TITUS
Ramayana
Part No. 56
Chapter: 56
Adhyāya
56
Verse: 1
Halfverse: a
tataḥ
saṃtaptahr̥dayaḥ
smaran
nigraham
ātmanaḥ
tataḥ
saṃtapta-hr̥dayaḥ
smaran
nigraham
ātmanaḥ
/
Halfverse: c
viniḥśvasya
viniḥśvasya
kr̥tavairo
mahātmanā
viniḥśvasya
viniḥśvasya
kr̥ta-vairo
mahātmanā
/1/
Verse: 2
Halfverse: a
sa
dakṣiṇāṃ
diśaṃ
gatvā
mahiṣyā
saha
rāgʰava
sa
dakṣiṇāṃ
diśaṃ
gatvā
mahiṣyā
saha
rāgʰava
/
Halfverse: c
tatāpa
paramaṃ
gʰoraṃ
viśvāmitro
mahātapāḥ
tatāpa
paramaṃ
gʰoraṃ
viśvāmitro
mahā-tapāḥ
/
Halfverse: e
pʰalamūlāśano
dāntaś
cacāra
paramaṃ
tapaḥ
pʰala-mūla
_aśano
dāntaś
cacāra
paramaṃ
tapaḥ
/2/
Verse: 3
Halfverse: a
atʰāsya
jajñire
putrāḥ
satyadʰarmaparāyaṇāḥ
atʰa
_asya
jajñire
putrāḥ
satya-dʰarma-parāyaṇāḥ
/
Halfverse: c
haviṣpando
madʰuṣpando
dr̥ḍʰanetro
mahāratʰaḥ
haviṣpando
madʰuṣpando
dr̥ḍʰa-netro
mahā-ratʰaḥ
/3/
Verse: 4
Halfverse: a
pūrṇe
varṣasahasre
tu
brahmā
lokapitāmahaḥ
pūrṇe
varṣa-sahasre
tu
brahmā
loka-pitāmahaḥ
/
Halfverse: c
abravīn
madʰuraṃ
vākyaṃ
viśvāmitraṃ
tapodʰanam
abravīn
madʰuraṃ
vākyaṃ
viśvāmitraṃ
tapo-dʰanam
/4/
Verse: 5
Halfverse: a
jitā
rājarṣilokās
te
tapasā
kuśikātmaja
jitā
rāja-r̥ṣi-lokās
te
tapasā
kuśika
_ātmaja
/
Halfverse: c
anena
tapasā
tvāṃ
hi
rājarṣir
iti
vidmahe
anena
tapasā
tvāṃ
hi
rāja-r̥ṣir
iti
vidmahe
/5/
Verse: 6
Halfverse: a
evam
uktvā
mahātejā
jagāma
saha
daivataiḥ
evam
uktvā
mahā-tejā
jagāma
saha
daivataiḥ
/
Halfverse: c
triviṣṭapaṃ
brahmalokaṃ
lokānāṃ
parameśvaraḥ
triviṣṭapaṃ
brahma-lokaṃ
lokānāṃ
parama
_īśvaraḥ
/6/
Verse: 7
Halfverse: a
viśvāmitro
'pi
tac
cʰrutvā
hriyā
kiṃ
cid
avāṅmukʰaḥ
viśvāmitro
_api
tat
śrutvā
hriyā
kiṃcid
avāṅ-mukʰaḥ
/
Halfverse: c
duḥkʰena
mahatāviṣṭaḥ
samanyur
idam
abravīt
duḥkʰena
mahatā
_āviṣṭaḥ
samanyur
idam
abravīt
/7/
Verse: 8
Halfverse: a
tapaś
ca
sumahat
taptaṃ
rājarṣir
iti
māṃ
viduḥ
tapaś
ca
sumahat
taptaṃ
rāja-r̥ṣir
iti
māṃ
viduḥ
/
Halfverse: c
devāḥ
sarṣigaṇāḥ
sarve
nāsti
manye
tapaḥpʰalam
devāḥ
sa-r̥ṣi-gaṇāḥ
sarve
na
_asti
manye
tapaḥ-pʰalam
/8/
Verse: 9
Halfverse: a
evaṃ
niścitya
manasā
bʰūya
eva
mahātapāḥ
evaṃ
niścitya
manasā
bʰūya
eva
mahā-tapāḥ
/
Halfverse: c
tapaś
cacāra
kākutstʰa
paramaṃ
paramātmavān
tapaś
cacāra
kākutstʰa
paramaṃ
parama
_ātmavān
/9/
Verse: 10
Halfverse: a
etasminn
eva
kāle
tu
satyavādī
jitendriyaḥ
etasminn
eva
kāle
tu
satya-vādī
jita
_indriyaḥ
/
Halfverse: c
triśaṅkur
iti
vikʰyāta
ikṣvāku
kulanandanaḥ
triśaṅkur
iti
vikʰyāta
ikṣvāku
kula-nandanaḥ
/10/
Verse: 11
Halfverse: a
tasya
buddʰiḥ
samutpannā
yajeyam
iti
rāgʰava
tasya
