TITUS
Ramayana
Part No. 56
Previous part

Chapter: 56 
Adhyāya 56


Verse: 1 
Halfverse: a    tataḥ saṃtaptahr̥dayaḥ   smaran nigraham ātmanaḥ
   
tataḥ saṃtapta-hr̥dayaḥ   smaran nigraham ātmanaḥ /
Halfverse: c    
viniḥśvasya viniḥśvasya   kr̥tavairo mahātmanā
   
viniḥśvasya viniḥśvasya   kr̥ta-vairo mahātmanā /1/

Verse: 2 
Halfverse: a    
sa dakṣiṇāṃ diśaṃ gatvā   mahiṣyā saha rāgʰava
   
sa dakṣiṇāṃ diśaṃ gatvā   mahiṣyā saha rāgʰava /
Halfverse: c    
tatāpa paramaṃ gʰoraṃ   viśvāmitro mahātapāḥ
   
tatāpa paramaṃ gʰoraṃ   viśvāmitro mahā-tapāḥ /
Halfverse: e    
pʰalamūlāśano dāntaś   cacāra paramaṃ tapaḥ
   
pʰala-mūla_aśano dāntaś   cacāra paramaṃ tapaḥ /2/

Verse: 3 
Halfverse: a    
atʰāsya jajñire putrāḥ   satyadʰarmaparāyaṇāḥ
   
atʰa_asya jajñire putrāḥ   satya-dʰarma-parāyaṇāḥ /
Halfverse: c    
haviṣpando madʰuṣpando   dr̥ḍʰanetro mahāratʰaḥ
   
haviṣpando madʰuṣpando   dr̥ḍʰa-netro mahā-ratʰaḥ /3/

Verse: 4 
Halfverse: a    
pūrṇe varṣasahasre tu   brahmā lokapitāmahaḥ
   
pūrṇe varṣa-sahasre tu   brahmā loka-pitāmahaḥ /
Halfverse: c    
abravīn madʰuraṃ vākyaṃ   viśvāmitraṃ tapodʰanam
   
abravīn madʰuraṃ vākyaṃ   viśvāmitraṃ tapo-dʰanam /4/

Verse: 5 
Halfverse: a    
jitā rājarṣilokās te   tapasā kuśikātmaja
   
jitā rāja-r̥ṣi-lokās te   tapasā kuśika_ātmaja /
Halfverse: c    
anena tapasā tvāṃ hi   rājarṣir iti vidmahe
   
anena tapasā tvāṃ hi   rāja-r̥ṣir iti vidmahe /5/

Verse: 6 
Halfverse: a    
evam uktvā mahātejā   jagāma saha daivataiḥ
   
evam uktvā mahā-tejā   jagāma saha daivataiḥ /
Halfverse: c    
triviṣṭapaṃ brahmalokaṃ   lokānāṃ parameśvaraḥ
   
triviṣṭapaṃ brahma-lokaṃ   lokānāṃ parama_īśvaraḥ /6/

Verse: 7 
Halfverse: a    
viśvāmitro 'pi tac cʰrutvā   hriyā kiṃ cid avāṅmukʰaḥ
   
viśvāmitro_api tat śrutvā   hriyā kiṃcid avāṅ-mukʰaḥ /
Halfverse: c    
duḥkʰena mahatāviṣṭaḥ   samanyur idam abravīt
   
duḥkʰena mahatā_āviṣṭaḥ   samanyur idam abravīt /7/

Verse: 8 
Halfverse: a    
tapaś ca sumahat taptaṃ   rājarṣir iti māṃ viduḥ
   
tapaś ca sumahat taptaṃ   rāja-r̥ṣir iti māṃ viduḥ /
Halfverse: c    
devāḥ sarṣigaṇāḥ sarve   nāsti manye tapaḥpʰalam
   
devāḥ sa-r̥ṣi-gaṇāḥ sarve   na_asti manye tapaḥ-pʰalam /8/

Verse: 9 
Halfverse: a    
evaṃ niścitya manasā   bʰūya eva mahātapāḥ
   
evaṃ niścitya manasā   bʰūya eva mahā-tapāḥ /
Halfverse: c    
tapaś cacāra kākutstʰa   paramaṃ paramātmavān
   
tapaś cacāra kākutstʰa   paramaṃ parama_ātmavān /9/

Verse: 10 
Halfverse: a    
etasminn eva kāle tu   satyavādī jitendriyaḥ
   
etasminn eva kāle tu   satya-vādī jita_indriyaḥ /
Halfverse: c    
triśaṅkur iti vikʰyāta   ikṣvāku kulanandanaḥ
   
triśaṅkur iti vikʰyāta   ikṣvāku kula-nandanaḥ /10/

Verse: 11 
Halfverse: a    
tasya buddʰiḥ samutpannā   yajeyam iti rāgʰava
   
tasya buddʰiḥ samutpannā   yajeyam iti rāgʰava /
Halfverse: c    
gaccʰeyaṃ svaśarīreṇa   devānāṃ paramāṃ gatim
   
