TITUS
Ramayana
Part No. 59
Chapter: 59
Adhyāya
59
Verse: 1
Halfverse: a
tapobalahatān
kr̥tvā
vāsiṣṭʰān
samahodayān
tapo-bala-hatān
kr̥tvā
vāsiṣṭʰān
samahā
_udayān
/
Halfverse: c
r̥ṣimadʰye
mahātejā
viśvāmitro
'bʰyabʰāṣata
r̥ṣi-madʰye
mahā-tejā
viśvāmitro
_abʰyabʰāṣata
/1/
Verse: 2
Halfverse: a
ayam
ikṣvākudāyādas
triśaṅkur
iti
viśrutaḥ
ayam
ikṣvāku-dāyādas
triśaṅkur
iti
viśrutaḥ
/
Halfverse: c
dʰarmiṣṭʰaś
ca
vadānyaś
ca
māṃ
caiva
śaraṇaṃ
gataḥ
dʰarmiṣṭʰaś
ca
vadānyaś
ca
māṃ
caiva
śaraṇaṃ
gataḥ
/
Halfverse: e
svenānena
śarīreṇa
devalokajigīṣayā
svena
_anena
śarīreṇa
deva-loka-jigīṣayā
/2/
Verse: 3
Halfverse: a
yatʰāyaṃ
svaśarīreṇa
devalokaṃ
gamiṣyati
yatʰā
_ayaṃ
sva-śarīreṇa
deva-lokaṃ
gamiṣyati
/
Halfverse: c
tatʰā
pravartyatāṃ
yajño
bʰavadbʰiś
ca
mayā
saha
tatʰā
pravartyatāṃ
yajño
bʰavadbʰiś
ca
mayā
saha
/3/
Verse: 4
Halfverse: a
viśvāmitravacaḥ
śrutvā
sarva
eva
maharṣayaḥ
viśvāmitra-vacaḥ
śrutvā
sarva
eva
maharṣayaḥ
/
Halfverse: c
ūcuḥ
sametya
sahitā
dʰarmajñā
dʰarmasaṃhitam
ūcuḥ
sametya
sahitā
dʰarmajñā
dʰarma-saṃhitam
/4/
Verse: 5
Halfverse: a
ayaṃ
kuśikadāyādo
muniḥ
paramakopanaḥ
ayaṃ
kuśika-dāyādo
muniḥ
parama-kopanaḥ
/
Halfverse: c
yad
āha
vacanaṃ
samyag
etat
kāryaṃ
na
saṃśayaḥ
yad
āha
vacanaṃ
samyag
etat
kāryaṃ
na
saṃśayaḥ
/5/
Verse: 6
Halfverse: a
agnikalpo
hi
bʰagavāñ
śāpaṃ
dāsyati
roṣitaḥ
agni-kalpo
hi
bʰagavān
śāpaṃ
dāsyati
roṣitaḥ
/
Halfverse: c
tasmāt
pravartyatāṃ
yajñaḥ
saśarīro
yatʰā
divam
tasmāt
pravartyatāṃ
yajñaḥ
saśarīro
yatʰā
divam
/
Halfverse: e
gaccʰed
ikṣvākudāyādo
viśvāmitrasya
tejasā
gaccʰed
ikṣvāku-dāyādo
viśvāmitrasya
tejasā
/6/
Verse: 7
Halfverse: a
tataḥ
pravartyatāṃ
yajñaḥ
sarve
samadʰitiṣṭʰate
tataḥ
pravartyatāṃ
yajñaḥ
sarve
samadʰitiṣṭʰate
/7/
{ab
only}
Verse: 8
Halfverse: a
evam
uktvā
maharṣayaḥ
saṃjahrus
tāḥ
kriyās
tadā
evam
uktvā
maharṣayaḥ
saṃjahrus
tāḥ
kriyās
tadā
/
Halfverse: c
yājakāś
ca
mahātejā
viśvāmitro
'bʰavat
kratau
yājakāś
ca
mahā-tejā
viśvāmitro
_abʰavat
