TITUS
Ramayana
Part No. 54
Chapter: 54
Adhyāya
54
Verse: 1
Halfverse: a
tatas
tān
ākulān
dr̥ṣṭvā
viśvāmitrāstramohitān
tatas
tān
ākulān
dr̥ṣṭvā
viśvāmitra
_astra-mohitān
/
Halfverse: c
vasiṣṭʰaś
codayām
āsa
kāmadʰuk
sr̥ja
yogataḥ
vasiṣṭʰaś
codayām
āsa
kāma-dʰuk
sr̥ja
yogataḥ
/1/
Verse: 2
Halfverse: a
tasyā
humbʰāravāj
jātāḥ
kāmbojā
ravisaṃnibʰāḥ
tasyā
humbʰā-ravāj
jātāḥ
kāmbojā
ravi-saṃnibʰāḥ
/
Halfverse: c
ūdʰasas
tv
atʰa
saṃjātāḥ
pahlavāḥ
śastrapāṇayaḥ
ūdʰasas
tv
atʰa
saṃjātāḥ
pahlavāḥ
śastra-pāṇayaḥ
/2/
Verse: 3
Halfverse: a
yonideśāc
ca
yavanaḥ
śakr̥ddeśāc
cʰakās
tatʰā
yoni-deśāc
ca
yavanaḥ
śakr̥d-deśāt
śakās
tatʰā
/
Halfverse: c
romakūpeṣu
meccʰāś
ca
harītāḥ
sakirātakāḥ
roma-kūpeṣu
meccʰāś
ca
harītāḥ
sakirātakāḥ
/3/
Verse: 4
Halfverse: a
tais
tan
niṣūditaṃ
sainyaṃ
viśvamitrasya
tatkṣaṇāt
tais
tan
niṣūditaṃ
sainyaṃ
viśvamitrasya
tat-kṣaṇāt
/
Halfverse: c
sapadātigajaṃ
sāśvaṃ
saratʰaṃ
ragʰunandana
sapadāti-gajaṃ
sāśvaṃ
saratʰaṃ
ragʰu-nandana
/4/
Verse: 5
Halfverse: a
dr̥ṣṭvā
niṣūditaṃ
sainyaṃ
vasiṣṭʰena
mahātmanā
dr̥ṣṭvā
niṣūditaṃ
sainyaṃ
vasiṣṭʰena
mahātmanā
/
Halfverse: c
viśvāmitrasutānāṃ
tu
śataṃ
nānāvidʰāyudʰam
viśvāmitra-sutānāṃ
tu
śataṃ
nānā-vidʰa
_āyudʰam
/5/
Verse: 6
Halfverse: a
abʰyadʰāvat
susaṃkruddʰaṃ
vasiṣṭʰaṃ
japatāṃ
varam
abʰyadʰāvat
susaṃkruddʰaṃ
vasiṣṭʰaṃ
japatāṃ
varam
/
Halfverse: c
huṃkāreṇaiva
tān
sarvān
nirdadāha
mahān
r̥ṣiḥ
huṃ-kāreṇa
_eva
tān
sarvān
nirdadāha
mahān
r̥ṣiḥ
/6/
Verse: 7
Halfverse: a
te
sāśvaratʰapādātā
vasiṣṭʰena
mahātmanā
te
sāśva-ratʰa-pādātā
vasiṣṭʰena
mahātmanā
/
Halfverse: c
bʰasmīkr̥tā
muhūrtena
viśvāmitrasutās
tadā
bʰasmī-kr̥tā
muhūrtena
viśvāmitra-sutās
tadā
/7/
Verse: 8
Halfverse: a
dr̥ṣṭvā
vināśitān
putrān
balaṃ
ca
sumahāyaśāḥ
dr̥ṣṭvā
vināśitān
putrān
balaṃ
ca
sumahā-yaśāḥ
/
Halfverse: c
savrīḍaś
cintayāviṣṭo
viśvāmitro
'bʰavat
tadā
savrīḍaś
cintayā
_āviṣṭo
viśvāmitro
_abʰavat
tadā
/8/
Verse: 9
Halfverse: a
saṃdura
iva
nirvego
bʰagnadaṃṣṭra
ivoragaḥ
saṃdura
iva
nirvego
bʰagna-daṃṣṭra
iva
_uragaḥ
/
Halfverse: c
uparakta
ivādityaḥ
sadyo
niṣprabʰatāṃ
gataḥ
uparakta
iva
_ādityaḥ
sadyo
niṣprabʰatāṃ
gataḥ
/9/
Verse: 10
Halfverse: a
hataputrabalo
dīno
lūnapakṣa
iva
