TITUS
Ramayana
Part No. 53
Chapter: 53
Adhyāya
53
Verse: 1
Halfverse: a
kāmadʰenuṃ
vasiṣṭʰo
'pi
yadā
na
tyajate
muniḥ
kāma-dʰenuṃ
vasiṣṭʰo
_api
yadā
na
tyajate
muniḥ
/
Halfverse: c
tadāsya
śabalāṃ
rāma
viśvāmitro
'nvakarṣata
tadā
_asya
śabalāṃ
rāma
viśvāmitro
_anvakarṣata
/1/
Verse: 2
Halfverse: a
nīyamānā
tu
śabalā
rāma
rājñā
mahātmanā
nīyamānā
tu
śabalā
rāma
rājñā
mahātmanā
/
Halfverse: c
duḥkʰitā
cintayām
āsa
rudantī
śokakarśitā
duḥkʰitā
cintayām
āsa
rudantī
śoka-karśitā
/2/
Verse: 3
Halfverse: a
parityaktā
vasiṣṭʰena
kim
ahaṃ
sumahātmanā
parityaktā
vasiṣṭʰena
kim
ahaṃ
sumahātmanā
/
Halfverse: c
yāhaṃ
rājabʰr̥tair
dīnā
hriyeyaṃ
bʰr̥śaduḥkʰitā
yā
_ahaṃ
rāja-bʰr̥tair
dīnā
hriyeyaṃ
bʰr̥śa-duḥkʰitā
/3/
Verse: 4
Halfverse: a
kiṃ
mayāpakr̥taṃ
tasya
maharṣer
bʰāvitātmanaḥ
kiṃ
mayā
_apakr̥taṃ
tasya
maharṣer
bʰāvita
_ātmanaḥ
/
Halfverse: c
yan
mām
anāgasaṃ
bʰaktām
iṣṭāṃ
tyajati
dʰārmikaḥ
yan
mām
anāgasaṃ
bʰaktām
iṣṭāṃ
tyajati
dʰārmikaḥ
/4/
Verse: 5
Halfverse: a
iti
sā
cintayitvā
tu
niḥśvasya
ca
punaḥ
punaḥ
iti
sā
cintayitvā
tu
niḥśvasya
ca
punaḥ
punaḥ
/
Halfverse: c
jagāma
vegena
tadā
vasiṣṭʰaṃ
paramaujasaṃ
jagāma
vegena
tadā
vasiṣṭʰaṃ
parama
_ojasaṃ
/5/
Verse: 6
Halfverse: a
nirdʰūya
tāṃs
tadā
bʰr̥tyāñ
śataśaḥ
śatrusūdana
nirdʰūya
tāṃs
tadā
bʰr̥tyān
śataśaḥ
śatru-sūdana
/
Halfverse: c
jagāmānilavegena
pādamūlaṃ
mahātmanaḥ
jagāma
_anila-vegena
pāda-mūlaṃ
mahātmanaḥ
/6/
Verse: 7
Halfverse: a
śabalā
sā
rudantī
ca
krośantī
cedam
abravīt
śabalā
sā
rudantī
ca
krośantī
ca
_idam
abravīt
/
Halfverse: c
vasiṣṭʰasyāgrataḥ
stʰitvā
megʰadundubʰirāviṇī
vasiṣṭʰasya
_agrataḥ
stʰitvā
megʰa-dundubʰi-rāviṇī
/7/
Verse: 8
Halfverse: a
bʰagavan
kiṃ
parityaktā
tvayāhaṃ
brahmaṇaḥ
suta
bʰagavan
kiṃ
parityaktā
tvayā
_ahaṃ
brahmaṇaḥ
suta
/
Halfverse: c
yasmād
rājabʰr̥tā
māṃ
hi
nayante
tvatsakāśataḥ
yasmād
rāja-bʰr̥tā
māṃ
hi
nayante
tvat-sakāśataḥ
/8/
Verse: 9
Halfverse: a
evam
uktas
tu
brahmarṣir
idaṃ
vacanam
abravīt
evam
uktas
tu
brahmarṣir
idaṃ
vacanam
abravīt
/
Halfverse: c
śokasaṃtaptahr̥dayāṃ
svasāram
iva
duḥkʰitām
śoka-saṃtapta-hr̥dayāṃ
svasāram
iva
duḥkʰitām
/9/
Verse: 10
Halfverse: a
na
tvāṃ
tyajāmi
śabale
nāpi
me
'pakr̥taṃ
tvayā
na
tvāṃ
tyajāmi
śabale
na
_api
me
_apakr̥taṃ
tvayā
/
Halfverse: c
eṣa
tvāṃ
nayate
rājā
balān
matto
mahābalaḥ
eṣa
tvāṃ
nayate
rājā
balān
matto
mahā-balaḥ
/10/
Verse: 11
Halfverse: a
na
hi
tulyaṃ
balaṃ
mahyaṃ
rājā
tv
adya
viśeṣataḥ
na
hi
tulyaṃ
balaṃ
mahyaṃ
rājā
tv
adya
viśeṣataḥ
/
Halfverse: c
balī
rājā
kṣatriyaś
ca
pr̥tʰivyāḥ
patir
eva
ca
balī
rājā
kṣatriyaś
ca
pr̥tʰivyāḥ
patir
eva
ca
/11/
Verse: 12
Halfverse: a
iyam
akṣauhiṇīpūrṇā
savājiratʰasaṃkulā
iyam
akṣauhiṇī-pūrṇā