kratau
/8/
Verse: 9
Halfverse: a
r̥tvijaś
cānupūrvyeṇa
mantravan
mantrakovidāḥ
r̥tvijaś
ca
_ānupūrvyeṇa
mantravan
mantra-kovidāḥ
/
Halfverse: c
cakruḥ
sarvāṇi
karmāṇi
yatʰākalpaṃ
yatʰāvidʰi
cakruḥ
sarvāṇi
karmāṇi
yatʰā-kalpaṃ
yatʰā-vidʰi
/9/
Verse: 10
Halfverse: a
tataḥ
kālena
mahatā
viśvāmitro
mahātapāḥ
tataḥ
kālena
mahatā
viśvāmitro
mahā-tapāḥ
/
Halfverse: c
cakārāvāhanaṃ
tatra
bʰāgārtʰaṃ
sarvadevatāḥ
cakāra
_āvāhanaṃ
tatra
bʰāga
_artʰaṃ
sarva-devatāḥ
/10/
Verse: 11
Halfverse: a
nāhyāgamaṃs
tadāhūtā
bʰāgārtʰaṃ
sarvadevatāḥ
na
_ahyāgamaṃs
tadā
_āhūtā
bʰāga
_artʰaṃ
sarva-devatāḥ
/11/
{ab
only}
Halfverse: c
tataḥ
krodʰasamāviṣṭo
viśvamitro
mahāmuniḥ
tataḥ
krodʰa-samāviṣṭo
viśvamitro
mahā-muniḥ
/
Verse: 12
Halfverse: a
sruvam
udyamya
sakrodʰas
triśaṅkum
idam
abravīt
sruvam
udyamya
sakrodʰas
triśaṅkum
idam
abravīt
/
Halfverse: c
paśya
me
tapaso
vīryaṃ
svārjitasya
nareśvara
paśya
me
tapaso
vīryaṃ
sva
_arjitasya
nara
_īśvara
/12/
Verse: 13
Halfverse: a
eṣa
tvāṃ
svaśarīreṇa
nayāmi
svargam
ojasā
eṣa
tvāṃ
sva-śarīreṇa
nayāmi
svargam
ojasā
/
Halfverse: c
duṣprāpaṃ
svaśarīreṇa
divaṃ
gaccʰa
narādʰipa
duṣprāpaṃ
sva-śarīreṇa
divaṃ
gaccʰa
nara
_adʰipa
/13/
Verse: 14
Halfverse: a
svārjitaṃ
kiṃ
cid
apy
asti
mayā
hi
tapasaḥ
pʰalam
sva
_arjitaṃ
kiṃcid
apy
asti
mayā
hi
tapasaḥ
pʰalam
/
Halfverse: c
rājaṃs
tvaṃ
tejasā
tasya
saśarīro
divaṃ
vraja
rājaṃs
tvaṃ
tejasā
tasya
saśarīro
divaṃ
vraja
/14/
Verse: 15
Halfverse: a
uktavākye
munau
tasmin
saśarīro
nareśvaraḥ
ukta-vākye
munau
tasmin
saśarīro
nara
_īśvaraḥ
/
Halfverse: c
divaṃ
jagāma
kākutstʰa
munīnāṃ
paśyatāṃ
tadā
divaṃ
jagāma
kākutstʰa
munīnāṃ
paśyatāṃ
tadā
/15/
Verse: 16
Halfverse: a
devalokagataṃ
dr̥ṣṭvā
triśaṅkuṃ
pākaśāsanaḥ
deva-loka-gataṃ
dr̥ṣṭvā
triśaṅkuṃ
pāka-śāsanaḥ
/
Halfverse: c
saha
sarvaiḥ
suragaṇair
idaṃ
vacanam
abravīt
saha
sarvaiḥ
sura-gaṇair
idaṃ
vacanam
abravīt
/
Verse: 17
Halfverse: a
triśaṅko
gaccʰa
bʰūyas
tvaṃ
nāsi
svargakr̥tālayaḥ
triśaṅko
gaccʰa