dvijaḥ
hata-putra-balo
dīno
lūna-pakṣa
iva
dvijaḥ
/
Halfverse: c
hatadarpo
hatotsāho
nirvedaṃ
samapadyata
hata-darpo
hata
_utsāho
nirvedaṃ
samapadyata
/10/
Verse: 11
Halfverse: a
sa
putram
ekaṃ
rājyāya
pālayeti
niyujya
ca
sa
putram
ekaṃ
rājyāya
pālaya
_iti
niyujya
ca
/
Halfverse: c
pr̥tʰivīṃ
kṣatradʰarmeṇa
vanam
evānvapadyata
pr̥tʰivīṃ
kṣatra-dʰarmeṇa
vanam
eva
_anvapadyata
/11/
Verse: 12
Halfverse: a
sa
gatvā
himavatpārśvaṃ
kiṃnaroragasevitam
sa
gatvā
himavat-pārśvaṃ
kiṃnara
_uraga-sevitam
/
Halfverse: c
mahādevaprasādārtʰaṃ
tapas
tepe
mahātapāḥ
mahā-deva-prasāda
_artʰaṃ
tapas
tepe
mahā-tapāḥ
/12/
Verse: 13
Halfverse: a
kena
cit
tv
atʰa
kālena
deveśo
vr̥ṣabʰadʰvajaḥ
kenacit
tv
atʰa
kālena
deva
_īśo
vr̥ṣabʰa-dʰvajaḥ
/
Halfverse: c
darśayām
āsa
varado
viśvāmitraṃ
mahāmunim
darśayām
āsa
varado
viśvāmitraṃ
mahā-munim
/13/
Verse: 14
Halfverse: a
kimartʰaṃ
tapyase
rājan
brūhi
yat
te
vivakṣitam
kim-artʰaṃ
tapyase
rājan
brūhi
yat
te
vivakṣitam
/
Halfverse: c
varado
'smi
varo
yas
te
kāṅkṣitaḥ
so
'bʰidʰīyatām
varado
_asmi
varo
yas
te
kāṅkṣitaḥ
so
_abʰidʰīyatām
/14/
Verse: 15
Halfverse: a
evam
uktas
tu
devena
viśvāmitro
mahātapāḥ
evam
uktas
tu
devena
viśvāmitro
mahā-tapāḥ
/
Halfverse: c
praṇipatya
mahādevam
idaṃ
vacanam
abravīt
praṇipatya
mahā-devam
idaṃ
vacanam
abravīt
/15/
Verse: 16
Halfverse: a
yadi
tuṣṭo
mahādeva
dʰanurvedo
mamānagʰa
yadi
tuṣṭo
mahā-deva
dʰanur-vedo
mama
_anagʰa
/
Halfverse: c
sāṅgopāṅgopaniṣadaḥ
sarahasyaḥ
pradīyatām
sāṅga
_upāṅga
_upaniṣadaḥ
sarahasyaḥ
pradīyatām
/16/
Verse: 17
Halfverse: a
yāni
deveṣu
cāstrāṇi
dānaveṣu
maharṣiṣu
yāni
deveṣu
ca
_astrāṇi
dānaveṣu
maharṣiṣu
/
Halfverse: c
gandʰarvayakṣarakṣaḥsu
pratibʰāntu
mamānagʰa
gandʰarva-yakṣa-rakṣaḥsu
pratibʰāntu
mama
_anagʰa
/17/
Verse: 18
Halfverse: a
tava
prasādād
bʰavatu
devadeva
mamepsitam
tava
prasādād
bʰavatu
deva-deva
mama
_īpsitam
/
Halfverse: c
evam
astv
iti
deveśo
vākyam
uktvā
divaṃ
gataḥ
evam
astv
iti
deva
_īśo
vākyam
uktvā
divaṃ
gataḥ
/18/
Verse: 19
Halfverse: a
prāpya
cāstrāṇi
rājarṣir
viśvāmitro
mahābalaḥ
prāpya
ca
_astrāṇi
rājarṣir
viśvāmitro
mahā-balaḥ
/
Halfverse: c
darpeṇa
mahatā
yukto
darpapūrṇo
'bʰavat
tadā
darpeṇa
mahatā