savāji-ratʰa-saṃkulā
/
Halfverse: c
hastidʰvajasamākīrṇā
tenāsau
balavattaraḥ
hasti-dʰvaja-samākīrṇā
tena
_asau
balavattaraḥ
/12/
Verse: 13
Halfverse: a
evam
uktā
vasiṣṭʰena
pratyuvāca
vinītavat
evam
uktā
vasiṣṭʰena
pratyuvāca
vinītavat
/
Halfverse: c
vacanaṃ
vacanajñā
sā
brahmarṣim
amitaprabʰam
vacanaṃ
vacanajñā
sā
brahmarṣim
amita-prabʰam
/13/
Verse: 14
Halfverse: a
na
balaṃ
kṣatriyasyāhur
brāhmaṇo
balavattaraḥ
na
balaṃ
kṣatriyasya
_āhur
brāhmaṇo
balavattaraḥ
/
Halfverse: c
brahman
brahmabalaṃ
divyaṃ
kṣatrāt
tu
balavattaram
brahman
brahma-balaṃ
divyaṃ
kṣatrāt
tu
balavattaram
/14/
Verse: 15
Halfverse: a
aprameyabalaṃ
tubʰyaṃ
na
tvayā
balavattaraḥ
aprameya-balaṃ
tubʰyaṃ
na
tvayā
balavattaraḥ
/
Halfverse: c
viśvāmitro
mahāvīryas
tejas
tava
durāsadam
viśvāmitro
mahā-vīryas
tejas
tava
durāsadam
/15/
Verse: 16
Halfverse: a
niyuṅkṣva
māṃ
mahātejas
tvadbrahmabalasaṃbʰr̥tām
niyuṅkṣva
māṃ
mahā-tejas
tvad-brahma-bala-saṃbʰr̥tām
/
Halfverse: c
tasya
darpaṃ
balaṃ
yat
tan
nāśayāmi
durātmanaḥ
tasya
darpaṃ
balaṃ
yat
tan
nāśayāmi
durātmanaḥ
/16/
Verse: 17
Halfverse: a
ity
uktas
tu
tayā
rāma
vasiṣṭʰaḥ
sumahāyaśāḥ
ity
uktas
tu
tayā
rāma
vasiṣṭʰaḥ
sumahā-yaśāḥ
/
Halfverse: c
sr̥jasveti
tadovāca
balaṃ
parabalārujam
sr̥jasva
_iti
tadā
_uvāca
balaṃ
para-bala
_ārujam
/17/
Verse: 18
Halfverse: a
tasyā
humbʰāravotsr̥ṣṭāḥ
pahlavāḥ
śataśo
nr̥pa
tasyā
humbʰā-rava
_utsr̥ṣṭāḥ
pahlavāḥ
śataśo
nr̥pa
/
Halfverse: c
nāśayanti
balaṃ
sarvaṃ
viśvāmitrasya
paśyataḥ
nāśayanti
balaṃ
sarvaṃ
viśvāmitrasya
paśyataḥ
/18/
Verse: 19
Halfverse: a
sa
rājā
paramakruddʰaḥ
krodʰavispʰāritekṣaṇaḥ
sa
rājā
parama-kruddʰaḥ
krodʰa-vispʰārita
_īkṣaṇaḥ
/
Halfverse: c
pahlavān
nāśayām
āsa
śastrair
uccāvacair
api
pahlavān
nāśayām
āsa
śastrair
ucca
_avacair
api
/19/
Verse: 20
Halfverse: a
viśvāmitrārditān
dr̥ṣṭvā
pahlavāñ
śataśas
tadā
viśvāmitra
_arditān
dr̥ṣṭvā
pahlavān
śataśas
tadā
/
Halfverse: c
bʰūya
evāsr̥jad
gʰorāñ
śakān
yavanamiśritān
bʰūya
eva
_asr̥jad
gʰorān
śakān
yavana-miśritān
/20/
Verse: 21
Halfverse: a
tair
āsīt
saṃvr̥tā
bʰūmiḥ
śakair
yavanamiśritaiḥ
tair
āsīt
saṃvr̥tā
bʰūmiḥ
śakair
yavana-miśritaiḥ
/
Halfverse: c
prabʰāvadbʰir
mahāvīryair
hemakiñjalkasaṃnibʰaiḥ
prabʰāvadbʰir
mahā-vīryair
hema-kiñjalka-saṃnibʰaiḥ
/21/
Verse: 22
Halfverse: a
dīrgʰāsipaṭṭiśadʰarair
hemavarṇāmbarāvr̥taiḥ
dīrgʰa
_asi-paṭṭiśa-dʰarair
hema-varṇa
_ambara
_āvr̥taiḥ
/
Halfverse: c
nirdagdʰaṃ
tad
balaṃ
sarvaṃ
pradīptair
iva
pāvakaiḥ
nirdagdʰaṃ
tad
balaṃ
sarvaṃ
pradīptair
iva
pāvakaiḥ
/22/
Verse: 23
Halfverse: a
tato
'strāṇi
mahātejā
viśvāmitro
mumoca
ha
tato
_astrāṇi
mahā-tejā
viśvāmitro
mumoca
ha
/23/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.