TITUS
Ramayana
Part No. 55
Chapter: 55
Adhyāya
55
Verse: 1
Halfverse: a
evam
ukto
vasiṣṭʰena
viśvāmitro
mahābalaḥ
evam
ukto
vasiṣṭʰena
viśvāmitro
mahā-balaḥ
/
Halfverse: c
āgneyam
astram
utkṣipya
tiṣṭʰa
tiṣṭʰeti
cābravīt
āgneyam
astram
utkṣipya
tiṣṭʰa
tiṣṭʰa
_iti
ca
_abravīt
/1/
Verse: 2
Halfverse: a
vasiṣṭʰo
bʰagavān
krodʰād
idaṃ
vacanam
abravīt
vasiṣṭʰo
bʰagavān
krodʰād
idaṃ
vacanam
abravīt
/2/
{ab
only}
Verse: 3
Halfverse: a
kṣatrabandʰo
stʰito
'smy
eṣa
yad
balaṃ
tad
vidarśaya
kṣatra-bandʰo
stʰito
_asmy
eṣa
yad
balaṃ
tad
vidarśaya
/
Halfverse: c
nāśayāmy
eṣa
te
darpaṃ
śastrasya
tava
gādʰija
nāśayāmy
eṣa
te
darpaṃ
śastrasya
tava
gādʰija
/3/
Verse: 4
Halfverse: a
kva
ca
te
kṣatriyabalaṃ
kva
ca
brahmabalaṃ
mahat
kva
ca
te
kṣatriya-balaṃ
kva
ca
brahma-balaṃ
mahat
/
Halfverse: c
paśya
brahmabalaṃ
divyaṃ
mama
kṣatriyapāṃsana
paśya
brahma-balaṃ
divyaṃ
mama
kṣatriya-pāṃsana
/4/
Verse: 5
Halfverse: a
tasyāstraṃ
gādʰiputrasya
gʰoram
āgneyam
uttamam
tasya
_astraṃ
gādʰi-putrasya
gʰoram
āgneyam
uttamam
/
Halfverse: c
brahmadaṇḍena
tac
cʰāntam
agner
vega
ivāmbʰasā
brahma-daṇḍena
tat
śāntam
agner
vega
iva
_ambʰasā
/5/
Verse: 6
Halfverse: a
vāruṇaṃ
caiva
raudraṃ
ca
aindraṃ
pāśupataṃ
tatʰā
vāruṇaṃ
caiva
raudraṃ
ca
aindraṃ
pāśupataṃ
tatʰā
/
Halfverse: c
aiṣīkaṃ
cāpi
cikṣepa
ruṣito
gādʰinandanaḥ
aiṣīkaṃ
ca
_api
cikṣepa
ruṣito
gādʰi-nandanaḥ
/6/
Verse: 7
Halfverse: a
mānavaṃ
mohanaṃ
caiva
gāndʰarvaṃ
svāpanaṃ
tatʰā
mānavaṃ
mohanaṃ
caiva
gāndʰarvaṃ
svāpanaṃ
tatʰā
/
Halfverse: c
jr̥mbʰaṇaṃ
mohanaṃ
caiva
saṃtāpanavilāpane
jr̥mbʰaṇaṃ
mohanaṃ
caiva
saṃtāpana-vilāpane
/7/
Verse: 8
Halfverse: a
śoṣaṇaṃ
dāraṇaṃ
caiva
vajram
astraṃ
sudurjayam
śoṣaṇaṃ
dāraṇaṃ
caiva
vajram
astraṃ
sudurjayam
/
Halfverse: c
brahmapāśaṃ
kālapāśaṃ
vāruṇaṃ
pāśam
eva
ca
brahma-pāśaṃ
kāla-pāśaṃ
vāruṇaṃ
pāśam
eva
ca
/8/
Verse: 9
Halfverse: a
pinākāstraṃ
ca
dayitaṃ
śuṣkārdre
aśanī
tatʰā
pināka
_astraṃ
ca
dayitaṃ
śuṣka
_ārdre
aśanī
tatʰā
/
Halfverse: c
daṇḍāstram
atʰa
paiśācaṃ
krauñcam
astraṃ
tatʰāiva
ca
daṇḍa
_astram
atʰa
paiśācaṃ
krauñcam
astraṃ
tatʰāiva
ca
/9/
Verse: 10
Halfverse: a
dʰarmacakraṃ
kālacakraṃ
viṣṇucakraṃ
tatʰaiva
ca
dʰarma-cakraṃ
kāla-cakraṃ
viṣṇu-cakraṃ
tatʰaiva
ca
/
Halfverse: c
vāyavyaṃ
matʰanaṃ
caiva
astraṃ
hayaśiras
tatʰā
vāyavyaṃ
matʰanaṃ
caiva
astraṃ
haya-śiras
tatʰā
/10/
Verse: 11
Halfverse: a
śaktidvayaṃ
ca
cikṣepa
kaṅkālaṃ
musalaṃ
tatʰā
śakti-dvayaṃ
ca
cikṣepa
kaṅkālaṃ
musalaṃ
tatʰā
/
Halfverse: c
vaidyādʰaraṃ
mahāstraṃ
ca
kālāstram
atʰa
dāruṇam
vaidyā-dʰaraṃ
mahā
_astraṃ
ca
kāla
_astram
atʰa
dāruṇam
/11/
Verse: 12
Halfverse: a
triśūlam
astraṃ
gʰoraṃ
ca
kāpālam
atʰa
kaṅkaṇam
triśūlam
astraṃ
gʰoraṃ
ca
kāpālam
atʰa
kaṅkaṇam
/
Halfverse: c
etāny
astrāṇi
cikṣepa
sarvāṇi
ragʰunandana
etāny
astrāṇi
cikṣepa
sarvāṇi
ragʰu-nandana
/12/
Verse: 13
Halfverse: a
vasiṣṭʰe
japatāṃ
śreṣṭʰe
