TITUS
Ramayana
Part No. 58
Previous part

Chapter: 58 
Adhyāya 58


Verse: 1 
Halfverse: a    uktavākyaṃ tu rājānaṃ   kr̥payā kuśikātmajaḥ
   
ukta-vākyaṃ tu rājānaṃ   kr̥payā kuśika_ātmajaḥ /
Halfverse: c    
abravīn madʰuraṃ vākyaṃ   sākṣāc caṇḍālarūpiṇam
   
abravīn madʰuraṃ vākyaṃ   sākṣāc caṇḍāla-rūpiṇam /1/

Verse: 2 
Halfverse: a    
ikṣvāko svāgataṃ vatsa   jānāmi tvāṃ sudʰārmikam
   
ikṣvāko svāgataṃ vatsa   jānāmi tvāṃ sudʰārmikam /
Halfverse: c    
śaraṇaṃ te bʰaviṣyāmi    bʰaiṣīr nr̥papuṃgava
   
śaraṇaṃ te bʰaviṣyāmi    bʰaiṣīr nr̥pa-puṃgava /2/

Verse: 3 
Halfverse: a    
aham āmantraye sarvān   maharṣīn puṇyakarmaṇaḥ
   
aham āmantraye sarvān   maharṣīn puṇya-karmaṇaḥ /
Halfverse: c    
yajñasāhyakarān rājaṃs   tato yakṣyasi nirvr̥taḥ
   
yajña-sāhya-karān rājaṃs   tato yakṣyasi nirvr̥taḥ /3/

Verse: 4 
Halfverse: a    
guruśāpakr̥taṃ rūpaṃ   yad idaṃ tvayi vartate
   
guru-śāpa-kr̥taṃ rūpaṃ   yad idaṃ tvayi vartate /
Halfverse: c    
anena saha rūpeṇa   saśarīro gamiṣyasi
   
anena saha rūpeṇa   saśarīro gamiṣyasi /4/

Verse: 5 
Halfverse: a    
hastaprāptam ahaṃ manye   svargaṃ tava nareśvara
   
hasta-prāptam ahaṃ manye   svargaṃ tava nara_īśvara /
Halfverse: c    
yas tvaṃ kauśikam āgamya   śaraṇyaṃ śaraṇaṃ gataḥ
   
yas tvaṃ kauśikam āgamya   śaraṇyaṃ śaraṇaṃ gataḥ /5/

Verse: 6 
Halfverse: a    
evam uktvā mahātejāḥ   putrān paramadʰārmikān
   
evam uktvā mahā-tejāḥ   putrān parama-dʰārmikān /
Halfverse: c    
vyādideśa mahāprājñān   yajñasaṃbʰārakāraṇāt
   
vyādideśa mahā-prājñān   yajña-saṃbʰāra-kāraṇāt /6/

Verse: 7 
Halfverse: a    
sarvāñ śiṣyān samāhūya   vākyam etad uvāca ha
   
sarvān śiṣyān samāhūya   vākyam etad uvāca ha /7/ {ab only}

Verse: 8 
Halfverse: a    
sarvān r̥ṣivarān vatsā   ānayadʰvaṃ mamājñayā
   
sarvān r̥ṣi-varān vatsā   ānayadʰvaṃ mama_ājñayā /
Halfverse: c    
saśiṣyān suhr̥daś caiva   sartvijaḥ subahuśrutān
   
saśiṣyān suhr̥daś caiva   sa-r̥tvijaḥ subahu-śrutān /8/

Verse: 9 
Halfverse: a    
yad anyo vacanaṃ brūyān   madvākyabalacoditaḥ
   
yad anyo vacanaṃ brūyān   mad-vākya-bala-coditaḥ /
Halfverse: c    
tat sarvam akʰilenoktaṃ   mamākʰyeyam anādr̥tam
   
tat sarvam akʰilena_uktaṃ   mama_ākʰyeyam anādr̥tam /9/

Verse: 10 
Halfverse: a    
tasya tadvacanaṃ śrutvā   diśo jagmus tadājñayā
   
tasya tad-vacanaṃ śrutvā   diśo jagmus tadā_ājñayā /
Halfverse: c    
ājagmur atʰa deśebʰyaḥ   sarvebʰyo brahmavādinaḥ
   
ājagmur atʰa deśebʰyaḥ   sarvebʰyo brahma-vādinaḥ /10/

Verse: 11 
Halfverse: a    
te ca śiṣyāḥ samāgamya   muniṃ jvalitatejasaṃ
   
te ca śiṣyāḥ samāgamya   muniṃ jvalita-tejasaṃ /
Halfverse: c    
ūcuś ca vacanaṃ sarve   sarveṣāṃ brahmavādinām
   