buddʰiḥ
samutpannā
yajeyam
iti
rāgʰava
/
Halfverse: c
gaccʰeyaṃ
svaśarīreṇa
devānāṃ
paramāṃ
gatim
gaccʰeyaṃ
sva-śarīreṇa
devānāṃ
paramāṃ
gatim
/11/
Verse: 12
Halfverse: a
sa
vasiṣṭʰaṃ
samāhūya
katʰayām
āsa
cintitam
sa
vasiṣṭʰaṃ
samāhūya
katʰayām
āsa
cintitam
/
Halfverse: c
aśakyam
iti
cāpy
ukto
vasiṣṭʰena
mahātmanā
aśakyam
iti
ca
_apy
ukto
vasiṣṭʰena
mahātmanā
/12/
Verse: 13
Halfverse: a
pratyākʰyāto
vasiṣṭʰena
sa
yayau
dakṣiṇāṃ
diśam
pratyākʰyāto
vasiṣṭʰena
sa
yayau
dakṣiṇāṃ
diśam
/
Halfverse: c
vasiṣṭʰā
dīrgʰa
tapasas
tapo
yatra
hi
tepire
vasiṣṭʰā
dīrgʰa
tapasas
tapo
yatra
hi
tepire
/13/
Verse: 14
Halfverse: a
triśaṅkuḥ
sumahātejāḥ
śataṃ
paramabʰāsvaram
triśaṅkuḥ
sumahā-tejāḥ
śataṃ
parama-bʰāsvaram
/
Halfverse: c
vasiṣṭʰaputrān
dadr̥śe
tapyamānān
yaśasvinaḥ
vasiṣṭʰa-putrān
dadr̥śe
tapyamānān
yaśasvinaḥ
/14/
Verse: 15
Halfverse: a
so
'bʰigamya
mahātmānaḥ
sarvān
eva
guroḥ
sutān
so
_abʰigamya
mahātmānaḥ
sarvān
eva
guroḥ
sutān
/
Halfverse: c
abʰivādyānupūrvyeṇa
hriyā
kiṃ
cid
avāṅmukʰaḥ
abʰivādya
_ānupūrvyeṇa
hriyā
kiṃcid
avāṅ-mukʰaḥ
/
Halfverse: e
abravīt
sumahātejāḥ
sarvān
eva
kr̥tāñjaliḥ
abravīt
sumahā-tejāḥ
sarvān
eva
kr̥ta
_añjaliḥ
/15/
Verse: 16
Halfverse: a
śaraṇaṃ
vaḥ
prapadye
'haṃ
śaraṇyāñ
śaraṇāgataḥ
śaraṇaṃ
vaḥ
prapadye
_ahaṃ
śaraṇyān
śaraṇā-gataḥ
/
Halfverse: c
pratyākʰyāto
'smi
bʰadraṃ
vo
vasiṣṭʰena
mahātmanā
pratyākʰyāto
_asmi
bʰadraṃ
vo
vasiṣṭʰena
mahātmanā
/16/
Verse: 17
Halfverse: a
yaṣṭukāmo
mahāyajñaṃ
tad
anujñātum
artʰatʰa
yaṣṭu-kāmo
mahā-yajñaṃ
tad
anujñātum
artʰatʰa
/
Halfverse: c
guruputrān
ahaṃ
sarvān
namaskr̥tya
prasādaye
guru-putrān
ahaṃ
sarvān
namas-kr̥tya
prasādaye
/17/
Verse: 18
Halfverse: a
śirasā
praṇato
yāce
brāhmaṇāṃs
tapasi
stʰitān
śirasā
praṇato
yāce
brāhmaṇāṃs
tapasi
stʰitān
/
Halfverse: c
te
māṃ
bʰavantaḥ
siddʰyartʰaṃ
yājayantu
samāhitāḥ
te
māṃ
bʰavantaḥ
siddʰy-artʰaṃ
yājayantu
samāhitāḥ
/
Halfverse: e
saśarīro
yatʰāhaṃ
hi
devalokam
avāpnuyām
saśarīro
yatʰā
_ahaṃ
hi
deva-lokam
avāpnuyām
/18/
Verse: 19
Halfverse: a
pratyākʰyāto
vasiṣṭʰena
gatim
anyāṃ
tapodʰanāḥ
pratyākʰyāto
vasiṣṭʰena
gatim
anyāṃ
tapo-dʰanāḥ
/
Halfverse: c
guruputrān
r̥te
sarvān
nāhaṃ
paśyāmi
kāṃ
cana
guru-putrān
r̥te
sarvān
na
_ahaṃ
paśyāmi
kāṃcana
/19/
Verse: 20
Halfverse: a
ikṣvākūṇāṃ
hi
sarveṣāṃ
purodʰāḥ
paramā
gatiḥ
ikṣvākūṇāṃ
hi
sarveṣāṃ
purodʰāḥ
paramā
gatiḥ
/
Halfverse: c
tasmād
anantaraṃ
sarve
bʰavanto
daivataṃ
mama
tasmād
anantaraṃ
sarve
bʰavanto
daivataṃ
mama
/20/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.