bʰūyas
tvaṃ
na
_asi
svarga-kr̥ta
_ālayaḥ
/
Halfverse: c
guruśāpahato
mūḍʰa
pata
bʰūmim
avākśirāḥ
guru-śāpa-hato
mūḍʰa
pata
bʰūmim
avāk-śirāḥ
/17/
Verse: 18
Halfverse: a
evam
ukto
mahendreṇa
triśaṅkur
apatat
punaḥ
evam
ukto
mahā
_indreṇa
triśaṅkur
apatat
punaḥ
/
Halfverse: c
vikrośamānas
trāhīti
viśvāmitraṃ
tapodʰanam
vikrośamānas
trāhi
_iti
viśvāmitraṃ
tapo-dʰanam
/18/
Verse: 19
Halfverse: a
tac
cʰrutvā
vacanaṃ
tasya
krośamānasya
kauśikaḥ
tat
śrutvā
vacanaṃ
tasya
krośamānasya
kauśikaḥ
/
Halfverse: c
roṣam
āhārayat
tīvraṃ
tiṣṭʰa
tiṣṭʰeti
cābravīt
roṣam
āhārayat
tīvraṃ
tiṣṭʰa
tiṣṭʰa
_iti
ca
_abravīt
/19/
Verse: 20
Halfverse: a
r̥ṣimadʰye
sa
tejasvī
prajāpatir
ivāparaḥ
r̥ṣi-madʰye
sa
tejasvī
prajāpatir
iva
_aparaḥ
/
Halfverse: c
sr̥jan
dakṣiṇamārgastʰān
saptarṣīn
aparān
punaḥ
sr̥jan
dakṣiṇa-mārgastʰān
sapta-r̥ṣīn
aparān
punaḥ
/20/
Verse: 21
Halfverse: a
nakṣatramālām
aparām
asr̥jat
krodʰamūrcʰitaḥ
nakṣatra-mālām
aparām
asr̥jat
krodʰa-mūrcʰitaḥ
/
Halfverse: c
dakṣiṇāṃ
diśam
āstʰāya
munimadʰye
mahāyaśāḥ
dakṣiṇāṃ
diśam
āstʰāya
muni-madʰye
mahā-yaśāḥ
/21/
Verse: 22
Halfverse: a
sr̥ṣṭvā
nakṣatravaṃśaṃ
ca
krodʰena
kaluṣīkr̥taḥ
sr̥ṣṭvā
nakṣatra-vaṃśaṃ
ca
krodʰena
kaluṣī-kr̥taḥ
/
Halfverse: c
anyam
indraṃ
kariṣyāmi
loko
vā
syād
anindrakaḥ
anyam
indraṃ
kariṣyāmi
loko
vā
syād
anindrakaḥ
/
Halfverse: e
daivatāny
api
sa
krodʰāt
sraṣṭuṃ
samupacakrame
daivatāny
api
sa
krodʰāt
sraṣṭuṃ
samupacakrame
/22/
Verse: 23
Halfverse: a
tataḥ
paramasaṃbʰrāntāḥ
sarṣisaṃgʰāḥ
surarṣabʰāḥ
tataḥ
parama-saṃbʰrāntāḥ
sarṣi-saṃgʰāḥ
sura-r̥ṣabʰāḥ
/
Halfverse: c
viśvāmitraṃ
mahātmānam
ūcuḥ
sānunayaṃ
vacaḥ
viśvāmitraṃ
mahātmānam
ūcuḥ
sānunayaṃ
vacaḥ
/23/
Verse: 24
Halfverse: a
ayaṃ
rājā
mahābʰāga
guruśāpaparikṣataḥ
ayaṃ
rājā
mahā-bʰāga
guru-śāpa-parikṣataḥ
/
Halfverse: c
saśarīro
divaṃ
yātuṃ
nārhaty
eva
tapodʰana
saśarīro
divaṃ
yātuṃ
na
_arhaty
eva
tapo-dʰana
/24/
Verse: 25
Halfverse: a
teṣāṃ
tadvacanaṃ
śrutvā
devānāṃ
munipuṃgavaḥ
teṣāṃ
tad-vacanaṃ
