TITUS
Ramayana
Part No. 57
Previous part

Chapter: 57 
Adhyāya 57


Verse: 1 
Halfverse: a    tatas triśaṅkor vacanaṃ   śrutvā krodʰasamanvitam
   
tatas triśaṅkor vacanaṃ   śrutvā krodʰa-samanvitam /
Halfverse: c    
r̥ṣiputraśataṃ rāma   rājānam idam abravīt
   
r̥ṣi-putra-śataṃ rāma   rājānam idam abravīt /1/

Verse: 2 
Halfverse: a    
pratyākʰyāto 'si durbuddʰe   guruṇā satyavādinā
   
pratyākʰyāto_asi durbuddʰe   guruṇā satya-vādinā /
Halfverse: c    
taṃ katʰaṃ samatikramya   śākʰāntaram upeyivān
   
taṃ katʰaṃ samatikramya   śākʰā_antaram upeyivān /2/

Verse: 3 
Halfverse: a    
ikṣvākūṇāṃ hi sarveṣāṃ   purodʰāḥ paramā gatiḥ
   
ikṣvākūṇāṃ hi sarveṣāṃ   purodʰāḥ paramā gatiḥ /
Halfverse: c    
na cātikramituṃ śakyaṃ   vacanaṃ satyavādinaḥ
   
na ca_atikramituṃ śakyaṃ   vacanaṃ satya-vādinaḥ /3/

Verse: 4 
Halfverse: a    
aśakyam iti covāca   vasiṣṭʰo bʰagavān r̥ṣiḥ
   
aśakyam iti ca_uvāca   vasiṣṭʰo bʰagavān r̥ṣiḥ /
Halfverse: c    
taṃ vayaṃ vai samāhartuṃ   kratuṃ śaktāḥ katʰaṃ tava
   
taṃ vayaṃ vai samāhartuṃ   kratuṃ śaktāḥ katʰaṃ tava /4/

Verse: 5 
Halfverse: a    
bāliśas tvaṃ naraśreṣṭʰa   gamyatāṃ svapuraṃ punaḥ
   
bāliśas tvaṃ nara-śreṣṭʰa   gamyatāṃ sva-puraṃ punaḥ /
Halfverse: c    
yājane bʰagavāñ śaktas   trailokyasyāpi pārtʰiva
   
yājane bʰagavān śaktas   trailokyasya_api pārtʰiva /5/

Verse: 6 
Halfverse: a    
teṣāṃ tadvacanaṃ śrutvā   krodʰaparyākulākṣaram
   
teṣāṃ tad-vacanaṃ śrutvā   krodʰa-paryākula_akṣaram /
Halfverse: c    
sa rājā punar evaitān   idaṃ vacanam abravīt
   
sa rājā punar eva_etān   idaṃ vacanam abravīt /6/

Verse: 7 
Halfverse: a    
pratyākʰyāto 'smi guruṇā   guruputrais tatʰaiva ca
   
pratyākʰyāto_asmi guruṇā   guru-putrais tatʰaiva ca /
Halfverse: c    
anyāṃ gatiṃ gamiṣyāmi   svasti vo 'stu tapodʰanāḥ
   
anyāṃ gatiṃ gamiṣyāmi   svasti vo_astu tapo-dʰanāḥ /7/

Verse: 8 
Halfverse: a    
r̥ṣiputrās tu tac cʰrutvā   vākyaṃ gʰorābʰisaṃhitam
   
r̥ṣi-putrās tu tat śrutvā   vākyaṃ gʰora_abʰisaṃhitam /
Halfverse: c    
śepuḥ paramasaṃkruddʰāś   caṇḍālatvaṃ gamiṣyasi
   
śepuḥ parama-saṃkruddʰāś   caṇḍālatvaṃ gamiṣyasi /
Halfverse: e    
evam uktvā mahātmāno   viviśus te svam āśramam
   
evam uktvā mahātmāno   viviśus te svam āśramam /8/

Verse: 9 
Halfverse: a    
atʰa rātryāṃ vyatītāyāṃ   rājā caṇḍālatāṃ gataḥ
   
atʰa rātryāṃ vyatītāyāṃ   rājā caṇḍālatāṃ gataḥ /
Halfverse: c    
nīlavastradʰaro nīlaḥ   paruṣo dʰvastamūrdʰajaḥ
   
nīla-vastra-dʰaro nīlaḥ   paruṣo dʰvasta-mūrdʰajaḥ /
Halfverse: e    
cityamālyānulepaś ca   āyasābʰaraṇo 'bʰavat
   
citya-mālya_anulepaś ca   āyasa_ābʰaraṇo_abʰavat /9/

Verse: 10 
Halfverse: a    
taṃ dr̥ṣṭvā mantriṇaḥ sarve   tyaktvā caṇḍālarūpiṇam
   
taṃ dr̥ṣṭvā mantriṇaḥ sarve   tyaktvā caṇḍāla-rūpiṇam /
Halfverse: c    
prādravan sahitā rāma   paurā ye 'syānugāminaḥ
   
prādravan sahitā rāma   paurā ye_asya_anugāminaḥ /10/

Verse: 11 
Halfverse: a    
eko hi rājā kākutstʰa   jagāma paramātmavān
   
eko hi rājā kākutstʰa   jagāma parama_ātmavān /
Halfverse: c    
dahyamāno divārātraṃ   viśvāmitraṃ tapodʰanam
   
