TITUS
Ramayana
Part No. 57
Chapter: 57
Adhyāya
57
Verse: 1
Halfverse: a
tatas
triśaṅkor
vacanaṃ
śrutvā
krodʰasamanvitam
tatas
triśaṅkor
vacanaṃ
śrutvā
krodʰa-samanvitam
/
Halfverse: c
r̥ṣiputraśataṃ
rāma
rājānam
idam
abravīt
r̥ṣi-putra-śataṃ
rāma
rājānam
idam
abravīt
/1/
Verse: 2
Halfverse: a
pratyākʰyāto
'si
durbuddʰe
guruṇā
satyavādinā
pratyākʰyāto
_asi
durbuddʰe
guruṇā
satya-vādinā
/
Halfverse: c
taṃ
katʰaṃ
samatikramya
śākʰāntaram
upeyivān
taṃ
katʰaṃ
samatikramya
śākʰā
_antaram
upeyivān
/2/
Verse: 3
Halfverse: a
ikṣvākūṇāṃ
hi
sarveṣāṃ
purodʰāḥ
paramā
gatiḥ
ikṣvākūṇāṃ
hi
sarveṣāṃ
purodʰāḥ
paramā
gatiḥ
/
Halfverse: c
na
cātikramituṃ
śakyaṃ
vacanaṃ
satyavādinaḥ
na
ca
_atikramituṃ
śakyaṃ
vacanaṃ
satya-vādinaḥ
/3/
Verse: 4
Halfverse: a
aśakyam
iti
covāca
vasiṣṭʰo
bʰagavān
r̥ṣiḥ
aśakyam
iti
ca
_uvāca
vasiṣṭʰo
bʰagavān
r̥ṣiḥ
/
Halfverse: c
taṃ
vayaṃ
vai
samāhartuṃ
kratuṃ
śaktāḥ
katʰaṃ
tava
taṃ
vayaṃ
vai
samāhartuṃ
kratuṃ
śaktāḥ
katʰaṃ
tava
/4/
Verse: 5
Halfverse: a
bāliśas
tvaṃ
naraśreṣṭʰa
gamyatāṃ
svapuraṃ
punaḥ
bāliśas
tvaṃ
nara-śreṣṭʰa
gamyatāṃ
sva-puraṃ
punaḥ
/
Halfverse: c
yājane
bʰagavāñ
śaktas
trailokyasyāpi
pārtʰiva
yājane
bʰagavān
śaktas
trailokyasya
_api
pārtʰiva
/5/
Verse: 6
Halfverse: a
teṣāṃ
tadvacanaṃ
śrutvā
krodʰaparyākulākṣaram
teṣāṃ
tad-vacanaṃ
śrutvā
krodʰa-paryākula
_akṣaram
/
Halfverse: c
sa
rājā
punar
evaitān
idaṃ
vacanam
abravīt
sa
rājā
punar
eva
_etān
idaṃ
vacanam
abravīt
/6/
Verse: 7
Halfverse: a
pratyākʰyāto
'smi
guruṇā
guruputrais
tatʰaiva
ca
pratyākʰyāto
_asmi
guruṇā
guru-putrais
tatʰaiva
ca
/
Halfverse: c
anyāṃ
gatiṃ
gamiṣyāmi
svasti
vo
'stu
tapodʰanāḥ
anyāṃ
gatiṃ
gamiṣyāmi
svasti
vo
_astu
tapo-dʰanāḥ
/7/
Verse: 8
Halfverse: a
r̥ṣiputrās
tu
tac
cʰrutvā
vākyaṃ
gʰorābʰisaṃhitam
r̥ṣi-putrās
tu
tat
śrutvā
vākyaṃ
gʰora
_abʰisaṃhitam
/
Halfverse: c
śepuḥ
paramasaṃkruddʰāś
caṇḍālatvaṃ
gamiṣyasi
śepuḥ
parama-saṃkruddʰāś
caṇḍālatvaṃ
gamiṣyasi
/
Halfverse: e
evam
uktvā
mahātmāno
viviśus
te
svam
āśramam
evam
uktvā
mahātmāno
viviśus
te
svam
āśramam
/8/
Verse: 9
Halfverse: a
atʰa
rātryāṃ
vyatītāyāṃ
rājā
caṇḍālatāṃ
gataḥ
atʰa
rātryāṃ
vyatītāyāṃ
rājā
caṇḍālatāṃ
gataḥ
/
Halfverse: c
nīlavastradʰaro
nīlaḥ
paruṣo
dʰvastamūrdʰajaḥ
nīla-vastra-dʰaro
nīlaḥ
paruṣo
dʰvasta-mūrdʰajaḥ
/
Halfverse: e
cityamālyānulepaś
ca
āyasābʰaraṇo
'bʰavat
citya-mālya
_anulepaś
ca
āyasa
_ābʰaraṇo
_abʰavat
/9/
Verse: 10
Halfverse: a
taṃ
dr̥ṣṭvā
mantriṇaḥ
sarve
tyaktvā
caṇḍālarūpiṇam
taṃ
dr̥ṣṭvā
mantriṇaḥ
sarve
tyaktvā
caṇḍāla-rūpiṇam
/
Halfverse: c
prādravan
sahitā
rāma
paurā
ye
'syānugāminaḥ
prādravan
sahitā
rāma
paurā
ye
_asya
_anugāminaḥ
/10/
Verse: 11
Halfverse: a
eko
hi
rājā
kākutstʰa
jagāma
paramātmavān
eko
hi
rājā
kākutstʰa
jagāma
parama
_ātmavān
/
Halfverse: c
dahyamāno
divārātraṃ
viśvāmitraṃ
tapodʰanam
dahyamāno
divā-rātraṃ
viśvāmitraṃ
tapo-dʰanam
/11/