śrutvā
devānāṃ
muni-puṃgavaḥ
/
Halfverse: c
abravīt
sumahad
vākyaṃ
kauśikaḥ
sarvadevatāḥ
abravīt
sumahad
vākyaṃ
kauśikaḥ
sarva-devatāḥ
/25/
Verse: 26
Halfverse: a
saśarīrasya
bʰadraṃ
vas
triśaṅkor
asya
bʰūpateḥ
saśarīrasya
bʰadraṃ
vas
triśaṅkor
asya
bʰūpateḥ
/
Halfverse: c
ārohaṇaṃ
pratijñāya
nānr̥taṃ
kartum
utsahe
ārohaṇaṃ
pratijñāya
na
_anr̥taṃ
kartum
utsahe
/26/
Verse: 27
Halfverse: a
sargo
'stu
saśarīrasya
triśaṅkor
asya
śāśvataḥ
sargo
_astu
saśarīrasya
triśaṅkor
asya
śāśvataḥ
/
Halfverse: c
nakṣatrāṇi
ca
sarvāṇi
māmakāni
dʰruvāṇy
atʰa
nakṣatrāṇi
ca
sarvāṇi
māmakāni
dʰruvāṇy
atʰa
/27/
Verse: 28
Halfverse: a
yāval
lokā
dʰariṣyanti
tiṣṭʰantv
etāni
sarvaśaḥ
yāval
lokā
dʰariṣyanti
tiṣṭʰantv
etāni
sarvaśaḥ
/
Halfverse: c
matkr̥tāni
surāḥ
sarve
tad
anujñātum
arhatʰa
mat-kr̥tāni
surāḥ
sarve
tad
anujñātum
arhatʰa
/28/
Verse: 29
Halfverse: a
evam
uktāḥ
surāḥ
sarve
pratyūcur
munipuṃgavam
evam
uktāḥ
surāḥ
sarve
pratyūcur
muni-puṃgavam
/29/
{ab
only}
Verse: 30
Halfverse: a
evaṃ
bʰavatu
bʰadraṃ
te
tiṣṭʰantv
etāni
sarvaśaḥ
evaṃ
bʰavatu
bʰadraṃ
te
tiṣṭʰantv
etāni
sarvaśaḥ
/
Halfverse: c
gagane
tāny
anekāni
vaiśvānarapatʰād
bahiḥ
gagane
tāny
anekāni
vaiśvānara-patʰād
bahiḥ
/30/
Verse: 31
Halfverse: a
nakṣatrāṇi
muniśreṣṭʰa
teṣu
jyotiḥṣu
jājvalan
nakṣatrāṇi
muni-śreṣṭʰa
teṣu
jyotiḥṣu
jājvalan
/
Halfverse: c
avākśirās
triśaṅkuś
ca
tiṣṭʰatv
amarasaṃnibʰaḥ
avāk-śirās
triśaṅkuś
ca
tiṣṭʰatv
amara-saṃnibʰaḥ
/31/
Verse: 32
Halfverse: a
viśvāmitras
tu
dʰarmātmā
sarvadevair
abʰiṣṭutaḥ
viśvāmitras
tu
dʰarma
_ātmā
sarva-devair
abʰiṣṭutaḥ
/
Halfverse: c
r̥ṣibʰiś
ca
mahātejā
bāḍʰam
ity
āha
devatāḥ
r̥ṣibʰiś
ca
mahā-tejā
bāḍʰam
ity
āha
devatāḥ
/32/
Verse: 33
Halfverse: a
tato
devā
mahātmāno
munayaś
ca
tapodʰanāḥ
tato
devā
mahātmāno
munayaś
ca
tapo-dʰanāḥ
/
Halfverse: c
jagmur
yatʰāgataṃ
sarve
yajñasyānte
narottama
jagmur
yatʰā-gataṃ
sarve
yajñasya
_ante
nara
_uttama
/33/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.