TITUS
Ramayana
Part No. 54
Previous part

Chapter: 54 
Adhyāya 54


Verse: 1 
Halfverse: a    tatas tān ākulān dr̥ṣṭvā   viśvāmitrāstramohitān
   
tatas tān ākulān dr̥ṣṭvā   viśvāmitra_astra-mohitān /
Halfverse: c    
vasiṣṭʰaś codayām āsa   kāmadʰuk sr̥ja yogataḥ
   
vasiṣṭʰaś codayām āsa   kāma-dʰuk sr̥ja yogataḥ /1/

Verse: 2 
Halfverse: a    
tasyā humbʰāravāj jātāḥ   kāmbojā ravisaṃnibʰāḥ
   
tasyā humbʰā-ravāj jātāḥ   kāmbojā ravi-saṃnibʰāḥ /
Halfverse: c    
ūdʰasas tv atʰa saṃjātāḥ   pahlavāḥ śastrapāṇayaḥ
   
ūdʰasas tv atʰa saṃjātāḥ   pahlavāḥ śastra-pāṇayaḥ /2/

Verse: 3 
Halfverse: a    
yonideśāc ca yavanaḥ   śakr̥ddeśāc cʰakās tatʰā
   
yoni-deśāc ca yavanaḥ   śakr̥d-deśāt śakās tatʰā /
Halfverse: c    
romakūpeṣu meccʰāś ca   harītāḥ sakirātakāḥ
   
roma-kūpeṣu meccʰāś ca   harītāḥ sakirātakāḥ /3/

Verse: 4 
Halfverse: a    
tais tan niṣūditaṃ sainyaṃ   viśvamitrasya tatkṣaṇāt
   
tais tan niṣūditaṃ sainyaṃ   viśvamitrasya tat-kṣaṇāt /
Halfverse: c    
sapadātigajaṃ sāśvaṃ   saratʰaṃ ragʰunandana
   
sapadāti-gajaṃ sāśvaṃ   saratʰaṃ ragʰu-nandana /4/

Verse: 5 
Halfverse: a    
dr̥ṣṭvā niṣūditaṃ sainyaṃ   vasiṣṭʰena mahātmanā
   
dr̥ṣṭvā niṣūditaṃ sainyaṃ   vasiṣṭʰena mahātmanā /
Halfverse: c    
viśvāmitrasutānāṃ tu   śataṃ nānāvidʰāyudʰam
   
viśvāmitra-sutānāṃ tu   śataṃ nānā-vidʰa_āyudʰam /5/

Verse: 6 
Halfverse: a    
abʰyadʰāvat susaṃkruddʰaṃ   vasiṣṭʰaṃ japatāṃ varam
   
abʰyadʰāvat susaṃkruddʰaṃ   vasiṣṭʰaṃ japatāṃ varam /
Halfverse: c    
huṃkāreṇaiva tān sarvān   nirdadāha mahān r̥ṣiḥ
   
huṃ-kāreṇa_eva tān sarvān   nirdadāha mahān r̥ṣiḥ /6/

Verse: 7 
Halfverse: a    
te sāśvaratʰapādātā   vasiṣṭʰena mahātmanā
   
te sāśva-ratʰa-pādātā   vasiṣṭʰena mahātmanā /
Halfverse: c    
bʰasmīkr̥tā muhūrtena   viśvāmitrasutās tadā
   
bʰasmī-kr̥tā muhūrtena   viśvāmitra-sutās tadā /7/

Verse: 8 
Halfverse: a    
dr̥ṣṭvā vināśitān putrān   balaṃ ca sumahāyaśāḥ
   
dr̥ṣṭvā vināśitān putrān   balaṃ ca sumahā-yaśāḥ /
Halfverse: c    
savrīḍaś cintayāviṣṭo   viśvāmitro 'bʰavat tadā
   
savrīḍaś cintayā_āviṣṭo   viśvāmitro_abʰavat tadā /8/

Verse: 9 
Halfverse: a    
saṃdura iva nirvego   bʰagnadaṃṣṭra ivoragaḥ
   
saṃdura iva nirvego   bʰagna-daṃṣṭra iva_uragaḥ /
Halfverse: c    
uparakta ivādityaḥ   sadyo niṣprabʰatāṃ gataḥ
   
