TITUS
Ramayana
Part No. 53
Previous part

Chapter: 53 
Adhyāya 53


Verse: 1 
Halfverse: a    kāmadʰenuṃ vasiṣṭʰo 'pi   yadā na tyajate muniḥ
   
kāma-dʰenuṃ vasiṣṭʰo_api   yadā na tyajate muniḥ /
Halfverse: c    
tadāsya śabalāṃ rāma   viśvāmitro 'nvakarṣata
   
tadā_asya śabalāṃ rāma   viśvāmitro_anvakarṣata /1/

Verse: 2 
Halfverse: a    
nīyamānā tu śabalā   rāma rājñā mahātmanā
   
nīyamānā tu śabalā   rāma rājñā mahātmanā /
Halfverse: c    
duḥkʰitā cintayām āsa   rudantī śokakarśitā
   
duḥkʰitā cintayām āsa   rudantī śoka-karśitā /2/

Verse: 3 
Halfverse: a    
parityaktā vasiṣṭʰena   kim ahaṃ sumahātmanā
   
parityaktā vasiṣṭʰena   kim ahaṃ sumahātmanā /
Halfverse: c    
yāhaṃ rājabʰr̥tair dīnā   hriyeyaṃ bʰr̥śaduḥkʰitā
   
_ahaṃ rāja-bʰr̥tair dīnā   hriyeyaṃ bʰr̥śa-duḥkʰitā /3/

Verse: 4 
Halfverse: a    
kiṃ mayāpakr̥taṃ tasya   maharṣer bʰāvitātmanaḥ
   
kiṃ mayā_apakr̥taṃ tasya   maharṣer bʰāvita_ātmanaḥ /
Halfverse: c    
yan mām anāgasaṃ bʰaktām   iṣṭāṃ tyajati dʰārmikaḥ
   
yan mām anāgasaṃ bʰaktām   iṣṭāṃ tyajati dʰārmikaḥ /4/

Verse: 5 
Halfverse: a    
iti cintayitvā tu   niḥśvasya ca punaḥ punaḥ
   
iti cintayitvā tu   niḥśvasya ca punaḥ punaḥ /
Halfverse: c    
jagāma vegena tadā   vasiṣṭʰaṃ paramaujasaṃ
   
jagāma vegena tadā   vasiṣṭʰaṃ parama_ojasaṃ /5/

Verse: 6 
Halfverse: a    
nirdʰūya tāṃs tadā bʰr̥tyāñ   śataśaḥ śatrusūdana
   
nirdʰūya tāṃs tadā bʰr̥tyān   śataśaḥ śatru-sūdana /
Halfverse: c    
jagāmānilavegena   pādamūlaṃ mahātmanaḥ
   
jagāma_anila-vegena   pāda-mūlaṃ mahātmanaḥ /6/

Verse: 7 
Halfverse: a    
śabalā rudantī ca   krośantī cedam abravīt
   
śabalā rudantī ca   krośantī ca_idam abravīt /
Halfverse: c    
vasiṣṭʰasyāgrataḥ stʰitvā   megʰadundubʰirāviṇī
   
vasiṣṭʰasya_agrataḥ stʰitvā   megʰa-dundubʰi-rāviṇī /7/

Verse: 8 
Halfverse: a    
bʰagavan kiṃ parityaktā   tvayāhaṃ brahmaṇaḥ suta
   
bʰagavan kiṃ parityaktā   tvayā_ahaṃ brahmaṇaḥ suta /
Halfverse: c    
yasmād rājabʰr̥tā māṃ hi   nayante tvatsakāśataḥ
   
yasmād rāja-bʰr̥tā māṃ hi   nayante tvat-sakāśataḥ /8/

Verse: 9 
Halfverse: a    
evam uktas tu brahmarṣir   idaṃ vacanam abravīt
   
evam uktas tu brahmarṣir   idaṃ vacanam abravīt /
Halfverse: c    
śokasaṃtaptahr̥dayāṃ   svasāram iva duḥkʰitām
   
śoka-saṃtapta-hr̥dayāṃ   svasāram iva duḥkʰitām /9/

Verse: 10 
Halfverse: a    
na tvāṃ tyajāmi śabale   nāpi me 'pakr̥taṃ tvayā
   
na tvāṃ tyajāmi śabale   na_api me_apakr̥taṃ tvayā /
Halfverse: c    
eṣa tvāṃ nayate rājā   balān matto mahābalaḥ
   
eṣa tvāṃ nayate rājā   balān matto mahā-balaḥ /10/

Verse: 11 
Halfverse: a    
na hi tulyaṃ balaṃ mahyaṃ   rājā tv adya viśeṣataḥ
   
na hi tulyaṃ balaṃ mahyaṃ   rājā tv adya viśeṣataḥ /
Halfverse: c    
balī rājā kṣatriyaś ca   pr̥tʰivyāḥ patir eva ca
   