dahyamāno divā-rātraṃ   viśvāmitraṃ tapo-dʰanam /11/

Verse: 12 
Halfverse: a    
viśvāmitras tu taṃ dr̥ṣṭvā   rājānaṃ vipʰalīkr̥tam
   
viśvāmitras tu taṃ dr̥ṣṭvā   rājānaṃ vipʰalī-kr̥tam /
Halfverse: c    
caṇḍālarūpiṇaṃ rāma   muniḥ kāruṇyam āgataḥ
   
caṇḍāla-rūpiṇaṃ rāma   muniḥ kāruṇyam āgataḥ /12/

Verse: 13 
Halfverse: a    
kāruṇyāt sa mahātejā   vākyaṃ parama dʰārmikaḥ
   
kāruṇyāt sa mahā-tejā   vākyaṃ parama dʰārmikaḥ /
Halfverse: c    
idaṃ jagāda bʰadraṃ te   rājānaṃ gʰoradarśanam
   
idaṃ jagāda bʰadraṃ te   rājānaṃ gʰora-darśanam /13/

Verse: 14 
Halfverse: a    
kim āgamanakāryaṃ te   rājaputra mahābala
   
kim āgamana-kāryaṃ te   rāja-putra mahā-bala /
Halfverse: c    
ayodʰyādʰipate vīra   śāpāc caṇḍālatāṃ gataḥ
   
ayodʰyā_adʰipate vīra   śāpāc caṇḍālatāṃ gataḥ /14/

Verse: 15 
Halfverse: a    
atʰa tad vākyam ākarṇya   rājā caṇḍālatāṃ gataḥ
   
atʰa tad vākyam ākarṇya   rājā caṇḍālatāṃ gataḥ /
Halfverse: c    
abravīt prāñjalir vākyaṃ   vākyajño vākyakovidam
   
abravīt prāñjalir vākyaṃ   vākyajño vākya-kovidam /15/

Verse: 16 
Halfverse: a    
pratyākʰyāto 'smi guruṇā   guruputrais tatʰaiva ca
   
pratyākʰyāto_asmi guruṇā   guru-putrais tatʰaiva ca /
Halfverse: c    
anavāpyaiva taṃ kāmaṃ   mayā prāpto viparyayaḥ
   
anavāpya_eva taṃ kāmaṃ   mayā prāpto viparyayaḥ /16/

Verse: 17 
Halfverse: a    
saśarīro divaṃ yāyām   iti me saumyadarśanam
   
saśarīro divaṃ yāyām   iti me saumya-darśanam /
Halfverse: c    
mayā ceṣṭaṃ kratuśataṃ   tac ca nāvāpyate pʰalam
   
mayā ca_iṣṭaṃ kratu-śataṃ   tac ca na_avāpyate pʰalam /17/

Verse: 18 
Halfverse: a    
anr̥taṃ nokta pūrvaṃ me   na ca vakṣye kadā cana
   
anr̥taṃ na_ukta pūrvaṃ me   na ca vakṣye kadācana /
Halfverse: c    
kr̥ccʰreṣv api gataḥ saumya   kṣatradʰarmeṇa te śape
   
kr̥ccʰreṣv api gataḥ saumya   kṣatra-dʰarmeṇa te śape /18/

Verse: 19 
Halfverse: a    
yajñair bahuvidʰair iṣṭaṃ   prajā dʰarmeṇa pālitāḥ
   
yajñair bahu-vidʰair iṣṭaṃ   prajā dʰarmeṇa pālitāḥ /
Halfverse: c    
guravaś ca mahātmānaḥ   śīlavr̥ttena toṣitāḥ
   
guravaś ca mahātmānaḥ   śīla-vr̥ttena toṣitāḥ /19/

Verse: 20 
Halfverse: a    
dʰarme prayatamānasya   yajñaṃ cāhartum iccʰataḥ
   
dʰarme prayatamānasya   yajñaṃ ca_āhartum iccʰataḥ /
Halfverse: c    
paritoṣaṃ na gaccʰanti   guravo munipuṃgava
   
paritoṣaṃ na gaccʰanti   guravo muni-puṃgava /20/

Verse: 21 
Halfverse: a    
daivam eva paraṃ manye   pauruṣaṃ tu nirartʰakam
   
daivam eva paraṃ manye   pauruṣaṃ tu nirartʰakam /
Halfverse: c    
daivenākramyate sarvaṃ   daivaṃ hi paramā gatiḥ
   
daivena_ākramyate sarvaṃ   daivaṃ hi paramā gatiḥ /21/

Verse: 22 
Halfverse: a    
tasya me paramārtasya   prasādam abʰikāṅkṣataḥ
   
tasya me parama_ārtasya   prasādam abʰikāṅkṣataḥ /
Halfverse: c    
kartum arhasi bʰadraṃ te   daivopahatakarmaṇaḥ
   
kartum arhasi bʰadraṃ te   daiva_upahata-karmaṇaḥ /22/

Verse: 23 
Halfverse: a    
nānyāṃ gatiṃ gamiṣyāmi   nānyaḥ śaraṇam asti me
   
na_anyāṃ gatiṃ gamiṣyāmi   na_anyaḥ śaraṇam asti me /
Halfverse: c    
daivaṃ puruṣakāreṇa   nivartayitum arhasi
   
daivaṃ puruṣa-kāreṇa   nivartayitum arhasi /23/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.