gaccʰeyaṃ sva-śarīreṇa   devānāṃ paramāṃ gatim /11/

Verse: 12 
Halfverse: a    
sa vasiṣṭʰaṃ samāhūya   katʰayām āsa cintitam
   
sa vasiṣṭʰaṃ samāhūya   katʰayām āsa cintitam /
Halfverse: c    
aśakyam iti cāpy ukto   vasiṣṭʰena mahātmanā
   
aśakyam iti ca_apy ukto   vasiṣṭʰena mahātmanā /12/

Verse: 13 
Halfverse: a    
pratyākʰyāto vasiṣṭʰena   sa yayau dakṣiṇāṃ diśam
   
pratyākʰyāto vasiṣṭʰena   sa yayau dakṣiṇāṃ diśam /
Halfverse: c    
vasiṣṭʰā dīrgʰa tapasas   tapo yatra hi tepire
   
vasiṣṭʰā dīrgʰa tapasas   tapo yatra hi tepire /13/

Verse: 14 
Halfverse: a    
triśaṅkuḥ sumahātejāḥ   śataṃ paramabʰāsvaram
   
triśaṅkuḥ sumahā-tejāḥ   śataṃ parama-bʰāsvaram /
Halfverse: c    
vasiṣṭʰaputrān dadr̥śe   tapyamānān yaśasvinaḥ
   
vasiṣṭʰa-putrān dadr̥śe   tapyamānān yaśasvinaḥ /14/

Verse: 15 
Halfverse: a    
so 'bʰigamya mahātmānaḥ   sarvān eva guroḥ sutān
   
so_abʰigamya mahātmānaḥ   sarvān eva guroḥ sutān /
Halfverse: c    
abʰivādyānupūrvyeṇa   hriyā kiṃ cid avāṅmukʰaḥ
   
abʰivādya_ānupūrvyeṇa   hriyā kiṃcid avāṅ-mukʰaḥ /
Halfverse: e    
abravīt sumahātejāḥ   sarvān eva kr̥tāñjaliḥ
   
abravīt sumahā-tejāḥ   sarvān eva kr̥ta_añjaliḥ /15/

Verse: 16 
Halfverse: a    
śaraṇaṃ vaḥ prapadye 'haṃ   śaraṇyāñ śaraṇāgataḥ
   
śaraṇaṃ vaḥ prapadye_ahaṃ   śaraṇyān śaraṇā-gataḥ /
Halfverse: c    
pratyākʰyāto 'smi bʰadraṃ vo   vasiṣṭʰena mahātmanā
   
pratyākʰyāto_asmi bʰadraṃ vo   vasiṣṭʰena mahātmanā /16/

Verse: 17 
Halfverse: a    
yaṣṭukāmo mahāyajñaṃ   tad anujñātum artʰatʰa
   
yaṣṭu-kāmo mahā-yajñaṃ   tad anujñātum artʰatʰa /
Halfverse: c    
guruputrān ahaṃ sarvān   namaskr̥tya prasādaye
   
guru-putrān ahaṃ sarvān   namas-kr̥tya prasādaye /17/

Verse: 18 
Halfverse: a    
śirasā praṇato yāce   brāhmaṇāṃs tapasi stʰitān
   
śirasā praṇato yāce   brāhmaṇāṃs tapasi stʰitān /
Halfverse: c    
te māṃ bʰavantaḥ siddʰyartʰaṃ   yājayantu samāhitāḥ
   
te māṃ bʰavantaḥ siddʰy-artʰaṃ   yājayantu samāhitāḥ /
Halfverse: e    
saśarīro yatʰāhaṃ hi   devalokam avāpnuyām
   
saśarīro yatʰā_ahaṃ hi   deva-lokam avāpnuyām /18/

Verse: 19 
Halfverse: a    
pratyākʰyāto vasiṣṭʰena   gatim anyāṃ tapodʰanāḥ
   
pratyākʰyāto vasiṣṭʰena   gatim anyāṃ tapo-dʰanāḥ /
Halfverse: c    
guruputrān r̥te sarvān   nāhaṃ paśyāmi kāṃ cana
   
guru-putrān r̥te sarvān   na_ahaṃ paśyāmi kāṃcana /19/

Verse: 20 
Halfverse: a    
ikṣvākūṇāṃ hi sarveṣāṃ   purodʰāḥ paramā gatiḥ
   
ikṣvākūṇāṃ hi sarveṣāṃ   purodʰāḥ paramā gatiḥ /
Halfverse: c    
tasmād anantaraṃ sarve   bʰavanto daivataṃ mama
   
tasmād anantaraṃ sarve   bʰavanto daivataṃ mama /20/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.