvam   etad eva hi jīvitam
   
etad eva hi sarva-svam   etad eva hi jīvitam /22/

Verse: 23 
Halfverse: a    
darśaś ca pūrṇamāsaś ca   yajñāś caivāptadakṣiṇāḥ
   
darśaś ca pūrṇa-māsaś ca   yajñāś caiva_āpta-dakṣiṇāḥ /
Halfverse: c    
etad eva hi me rājan   vividʰāś ca kriyās tatʰā
   
etad eva hi me rājan   vividʰāś ca kriyās tatʰā /23/

Verse: 24 
Halfverse: a    
adomūlāḥ kriyāḥ sarvā   mama rājan na saṃśayaḥ
   
ado-mūlāḥ kriyāḥ sarvā   mama rājan na saṃśayaḥ /
Halfverse: c    
bahūnāṃ kiṃ pralāpena   na dāsye kāmadohinīm
   
bahūnāṃ kiṃ pralāpena   na dāsye kāma-dohinīm /24/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.