TITUS
Ramayana
Part No. 55
Previous part

Chapter: 55 
Adhyāya 55


Verse: 1 
Halfverse: a    evam ukto vasiṣṭʰena   viśvāmitro mahābalaḥ
   
evam ukto vasiṣṭʰena   viśvāmitro mahā-balaḥ /
Halfverse: c    
āgneyam astram utkṣipya   tiṣṭʰa tiṣṭʰeti cābravīt
   
āgneyam astram utkṣipya   tiṣṭʰa tiṣṭʰa_iti ca_abravīt /1/

Verse: 2 
Halfverse: a    
vasiṣṭʰo bʰagavān krodʰād   idaṃ vacanam abravīt
   
vasiṣṭʰo bʰagavān krodʰād   idaṃ vacanam abravīt /2/ {ab only}

Verse: 3 
Halfverse: a    
kṣatrabandʰo stʰito 'smy eṣa   yad balaṃ tad vidarśaya
   
kṣatra-bandʰo stʰito_asmy eṣa   yad balaṃ tad vidarśaya /
Halfverse: c    
nāśayāmy eṣa te darpaṃ   śastrasya tava gādʰija
   
nāśayāmy eṣa te darpaṃ   śastrasya tava gādʰija /3/

Verse: 4 
Halfverse: a    
kva ca te kṣatriyabalaṃ   kva ca brahmabalaṃ mahat
   
kva ca te kṣatriya-balaṃ   kva ca brahma-balaṃ mahat /
Halfverse: c    
paśya brahmabalaṃ divyaṃ   mama kṣatriyapāṃsana
   
paśya brahma-balaṃ divyaṃ   mama kṣatriya-pāṃsana /4/

Verse: 5 
Halfverse: a    
tasyāstraṃ gādʰiputrasya   gʰoram āgneyam uttamam
   
tasya_astraṃ gādʰi-putrasya   gʰoram āgneyam uttamam /
Halfverse: c    
brahmadaṇḍena tac cʰāntam   agner vega ivāmbʰasā
   
brahma-daṇḍena tat śāntam   agner vega iva_ambʰasā /5/

Verse: 6 
Halfverse: a    
vāruṇaṃ caiva raudraṃ ca   aindraṃ pāśupataṃ tatʰā
   
vāruṇaṃ caiva raudraṃ ca   aindraṃ pāśupataṃ tatʰā /
Halfverse: c    
aiṣīkaṃ cāpi cikṣepa   ruṣito gādʰinandanaḥ
   
aiṣīkaṃ ca_api cikṣepa   ruṣito gādʰi-nandanaḥ /6/

Verse: 7 
Halfverse: a    
mānavaṃ mohanaṃ caiva   gāndʰarvaṃ svāpanaṃ tatʰā
   
mānavaṃ mohanaṃ caiva   gāndʰarvaṃ svāpanaṃ tatʰā /
Halfverse: c    
jr̥mbʰaṇaṃ mohanaṃ caiva   saṃtāpanavilāpane
   
jr̥mbʰaṇaṃ mohanaṃ caiva   saṃtāpana-vilāpane /7/

Verse: 8 
Halfverse: a    
śoṣaṇaṃ dāraṇaṃ caiva   vajram astraṃ sudurjayam
   
śoṣaṇaṃ dāraṇaṃ caiva   vajram astraṃ sudurjayam /
Halfverse: c    
brahmapāśaṃ kālapāśaṃ   vāruṇaṃ pāśam eva ca
   
brahma-pāśaṃ kāla-pāśaṃ   vāruṇaṃ pāśam eva ca /8/

Verse: 9 
Halfverse: a    
pinākāstraṃ ca dayitaṃ   śuṣkārdre aśanī tatʰā
   
pināka_astraṃ ca dayitaṃ   śuṣka_ārdre aśanī tatʰā /
Halfverse: c    
daṇḍāstram atʰa paiśācaṃ   krauñcam astraṃ tatʰāiva ca
   
daṇḍa_astram atʰa paiśācaṃ   krauñcam astraṃ tatʰāiva ca /9/

Verse: 10 
Halfverse: a    
dʰarmacakraṃ kālacakraṃ   viṣṇucakraṃ tatʰaiva ca
   
dʰarma-cakraṃ kāla-cakraṃ   viṣṇu-cakraṃ tatʰaiva ca /
Halfverse: c    
vāyavyaṃ matʰanaṃ caiva   astraṃ hayaśiras tatʰā
   
vāyavyaṃ matʰanaṃ caiva   astraṃ haya-śiras tatʰā /10/

Verse: 11 
Halfverse: a    
śaktidvayaṃ ca cikṣepa   kaṅkālaṃ musalaṃ tatʰā
   
śakti-dvayaṃ ca cikṣepa   kaṅkālaṃ musalaṃ tatʰā /
Halfverse: c    
vaidyādʰaraṃ mahāstraṃ ca   kālāstram atʰa dāruṇam
   
vaidyā-dʰaraṃ mahā_astraṃ ca   kāla_astram atʰa dāruṇam /11/

Verse: 12 
Halfverse: a    
triśūlam astraṃ gʰoraṃ ca   kāpālam atʰa kaṅkaṇam
   
triśūlam astraṃ gʰoraṃ ca   kāpālam atʰa kaṅkaṇam /
Halfverse: c    
etāny astrāṇi cikṣepa   sarvāṇi ragʰunandana
   