balī rājā kṣatriyaś ca   pr̥tʰivyāḥ patir eva ca /11/

Verse: 12 
Halfverse: a    
iyam akṣauhiṇīpūrṇā   savājiratʰasaṃkulā
   
iyam akṣauhiṇī-pūrṇā   savāji-ratʰa-saṃkulā /
Halfverse: c    
hastidʰvajasamākīrṇā   tenāsau balavattaraḥ
   
hasti-dʰvaja-samākīrṇā   tena_asau balavattaraḥ /12/

Verse: 13 
Halfverse: a    
evam uktā vasiṣṭʰena   pratyuvāca vinītavat
   
evam uktā vasiṣṭʰena   pratyuvāca vinītavat /
Halfverse: c    
vacanaṃ vacanajñā    brahmarṣim amitaprabʰam
   
vacanaṃ vacanajñā    brahmarṣim amita-prabʰam /13/

Verse: 14 
Halfverse: a    
na balaṃ kṣatriyasyāhur   brāhmaṇo balavattaraḥ
   
na balaṃ kṣatriyasya_āhur   brāhmaṇo balavattaraḥ /
Halfverse: c    
brahman brahmabalaṃ divyaṃ   kṣatrāt tu balavattaram
   
brahman brahma-balaṃ divyaṃ   kṣatrāt tu balavattaram /14/

Verse: 15 
Halfverse: a    
aprameyabalaṃ tubʰyaṃ   na tvayā balavattaraḥ
   
aprameya-balaṃ tubʰyaṃ   na tvayā balavattaraḥ /
Halfverse: c    
viśvāmitro mahāvīryas   tejas tava durāsadam
   
viśvāmitro mahā-vīryas   tejas tava durāsadam /15/

Verse: 16 
Halfverse: a    
niyuṅkṣva māṃ mahātejas   tvadbrahmabalasaṃbʰr̥tām
   
niyuṅkṣva māṃ mahā-tejas   tvad-brahma-bala-saṃbʰr̥tām /
Halfverse: c    
tasya darpaṃ balaṃ yat tan   nāśayāmi durātmanaḥ
   
tasya darpaṃ balaṃ yat tan   nāśayāmi durātmanaḥ /16/

Verse: 17 
Halfverse: a    
ity uktas tu tayā rāma   vasiṣṭʰaḥ sumahāyaśāḥ
   
ity uktas tu tayā rāma   vasiṣṭʰaḥ sumahā-yaśāḥ /
Halfverse: c    
sr̥jasveti tadovāca   balaṃ parabalārujam
   
sr̥jasva_iti tadā_uvāca   balaṃ para-bala_ārujam /17/

Verse: 18 
Halfverse: a    
tasyā humbʰāravotsr̥ṣṭāḥ   pahlavāḥ śataśo nr̥pa
   
tasyā humbʰā-rava_utsr̥ṣṭāḥ   pahlavāḥ śataśo nr̥pa /
Halfverse: c    
nāśayanti balaṃ sarvaṃ   viśvāmitrasya paśyataḥ
   
nāśayanti balaṃ sarvaṃ   viśvāmitrasya paśyataḥ /18/

Verse: 19 
Halfverse: a    
sa rājā paramakruddʰaḥ   krodʰavispʰāritekṣaṇaḥ
   
sa rājā parama-kruddʰaḥ   krodʰa-vispʰārita_īkṣaṇaḥ /
Halfverse: c    
pahlavān nāśayām āsa   śastrair uccāvacair api
   
pahlavān nāśayām āsa   śastrair ucca_avacair api /19/

Verse: 20 
Halfverse: a    
viśvāmitrārditān dr̥ṣṭvā   pahlavāñ śataśas tadā
   
viśvāmitra_arditān dr̥ṣṭvā   pahlavān śataśas tadā /
Halfverse: c    
bʰūya evāsr̥jad gʰorāñ   śakān yavanamiśritān
   
bʰūya eva_asr̥jad gʰorān   śakān yavana-miśritān /20/

Verse: 21 
Halfverse: a    
tair āsīt saṃvr̥tā bʰūmiḥ   śakair yavanamiśritaiḥ
   
tair āsīt saṃvr̥tā bʰūmiḥ   śakair yavana-miśritaiḥ /
Halfverse: c    
prabʰāvadbʰir mahāvīryair   hemakiñjalkasaṃnibʰaiḥ
   
prabʰāvadbʰir mahā-vīryair   hema-kiñjalka-saṃnibʰaiḥ /21/

Verse: 22 
Halfverse: a    
dīrgʰāsipaṭṭiśadʰarair   hemavarṇāmbarāvr̥taiḥ
   
dīrgʰa_asi-paṭṭiśa-dʰarair   hema-varṇa_ambara_āvr̥taiḥ /
Halfverse: c    
nirdagdʰaṃ tad balaṃ sarvaṃ   pradīptair iva pāvakaiḥ
   
nirdagdʰaṃ tad balaṃ sarvaṃ   pradīptair iva pāvakaiḥ /22/

Verse: 23 
Halfverse: a    
tato 'strāṇi mahātejā   viśvāmitro mumoca ha
   
tato_astrāṇi mahā-tejā   viśvāmitro mumoca ha /23/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.