yukto
darpa-pūrṇo
_abʰavat
tadā
/19/
Verse: 20
Halfverse: a
vivardʰamāno
vīryeṇa
samudra
iva
parvaṇi
vivardʰamāno
vīryeṇa
samudra
iva
parvaṇi
/
Halfverse: c
hatam
eva
tadā
mene
vasiṣṭʰam
r̥ṣisattamam
hatam
eva
tadā
mene
vasiṣṭʰam
r̥ṣi-sattamam
/20/
Verse: 21
Halfverse: a
tato
gatvāśramapadaṃ
mumocāstrāṇi
pārtʰivaḥ
tato
gatvā
_āśrama-padaṃ
mumoca
_astrāṇi
pārtʰivaḥ
/
Halfverse: c
yais
tat
tapovanaṃ
sarvaṃ
nirdagdʰaṃ
cāstratejasā
yais
tat
tapo-vanaṃ
sarvaṃ
nirdagdʰaṃ
ca
_astra-tejasā
/21/
Verse: 22
Halfverse: a
udīryamāṇam
astraṃ
tad
viśvāmitrasya
dʰīmataḥ
udīryamāṇam
astraṃ
tad
viśvāmitrasya
dʰīmataḥ
/
Halfverse: c
dr̥ṣṭvā
vipradrutā
bʰītā
munayaḥ
śataśo
diśaḥ
dr̥ṣṭvā
vipradrutā
bʰītā
munayaḥ
śataśo
diśaḥ
/22/
Verse: 23
Halfverse: a
vasiṣṭʰasya
ca
ye
śiṣyās
tatʰaiva
mr̥gapakṣiṇaḥ
vasiṣṭʰasya
ca
ye
śiṣyās
tatʰaiva
mr̥ga-pakṣiṇaḥ
/
Halfverse: c
vidravanti
bʰayād
bʰītā
nānādigbʰyaḥ
sahasraśaḥ
vidravanti
bʰayād
bʰītā
nānā-digbʰyaḥ
sahasraśaḥ
/23/
Verse: 24
Halfverse: a
vasiṣṭʰasyāśramapadaṃ
śūnyam
āsīn
mahātmanaḥ
vasiṣṭʰasya
_āśrama-padaṃ
śūnyam
āsīn
mahātmanaḥ
/
Halfverse: c
muhūrtam
iva
niḥśabdam
āsīd
īriṇasaṃnibʰam
muhūrtam
iva
niḥśabdam
āsīd
īriṇa-saṃnibʰam
/24/
Verse: 25
Halfverse: a
vadato
vai
vasiṣṭʰasya
mā
bʰaiṣṭeti
muhur
muhuḥ
vadato
vai
vasiṣṭʰasya
mā
bʰaiṣṭa
_iti
muhur
muhuḥ
/
Halfverse: c
nāśayāmy
adya
gādʰeyaṃ
nīhāram
iva
bʰāskaraḥ
nāśayāmy
adya
gādʰeyaṃ
nīhāram
iva
bʰāskaraḥ
/25/
Verse: 26
Halfverse: a
evam
uktvā
mahātejā
vasiṣṭʰo
japatāṃ
varaḥ
evam
uktvā
mahā-tejā
vasiṣṭʰo
japatāṃ
varaḥ
/
Halfverse: c
viśvāmitraṃ
tadā
vākyaṃ
saroṣam
idam
abravīt
viśvāmitraṃ
tadā
vākyaṃ
saroṣam
idam
abravīt
/26/
Verse: 27
Halfverse: a
āśramaṃ
cirasaṃvr̥ddʰaṃ
yad
vināśitavān
asi
āśramaṃ
cira-saṃvr̥ddʰaṃ
yad
vināśitavān
asi
/
Halfverse: c
durācāro
'si
yan
mūḍʰa
tasmāt
tvaṃ
na
bʰaviṣyasi
durācāro
_asi
yan
mūḍʰa
tasmāt
tvaṃ
na
bʰaviṣyasi
/27/
Verse: 28
Halfverse: a
ity
uktvā
paramakruddʰo
daṇḍam
udyamya
satvaraḥ
ity
uktvā
parama-kruddʰo
daṇḍam
udyamya
satvaraḥ
/
Halfverse: c
vidʰūma
iva
kālāgnir
yamadaṇḍam
ivāparam
vidʰūma
iva
kāla
_agnir
yama-daṇḍam
iva
_aparam
/28/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.