tad
adbʰutam
ivābʰavat
vasiṣṭʰe
japatāṃ
śreṣṭʰe
tad
adbʰutam
iva
_abʰavat
/
Halfverse: c
tāni
sarvāṇi
daṇḍena
grasate
brahmaṇaḥ
sutaḥ
tāni
sarvāṇi
daṇḍena
grasate
brahmaṇaḥ
sutaḥ
/13/
Verse: 14
Halfverse: a
teṣu
śānteṣu
brahmāstraṃ
kṣiptavān
gādʰinandanaḥ
teṣu
śānteṣu
brahma
_astraṃ
kṣiptavān
gādʰi-nandanaḥ
/
Halfverse: c
tad
astram
udyataṃ
dr̥ṣṭvā
devāḥ
sāgnipurogamāḥ
tad
astram
udyataṃ
dr̥ṣṭvā
devāḥ
sāgni-purogamāḥ
/14/
Verse: 15
Halfverse: a
devarṣayaś
ca
saṃbʰrāntā
gandʰarvāḥ
samahoragāḥ
deva-r̥ṣayaś
ca
saṃbʰrāntā
gandʰarvāḥ
samahā
_uragāḥ
/
Halfverse: c
trailokyam
āsīt
saṃtrastaṃ
brahmāstre
samudīrite
trailokyam
āsīt
saṃtrastaṃ
brahma
_astre
samudīrite
/15/
Verse: 16
Halfverse: a
tad
apy
astraṃ
mahāgʰoraṃ
brāhmaṃ
brāhmeṇa
tejasā
tad
apy
astraṃ
mahā-gʰoraṃ
brāhmaṃ
brāhmeṇa
tejasā
/
Halfverse: c
vasiṣṭʰo
grasate
sarvaṃ
brahmadaṇḍena
rāgʰava
vasiṣṭʰo
grasate
sarvaṃ
brahma-daṇḍena
rāgʰava
/16/
Verse: 17
Halfverse: a
brahmāstraṃ
grasamānasya
vasiṣṭʰasya
mahātmanaḥ
brahma
_astraṃ
grasamānasya
vasiṣṭʰasya
mahātmanaḥ
/
Halfverse: c
trailokyamohanaṃ
raudraṃ
rūpam
āsīt
sudāruṇam
trailokya-mohanaṃ
raudraṃ
rūpam
āsīt
sudāruṇam
/17/
Verse: 18
Halfverse: a
romakūpeṣu
sarveṣu
vasiṣṭʰasya
mahātmanaḥ
roma-kūpeṣu
sarveṣu
vasiṣṭʰasya
mahātmanaḥ
/
Halfverse: c
marīcya
iva
niṣpetur
agner
dʰūmākulārciṣaḥ
marīcya
iva
niṣpetur
agner
dʰūma
_ākula
_arciṣaḥ
/18/
Verse: 19
Halfverse: a
prājvalad
brahmadaṇḍaś
ca
vasiṣṭʰasya
karodyataḥ
prājvalad
brahma-daṇḍaś
ca
vasiṣṭʰasya
kara
_udyataḥ
/
Halfverse: c
vidʰūma
iva
kālāgnir
yamadaṇḍa
ivāparaḥ
vidʰūma
iva
kāla
_agnir
yama-daṇḍa
iva
_aparaḥ
/19/
Verse: 20
Halfverse: a
tato
'stuvan
munigaṇā
vasiṣṭʰaṃ
japatāṃ
varam
tato
_astuvan
muni-gaṇā
vasiṣṭʰaṃ
japatāṃ
varam
/
Halfverse: c
amogʰaṃ
te
balaṃ
brahmaṃs
tejo
dʰāraya
tejasā
amogʰaṃ
te
balaṃ
brahmaṃs
tejo
dʰāraya
tejasā
/20/
Verse: 21
Halfverse: a
nigr̥hītas
tvayā
brahman
viśvāmitro
mahātapāḥ
nigr̥hītas
tvayā
brahman
viśvāmitro
mahā-tapāḥ
/
Halfverse: c
prasīda
japatāṃ
śreṣṭʰa
lokāḥ
santu
gatavyatʰāḥ
prasīda
japatāṃ
śreṣṭʰa
lokāḥ
santu
gata-vyatʰāḥ
/21/
Verse: 22
Halfverse: a
evam
ukto
mahātejāḥ
śamaṃ
cakre
mahātapāḥ
evam
ukto
mahā-tejāḥ
śamaṃ
cakre
mahā-tapāḥ
/
Halfverse: c
viśvāmitro
'pi
nikr̥to
viniḥśvasyedam
abravīt
viśvāmitro
_api
nikr̥to
viniḥśvasya
_idam
abravīt
/22/
Verse: 23
Halfverse: a
dʰig
balaṃ
kṣatriyabalaṃ
brahmatejobalaṃ
balam
dʰig
balaṃ
kṣatriya-balaṃ
brahma-tejo-balaṃ
balam
/
Halfverse: c
ekena
brahmadaṇḍena
sarvāstrāṇi
hatāni
me
ekena
brahma-daṇḍena
sarva
_astrāṇi
hatāni
me
/23/
Verse: 24
Halfverse: a
tad
etat
samavekṣyāhaṃ
prasannendriyamānasaḥ
tad
etat
samavekṣya
_ahaṃ
prasanna
_indriya-mānasaḥ
/
Halfverse: c
tapo
mahat
samāstʰāsye
yad
vai
brahmatvakārakam
tapo
mahat
samāstʰāsye
yad
vai
brahmatva-kārakam
/24/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.