TITUS
Ramayana
Part No. 58
Chapter: 58
Adhyāya
58
Verse: 1
Halfverse: a
uktavākyaṃ
tu
rājānaṃ
kr̥payā
kuśikātmajaḥ
ukta-vākyaṃ
tu
rājānaṃ
kr̥payā
kuśika
_ātmajaḥ
/
Halfverse: c
abravīn
madʰuraṃ
vākyaṃ
sākṣāc
caṇḍālarūpiṇam
abravīn
madʰuraṃ
vākyaṃ
sākṣāc
caṇḍāla-rūpiṇam
/1/
Verse: 2
Halfverse: a
ikṣvāko
svāgataṃ
vatsa
jānāmi
tvāṃ
sudʰārmikam
ikṣvāko
svāgataṃ
vatsa
jānāmi
tvāṃ
sudʰārmikam
/
Halfverse: c
śaraṇaṃ
te
bʰaviṣyāmi
mā
bʰaiṣīr
nr̥papuṃgava
śaraṇaṃ
te
bʰaviṣyāmi
mā
bʰaiṣīr
nr̥pa-puṃgava
/2/
Verse: 3
Halfverse: a
aham
āmantraye
sarvān
maharṣīn
puṇyakarmaṇaḥ
aham
āmantraye
sarvān
maharṣīn
puṇya-karmaṇaḥ
/
Halfverse: c
yajñasāhyakarān
rājaṃs
tato
yakṣyasi
nirvr̥taḥ
yajña-sāhya-karān
rājaṃs
tato
yakṣyasi
nirvr̥taḥ
/3/
Verse: 4
Halfverse: a
guruśāpakr̥taṃ
rūpaṃ
yad
idaṃ
tvayi
vartate
guru-śāpa-kr̥taṃ
rūpaṃ
yad
idaṃ
tvayi
vartate
/
Halfverse: c
anena
saha
rūpeṇa
saśarīro
gamiṣyasi
anena
saha
rūpeṇa
saśarīro
gamiṣyasi
/4/
Verse: 5
Halfverse: a
hastaprāptam
ahaṃ
manye
svargaṃ
tava
nareśvara
hasta-prāptam
ahaṃ
manye
svargaṃ
tava
nara
_īśvara
/
Halfverse: c
yas
tvaṃ
kauśikam
āgamya
śaraṇyaṃ
śaraṇaṃ
gataḥ
yas
tvaṃ
kauśikam
āgamya
śaraṇyaṃ
śaraṇaṃ
gataḥ
/5/
Verse: 6
Halfverse: a
evam
uktvā
mahātejāḥ
putrān
paramadʰārmikān
evam
uktvā
mahā-tejāḥ
putrān
parama-dʰārmikān
/
Halfverse: c
vyādideśa
mahāprājñān
yajñasaṃbʰārakāraṇāt
vyādideśa
mahā-prājñān
yajña-saṃbʰāra-kāraṇāt
/6/
Verse: 7
Halfverse: a
sarvāñ
śiṣyān
samāhūya
vākyam
etad
uvāca
ha
sarvān
śiṣyān
samāhūya
vākyam
etad
uvāca
ha
/7/
{ab
only}
Verse: 8
Halfverse: a
sarvān
r̥ṣivarān
vatsā
ānayadʰvaṃ
mamājñayā
sarvān
r̥ṣi-varān
vatsā
ānayadʰvaṃ
mama
_ājñayā
/
Halfverse: c
saśiṣyān
suhr̥daś
caiva
sartvijaḥ
subahuśrutān
saśiṣyān
suhr̥daś
caiva
sa-r̥tvijaḥ
subahu-śrutān
/8/
Verse: 9
Halfverse: a
yad
anyo
vacanaṃ
brūyān
madvākyabalacoditaḥ
yad
anyo
vacanaṃ
brūyān
mad-vākya-bala-coditaḥ
/
Halfverse: c
tat
sarvam
akʰilenoktaṃ
mamākʰyeyam
anādr̥tam
tat
sarvam
akʰilena
_uktaṃ
mama
_ākʰyeyam
anādr̥tam
/9/
Verse: 10
Halfverse: a
tasya
tadvacanaṃ
śrutvā
diśo
jagmus
tadājñayā
tasya
tad-vacanaṃ
śrutvā
diśo
jagmus
tadā
_ājñayā
/
Halfverse: c
ājagmur
atʰa
deśebʰyaḥ
sarvebʰyo
brahmavādinaḥ
ājagmur
atʰa
deśebʰyaḥ
sarvebʰyo
brahma-vādinaḥ
/10/
Verse: 11
Halfverse: a
te
ca
śiṣyāḥ
samāgamya
muniṃ
jvalitatejasaṃ
te
ca
śiṣyāḥ
samāgamya
muniṃ
jvalita-tejasaṃ
/
Halfverse: c
ūcuś
ca
vacanaṃ
sarve
sarveṣāṃ
brahmavādinām
ūcuś
ca
vacanaṃ
sarve
sarveṣāṃ
brahma-vādinām
/11/
Verse: 12
Halfverse: a
śrutvā
te
vacanaṃ
sarve
samāyānti
dvijātayaḥ
śrutvā
te
vacanaṃ
sarve
samāyānti
dvijātayaḥ
/
Halfverse: c
sarvadeśeṣu
cāgaccʰan
varjayitvā