uparakta iva_ādityaḥ   sadyo niṣprabʰatāṃ gataḥ /9/

Verse: 10 
Halfverse: a    
hataputrabalo dīno   lūnapakṣa iva dvijaḥ
   
hata-putra-balo dīno   lūna-pakṣa iva dvijaḥ /
Halfverse: c    
hatadarpo hatotsāho   nirvedaṃ samapadyata
   
hata-darpo hata_utsāho   nirvedaṃ samapadyata /10/

Verse: 11 
Halfverse: a    
sa putram ekaṃ rājyāya   pālayeti niyujya ca
   
sa putram ekaṃ rājyāya   pālaya_iti niyujya ca /
Halfverse: c    
pr̥tʰivīṃ kṣatradʰarmeṇa   vanam evānvapadyata
   
pr̥tʰivīṃ kṣatra-dʰarmeṇa   vanam eva_anvapadyata /11/

Verse: 12 
Halfverse: a    
sa gatvā himavatpārśvaṃ   kiṃnaroragasevitam
   
sa gatvā himavat-pārśvaṃ   kiṃnara_uraga-sevitam /
Halfverse: c    
mahādevaprasādārtʰaṃ   tapas tepe mahātapāḥ
   
mahā-deva-prasāda_artʰaṃ   tapas tepe mahā-tapāḥ /12/

Verse: 13 
Halfverse: a    
kena cit tv atʰa kālena   deveśo vr̥ṣabʰadʰvajaḥ
   
kenacit tv atʰa kālena   deva_īśo vr̥ṣabʰa-dʰvajaḥ /
Halfverse: c    
darśayām āsa varado   viśvāmitraṃ mahāmunim
   
darśayām āsa varado   viśvāmitraṃ mahā-munim /13/

Verse: 14 
Halfverse: a    
kimartʰaṃ tapyase rājan   brūhi yat te vivakṣitam
   
kim-artʰaṃ tapyase rājan   brūhi yat te vivakṣitam /
Halfverse: c    
varado 'smi varo yas te   kāṅkṣitaḥ so 'bʰidʰīyatām
   
varado_asmi varo yas te   kāṅkṣitaḥ so_abʰidʰīyatām /14/

Verse: 15 
Halfverse: a    
evam uktas tu devena   viśvāmitro mahātapāḥ
   
evam uktas tu devena   viśvāmitro mahā-tapāḥ /
Halfverse: c    
praṇipatya mahādevam   idaṃ vacanam abravīt
   
praṇipatya mahā-devam   idaṃ vacanam abravīt /15/

Verse: 16 
Halfverse: a    
yadi tuṣṭo mahādeva   dʰanurvedo mamānagʰa
   
yadi tuṣṭo mahā-deva   dʰanur-vedo mama_anagʰa /
Halfverse: c    
sāṅgopāṅgopaniṣadaḥ   sarahasyaḥ pradīyatām
   
sāṅga_upāṅga_upaniṣadaḥ   sarahasyaḥ pradīyatām /16/

Verse: 17 
Halfverse: a    
yāni deveṣu cāstrāṇi   dānaveṣu maharṣiṣu
   
yāni deveṣu ca_astrāṇi   dānaveṣu maharṣiṣu /
Halfverse: c    
gandʰarvayakṣarakṣaḥsu   pratibʰāntu mamānagʰa
   
gandʰarva-yakṣa-rakṣaḥsu   pratibʰāntu mama_anagʰa /17/

Verse: 18 
Halfverse: a    
tava prasādād bʰavatu   devadeva mamepsitam
   
tava prasādād bʰavatu   deva-deva mama_īpsitam /
Halfverse: c    
evam astv iti deveśo   vākyam uktvā divaṃ gataḥ
   
evam astv iti deva_īśo   vākyam uktvā divaṃ gataḥ /18/

Verse: 19 
Halfverse: a    
prāpya cāstrāṇi rājarṣir   viśvāmitro mahābalaḥ
   
prāpya ca_astrāṇi rājarṣir   viśvāmitro mahā-balaḥ /
Halfverse: c    
darpeṇa mahatā yukto   darpapūrṇo 'bʰavat tadā
   