ūcuś ca vacanaṃ sarve   sarveṣāṃ brahma-vādinām /11/

Verse: 12 
Halfverse: a    
śrutvā te vacanaṃ sarve   samāyānti dvijātayaḥ
   
śrutvā te vacanaṃ sarve   samāyānti dvijātayaḥ /
Halfverse: c    
sarvadeśeṣu cāgaccʰan   varjayitvā mahodayam
   
sarva-deśeṣu ca_agaccʰan   varjayitvā mahā_udayam /12/

Verse: 13 
Halfverse: a    
vāsiṣṭʰaṃ tac cʰataṃ sarvaṃ   krodʰaparyākulākṣaram
   
vāsiṣṭʰaṃ tat śataṃ sarvaṃ   krodʰa-paryākula_akṣaram /
Halfverse: c    
yad āha vacanaṃ sarvaṃ   śr̥ṇu tvaṃ munipuṃgava
   
yad āha vacanaṃ sarvaṃ   śr̥ṇu tvaṃ muni-puṃgava /13/

Verse: 14 
Halfverse: a    
kṣatriyo yājako yasya   caṇḍālasya viśeṣataḥ
   
kṣatriyo yājako yasya   caṇḍālasya viśeṣataḥ /
Halfverse: c    
katʰaṃ sadasi bʰoktāro   havis tasya surarṣayaḥ
   
katʰaṃ sadasi bʰoktāro   havis tasya sura-r̥ṣayaḥ /14/

Verse: 15 
Halfverse: a    
brāhmaṇā mahātmāno   bʰuktvā caṇḍālabʰojanam
   
brāhmaṇā mahātmāno   bʰuktvā caṇḍāla-bʰojanam /
Halfverse: c    
katʰaṃ svargaṃ gamiṣyanti   viśvāmitreṇa pālitāḥ
   
katʰaṃ svargaṃ gamiṣyanti   viśvāmitreṇa pālitāḥ /15/

Verse: 16 
Halfverse: a    
etad vacanaṃ naiṣṭʰuryam   ūcuḥ saṃraktalocanāḥ
   
etad vacanaṃ naiṣṭʰuryam   ūcuḥ saṃrakta-locanāḥ /
Halfverse: c    
vāsiṣṭʰā muniśārdūla   sarve te samahodayāḥ
   
vāsiṣṭʰā muni-śārdūla   sarve te samahā_udayāḥ /16/

Verse: 17 
Halfverse: a    
teṣāṃ tadvacanaṃ śrutvā   sarveṣāṃ munipuṃgavaḥ
   
teṣāṃ tad-vacanaṃ śrutvā   sarveṣāṃ muni-puṃgavaḥ /
Halfverse: c    
krodʰasaṃraktanayanaḥ   saroṣam idam abravīt
   
krodʰa-saṃrakta-nayanaḥ   saroṣam idam abravīt /17/

Verse: 18 
Halfverse: a    
yad dūṣayanty aduṣṭaṃ māṃ   tapa ugraṃ samāstʰitam
   
yad dūṣayanty aduṣṭaṃ māṃ   tapa ugraṃ samāstʰitam /
Halfverse: c    
bʰasmībʰūtā durātmāno   bʰaviṣyanti na saṃśayaḥ
   
bʰasmī-bʰūtā durātmāno   bʰaviṣyanti na saṃśayaḥ /18/

Verse: 19 
Halfverse: a    
adya te kālapāśena   nītā vaivasvatakṣayam
   
adya te kāla-pāśena   nītā vaivasvata-kṣayam / {!}
Halfverse: c    
saptajātiśatāny eva   mr̥tapāḥ santu sarvaśaḥ
   
sapta-jāti-śatāny eva   mr̥tapāḥ santu sarvaśaḥ /19/

Verse: 20 
Halfverse: a    
śvamāṃsaniyatāhārā   muṣṭikā nāma nirgʰr̥ṇāḥ
   
śva-māṃsa-niyata_āhārā   muṣṭikā nāma nirgʰr̥ṇāḥ /
Halfverse: c    
vikr̥tāś ca virūpāś ca   lokān anucarantv imān
   
vikr̥tāś ca virūpāś ca   lokān anucarantv imān /20/

Verse: 21 
Halfverse: a    
mahodayaś ca durbuddʰir   mām adūṣyaṃ hy adūṣayat
   
mahā_udayaś ca durbuddʰir   mām adūṣyaṃ hy adūṣayat /
Halfverse: c    
dūṣiṭaḥ sarvalokeṣu   niṣādatvaṃ gamiṣyati
   
dūṣiṭaḥ sarva-lokeṣu   niṣādatvaṃ gamiṣyati /21/

Verse: 22 
Halfverse: a    
prāṇātipātanirato   niranukrośatāṃ gataḥ
   
prāṇa_atipāta-nirato   niranukrośatāṃ gataḥ /
Halfverse: c    
dīrgʰakālaṃ mama krodʰād   durgatiṃ vartayiṣyati
   
dīrgʰa-kālaṃ mama krodʰād   durgatiṃ vartayiṣyati /22/

Verse: 23 
Halfverse: a    
etāvad uktvā vacanaṃ   viśvāmitro mahātapāḥ
   
etāvad uktvā vacanaṃ   viśvāmitro mahā-tapāḥ /
Halfverse: c    
virarāma mahātejā   r̥ṣimadʰye mahāmuniḥ
   
virarāma mahā-tejā   r̥ṣi-madʰye mahā-muniḥ /23/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.