mahodayam
sarva-deśeṣu
ca
_agaccʰan
varjayitvā
mahā
_udayam
/12/
Verse: 13
Halfverse: a
vāsiṣṭʰaṃ
tac
cʰataṃ
sarvaṃ
krodʰaparyākulākṣaram
vāsiṣṭʰaṃ
tat
śataṃ
sarvaṃ
krodʰa-paryākula
_akṣaram
/
Halfverse: c
yad
āha
vacanaṃ
sarvaṃ
śr̥ṇu
tvaṃ
munipuṃgava
yad
āha
vacanaṃ
sarvaṃ
śr̥ṇu
tvaṃ
muni-puṃgava
/13/
Verse: 14
Halfverse: a
kṣatriyo
yājako
yasya
caṇḍālasya
viśeṣataḥ
kṣatriyo
yājako
yasya
caṇḍālasya
viśeṣataḥ
/
Halfverse: c
katʰaṃ
sadasi
bʰoktāro
havis
tasya
surarṣayaḥ
katʰaṃ
sadasi
bʰoktāro
havis
tasya
sura-r̥ṣayaḥ
/14/
Verse: 15
Halfverse: a
brāhmaṇā
vā
mahātmāno
bʰuktvā
caṇḍālabʰojanam
brāhmaṇā
vā
mahātmāno
bʰuktvā
caṇḍāla-bʰojanam
/
Halfverse: c
katʰaṃ
svargaṃ
gamiṣyanti
viśvāmitreṇa
pālitāḥ
katʰaṃ
svargaṃ
gamiṣyanti
viśvāmitreṇa
pālitāḥ
/15/
Verse: 16
Halfverse: a
etad
vacanaṃ
naiṣṭʰuryam
ūcuḥ
saṃraktalocanāḥ
etad
vacanaṃ
naiṣṭʰuryam
ūcuḥ
saṃrakta-locanāḥ
/
Halfverse: c
vāsiṣṭʰā
muniśārdūla
sarve
te
samahodayāḥ
vāsiṣṭʰā
muni-śārdūla
sarve
te
samahā
_udayāḥ
/16/
Verse: 17
Halfverse: a
teṣāṃ
tadvacanaṃ
śrutvā
sarveṣāṃ
munipuṃgavaḥ
teṣāṃ
tad-vacanaṃ
śrutvā
sarveṣāṃ
muni-puṃgavaḥ
/
Halfverse: c
krodʰasaṃraktanayanaḥ
saroṣam
idam
abravīt
krodʰa-saṃrakta-nayanaḥ
saroṣam
idam
abravīt
/17/
Verse: 18
Halfverse: a
yad
dūṣayanty
aduṣṭaṃ
māṃ
tapa
ugraṃ
samāstʰitam
yad
dūṣayanty
aduṣṭaṃ
māṃ
tapa
ugraṃ
samāstʰitam
/
Halfverse: c
bʰasmībʰūtā
durātmāno
bʰaviṣyanti
na
saṃśayaḥ
bʰasmī-bʰūtā
durātmāno
bʰaviṣyanti
na
saṃśayaḥ
/18/
Verse: 19
Halfverse: a
adya
te
kālapāśena
nītā
vaivasvatakṣayam
adya
te
kāla-pāśena
nītā
vaivasvata-kṣayam
/
{!}
Halfverse: c
saptajātiśatāny
eva
mr̥tapāḥ
santu
sarvaśaḥ
sapta-jāti-śatāny
eva
mr̥tapāḥ
santu
sarvaśaḥ
/19/
Verse: 20
Halfverse: a
śvamāṃsaniyatāhārā
muṣṭikā
nāma
nirgʰr̥ṇāḥ
śva-māṃsa-niyata
_āhārā
muṣṭikā
nāma
nirgʰr̥ṇāḥ
/
Halfverse: c
vikr̥tāś
ca
virūpāś
ca
lokān
anucarantv
imān
vikr̥tāś
ca
virūpāś
ca
lokān
anucarantv
imān
/20/
Verse: 21
Halfverse: a
mahodayaś
ca
durbuddʰir
mām
adūṣyaṃ
hy
adūṣayat
mahā
_udayaś
ca
durbuddʰir
mām
adūṣyaṃ
hy
adūṣayat
/
Halfverse: c
dūṣiṭaḥ
sarvalokeṣu
niṣādatvaṃ
gamiṣyati
dūṣiṭaḥ
sarva-lokeṣu
niṣādatvaṃ
gamiṣyati
/21/
Verse: 22
Halfverse: a
prāṇātipātanirato
niranukrośatāṃ
gataḥ
prāṇa
_atipāta-nirato
niranukrośatāṃ
gataḥ
/
Halfverse: c
dīrgʰakālaṃ
mama
krodʰād
durgatiṃ
vartayiṣyati
dīrgʰa-kālaṃ
mama
krodʰād
durgatiṃ
vartayiṣyati
/22/
Verse: 23
Halfverse: a
etāvad
uktvā
vacanaṃ
viśvāmitro
mahātapāḥ
etāvad
uktvā
vacanaṃ
viśvāmitro
mahā-tapāḥ
/
Halfverse: c
virarāma
mahātejā
r̥ṣimadʰye
mahāmuniḥ
virarāma
mahā-tejā
r̥ṣi-madʰye
mahā-muniḥ
/23/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.