darpeṇa mahatā yukto   darpa-pūrṇo_abʰavat tadā /19/

Verse: 20 
Halfverse: a    
vivardʰamāno vīryeṇa   samudra iva parvaṇi
   
vivardʰamāno vīryeṇa   samudra iva parvaṇi /
Halfverse: c    
hatam eva tadā mene   vasiṣṭʰam r̥ṣisattamam
   
hatam eva tadā mene   vasiṣṭʰam r̥ṣi-sattamam /20/

Verse: 21 
Halfverse: a    
tato gatvāśramapadaṃ   mumocāstrāṇi pārtʰivaḥ
   
tato gatvā_āśrama-padaṃ   mumoca_astrāṇi pārtʰivaḥ /
Halfverse: c    
yais tat tapovanaṃ sarvaṃ   nirdagdʰaṃ cāstratejasā
   
yais tat tapo-vanaṃ sarvaṃ   nirdagdʰaṃ ca_astra-tejasā /21/

Verse: 22 
Halfverse: a    
udīryamāṇam astraṃ tad   viśvāmitrasya dʰīmataḥ
   
udīryamāṇam astraṃ tad   viśvāmitrasya dʰīmataḥ /
Halfverse: c    
dr̥ṣṭvā vipradrutā bʰītā   munayaḥ śataśo diśaḥ
   
dr̥ṣṭvā vipradrutā bʰītā   munayaḥ śataśo diśaḥ /22/

Verse: 23 
Halfverse: a    
vasiṣṭʰasya ca ye śiṣyās   tatʰaiva mr̥gapakṣiṇaḥ
   
vasiṣṭʰasya ca ye śiṣyās   tatʰaiva mr̥ga-pakṣiṇaḥ /
Halfverse: c    
vidravanti bʰayād bʰītā   nānādigbʰyaḥ sahasraśaḥ
   
vidravanti bʰayād bʰītā   nānā-digbʰyaḥ sahasraśaḥ /23/

Verse: 24 
Halfverse: a    
vasiṣṭʰasyāśramapadaṃ   śūnyam āsīn mahātmanaḥ
   
vasiṣṭʰasya_āśrama-padaṃ   śūnyam āsīn mahātmanaḥ /
Halfverse: c    
muhūrtam iva niḥśabdam   āsīd īriṇasaṃnibʰam
   
muhūrtam iva niḥśabdam   āsīd īriṇa-saṃnibʰam /24/

Verse: 25 
Halfverse: a    
vadato vai vasiṣṭʰasya    bʰaiṣṭeti muhur muhuḥ
   
vadato vai vasiṣṭʰasya    bʰaiṣṭa_iti muhur muhuḥ /
Halfverse: c    
nāśayāmy adya gādʰeyaṃ   nīhāram iva bʰāskaraḥ
   
nāśayāmy adya gādʰeyaṃ   nīhāram iva bʰāskaraḥ /25/

Verse: 26 
Halfverse: a    
evam uktvā mahātejā   vasiṣṭʰo japatāṃ varaḥ
   
evam uktvā mahā-tejā   vasiṣṭʰo japatāṃ varaḥ /
Halfverse: c    
viśvāmitraṃ tadā vākyaṃ   saroṣam idam abravīt
   
viśvāmitraṃ tadā vākyaṃ   saroṣam idam abravīt /26/

Verse: 27 
Halfverse: a    
āśramaṃ cirasaṃvr̥ddʰaṃ   yad vināśitavān asi
   
āśramaṃ cira-saṃvr̥ddʰaṃ   yad vināśitavān asi /
Halfverse: c    
durācāro 'si yan mūḍʰa   tasmāt tvaṃ na bʰaviṣyasi
   
durācāro_asi yan mūḍʰa   tasmāt tvaṃ na bʰaviṣyasi /27/

Verse: 28 
Halfverse: a    
ity uktvā paramakruddʰo   daṇḍam udyamya satvaraḥ
   
ity uktvā parama-kruddʰo   daṇḍam udyamya satvaraḥ /
Halfverse: c    
vidʰūma iva kālāgnir   yamadaṇḍam ivāparam
   
vidʰūma iva kāla_agnir   yama-daṇḍam iva_aparam /28/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.