etāny astrāṇi cikṣepa   sarvāṇi ragʰu-nandana /12/

Verse: 13 
Halfverse: a    
vasiṣṭʰe japatāṃ śreṣṭʰe   tad adbʰutam ivābʰavat
   
vasiṣṭʰe japatāṃ śreṣṭʰe   tad adbʰutam iva_abʰavat /
Halfverse: c    
tāni sarvāṇi daṇḍena   grasate brahmaṇaḥ sutaḥ
   
tāni sarvāṇi daṇḍena   grasate brahmaṇaḥ sutaḥ /13/

Verse: 14 
Halfverse: a    
teṣu śānteṣu brahmāstraṃ   kṣiptavān gādʰinandanaḥ
   
teṣu śānteṣu brahma_astraṃ   kṣiptavān gādʰi-nandanaḥ /
Halfverse: c    
tad astram udyataṃ dr̥ṣṭvā   devāḥ sāgnipurogamāḥ
   
tad astram udyataṃ dr̥ṣṭvā   devāḥ sāgni-purogamāḥ /14/

Verse: 15 
Halfverse: a    
devarṣayaś ca saṃbʰrāntā   gandʰarvāḥ samahoragāḥ
   
deva-r̥ṣayaś ca saṃbʰrāntā   gandʰarvāḥ samahā_uragāḥ /
Halfverse: c    
trailokyam āsīt saṃtrastaṃ   brahmāstre samudīrite
   
trailokyam āsīt saṃtrastaṃ   brahma_astre samudīrite /15/

Verse: 16 
Halfverse: a    
tad apy astraṃ mahāgʰoraṃ   brāhmaṃ brāhmeṇa tejasā
   
tad apy astraṃ mahā-gʰoraṃ   brāhmaṃ brāhmeṇa tejasā /
Halfverse: c    
vasiṣṭʰo grasate sarvaṃ   brahmadaṇḍena rāgʰava
   
vasiṣṭʰo grasate sarvaṃ   brahma-daṇḍena rāgʰava /16/

Verse: 17 
Halfverse: a    
brahmāstraṃ grasamānasya   vasiṣṭʰasya mahātmanaḥ
   
brahma_astraṃ grasamānasya   vasiṣṭʰasya mahātmanaḥ /
Halfverse: c    
trailokyamohanaṃ raudraṃ   rūpam āsīt sudāruṇam
   
trailokya-mohanaṃ raudraṃ   rūpam āsīt sudāruṇam /17/

Verse: 18 
Halfverse: a    
romakūpeṣu sarveṣu   vasiṣṭʰasya mahātmanaḥ
   
roma-kūpeṣu sarveṣu   vasiṣṭʰasya mahātmanaḥ /
Halfverse: c    
marīcya iva niṣpetur   agner dʰūmākulārciṣaḥ
   
marīcya iva niṣpetur   agner dʰūma_ākula_arciṣaḥ /18/

Verse: 19 
Halfverse: a    
prājvalad brahmadaṇḍaś ca   vasiṣṭʰasya karodyataḥ
   
prājvalad brahma-daṇḍaś ca   vasiṣṭʰasya kara_udyataḥ /
Halfverse: c    
vidʰūma iva kālāgnir   yamadaṇḍa ivāparaḥ
   
vidʰūma iva kāla_agnir   yama-daṇḍa iva_aparaḥ /19/

Verse: 20 
Halfverse: a    
tato 'stuvan munigaṇā   vasiṣṭʰaṃ japatāṃ varam
   
tato_astuvan muni-gaṇā   vasiṣṭʰaṃ japatāṃ varam /
Halfverse: c    
amogʰaṃ te balaṃ brahmaṃs   tejo dʰāraya tejasā
   
amogʰaṃ te balaṃ brahmaṃs   tejo dʰāraya tejasā /20/

Verse: 21 
Halfverse: a    
nigr̥hītas tvayā brahman   viśvāmitro mahātapāḥ
   
nigr̥hītas tvayā brahman   viśvāmitro mahā-tapāḥ /
Halfverse: c    
prasīda japatāṃ śreṣṭʰa   lokāḥ santu gatavyatʰāḥ
   
prasīda japatāṃ śreṣṭʰa   lokāḥ santu gata-vyatʰāḥ /21/

Verse: 22 
Halfverse: a    
evam ukto mahātejāḥ   śamaṃ cakre mahātapāḥ
   
evam ukto mahā-tejāḥ   śamaṃ cakre mahā-tapāḥ /
Halfverse: c    
viśvāmitro 'pi nikr̥to   viniḥśvasyedam abravīt
   
viśvāmitro_api nikr̥to   viniḥśvasya_idam abravīt /22/

Verse: 23 
Halfverse: a    
dʰig balaṃ kṣatriyabalaṃ   brahmatejobalaṃ balam
   
dʰig balaṃ kṣatriya-balaṃ   brahma-tejo-balaṃ balam /
Halfverse: c    
ekena brahmadaṇḍena   sarvāstrāṇi hatāni me
   
ekena brahma-daṇḍena   sarva_astrāṇi hatāni me /23/

Verse: 24 
Halfverse: a    
tad etat samavekṣyāhaṃ   prasannendriyamānasaḥ
   
tad etat samavekṣya_ahaṃ   prasanna_indriya-mānasaḥ /
Halfverse: c    
tapo mahat samāstʰāsye   yad vai brahmatvakārakam
   
tapo mahat samāstʰāsye   yad vai brahmatva-kārakam /24/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.