Verse: 12
Halfverse: a
viśvāmitras
tu
taṃ
dr̥ṣṭvā
rājānaṃ
vipʰalīkr̥tam
viśvāmitras
tu
taṃ
dr̥ṣṭvā
rājānaṃ
vipʰalī-kr̥tam
/
Halfverse: c
caṇḍālarūpiṇaṃ
rāma
muniḥ
kāruṇyam
āgataḥ
caṇḍāla-rūpiṇaṃ
rāma
muniḥ
kāruṇyam
āgataḥ
/12/
Verse: 13
Halfverse: a
kāruṇyāt
sa
mahātejā
vākyaṃ
parama
dʰārmikaḥ
kāruṇyāt
sa
mahā-tejā
vākyaṃ
parama
dʰārmikaḥ
/
Halfverse: c
idaṃ
jagāda
bʰadraṃ
te
rājānaṃ
gʰoradarśanam
idaṃ
jagāda
bʰadraṃ
te
rājānaṃ
gʰora-darśanam
/13/
Verse: 14
Halfverse: a
kim
āgamanakāryaṃ
te
rājaputra
mahābala
kim
āgamana-kāryaṃ
te
rāja-putra
mahā-bala
/
Halfverse: c
ayodʰyādʰipate
vīra
śāpāc
caṇḍālatāṃ
gataḥ
ayodʰyā
_adʰipate
vīra
śāpāc
caṇḍālatāṃ
gataḥ
/14/
Verse: 15
Halfverse: a
atʰa
tad
vākyam
ākarṇya
rājā
caṇḍālatāṃ
gataḥ
atʰa
tad
vākyam
ākarṇya
rājā
caṇḍālatāṃ
gataḥ
/
Halfverse: c
abravīt
prāñjalir
vākyaṃ
vākyajño
vākyakovidam
abravīt
prāñjalir
vākyaṃ
vākyajño
vākya-kovidam
/15/
Verse: 16
Halfverse: a
pratyākʰyāto
'smi
guruṇā
guruputrais
tatʰaiva
ca
pratyākʰyāto
_asmi
guruṇā
guru-putrais
tatʰaiva
ca
/
Halfverse: c
anavāpyaiva
taṃ
kāmaṃ
mayā
prāpto
viparyayaḥ
anavāpya
_eva
taṃ
kāmaṃ
mayā
prāpto
viparyayaḥ
/16/
Verse: 17
Halfverse: a
saśarīro
divaṃ
yāyām
iti
me
saumyadarśanam
saśarīro
divaṃ
yāyām
iti
me
saumya-darśanam
/
Halfverse: c
mayā
ceṣṭaṃ
kratuśataṃ
tac
ca
nāvāpyate
pʰalam
mayā
ca
_iṣṭaṃ
kratu-śataṃ
tac
ca
na
_avāpyate
pʰalam
/17/
Verse: 18
Halfverse: a
anr̥taṃ
nokta
pūrvaṃ
me
na
ca
vakṣye
kadā
cana
anr̥taṃ
na
_ukta
pūrvaṃ
me
na
ca
vakṣye
kadācana
/
Halfverse: c
kr̥ccʰreṣv
api
gataḥ
saumya
kṣatradʰarmeṇa
te
śape
kr̥ccʰreṣv
api
gataḥ
saumya
kṣatra-dʰarmeṇa
te
śape
/18/
Verse: 19
Halfverse: a
yajñair
bahuvidʰair
iṣṭaṃ
prajā
dʰarmeṇa
pālitāḥ
yajñair
bahu-vidʰair
iṣṭaṃ
prajā
dʰarmeṇa
pālitāḥ
/
Halfverse: c
guravaś
ca
mahātmānaḥ
śīlavr̥ttena
toṣitāḥ
guravaś
ca
mahātmānaḥ
śīla-vr̥ttena
toṣitāḥ
/19/
Verse: 20
Halfverse: a
dʰarme
prayatamānasya
yajñaṃ
cāhartum
iccʰataḥ
dʰarme
prayatamānasya
yajñaṃ
ca
_āhartum
iccʰataḥ
/
Halfverse: c
paritoṣaṃ
na
gaccʰanti
guravo
munipuṃgava
paritoṣaṃ
na
gaccʰanti
guravo
muni-puṃgava
/20/
Verse: 21
Halfverse: a
daivam
eva
paraṃ
manye
pauruṣaṃ
tu
nirartʰakam
daivam
eva
paraṃ
manye
pauruṣaṃ
tu
nirartʰakam
/
Halfverse: c
daivenākramyate
sarvaṃ
daivaṃ
hi
paramā
gatiḥ
daivena
_ākramyate
sarvaṃ
daivaṃ
hi
paramā
gatiḥ
/21/
Verse: 22
Halfverse: a
tasya
me
paramārtasya
prasādam
abʰikāṅkṣataḥ
tasya
me
parama
_ārtasya
prasādam
abʰikāṅkṣataḥ
/
Halfverse: c
kartum
arhasi
bʰadraṃ
te
daivopahatakarmaṇaḥ
kartum
arhasi
bʰadraṃ
te
daiva
_upahata-karmaṇaḥ
/22/
Verse: 23
Halfverse: a
nānyāṃ
gatiṃ
gamiṣyāmi
nānyaḥ
śaraṇam
asti
me
na
_anyāṃ
gatiṃ
gamiṣyāmi
na
_anyaḥ
śaraṇam
asti
me
/
Halfverse: c
daivaṃ
puruṣakāreṇa
nivartayitum
arhasi
daivaṃ
puruṣa-kāreṇa
nivartayitum
arhasi
/23/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.