TITUS
Ramayana
Part No. 59
Previous part

Chapter: 59 
Adhyāya 59


Verse: 1 
Halfverse: a    tapobalahatān kr̥tvā   vāsiṣṭʰān samahodayān
   
tapo-bala-hatān kr̥tvā   vāsiṣṭʰān samahā_udayān /
Halfverse: c    
r̥ṣimadʰye mahātejā   viśvāmitro 'bʰyabʰāṣata
   
r̥ṣi-madʰye mahā-tejā   viśvāmitro_abʰyabʰāṣata /1/

Verse: 2 
Halfverse: a    
ayam ikṣvākudāyādas   triśaṅkur iti viśrutaḥ
   
ayam ikṣvāku-dāyādas   triśaṅkur iti viśrutaḥ /
Halfverse: c    
dʰarmiṣṭʰaś ca vadānyaś ca   māṃ caiva śaraṇaṃ gataḥ
   
dʰarmiṣṭʰaś ca vadānyaś ca   māṃ caiva śaraṇaṃ gataḥ /
Halfverse: e    
svenānena śarīreṇa   devalokajigīṣayā
   
svena_anena śarīreṇa   deva-loka-jigīṣayā /2/

Verse: 3 
Halfverse: a    
yatʰāyaṃ svaśarīreṇa   devalokaṃ gamiṣyati
   
yatʰā_ayaṃ sva-śarīreṇa   deva-lokaṃ gamiṣyati /
Halfverse: c    
tatʰā pravartyatāṃ yajño   bʰavadbʰiś ca mayā saha
   
tatʰā pravartyatāṃ yajño   bʰavadbʰiś ca mayā saha /3/

Verse: 4 
Halfverse: a    
viśvāmitravacaḥ śrutvā   sarva eva maharṣayaḥ
   
viśvāmitra-vacaḥ śrutvā   sarva eva maharṣayaḥ /
Halfverse: c    
ūcuḥ sametya sahitā   dʰarmajñā dʰarmasaṃhitam
   
ūcuḥ sametya sahitā   dʰarmajñā dʰarma-saṃhitam /4/

Verse: 5 
Halfverse: a    
ayaṃ kuśikadāyādo   muniḥ paramakopanaḥ
   
ayaṃ kuśika-dāyādo   muniḥ parama-kopanaḥ /
Halfverse: c    
yad āha vacanaṃ samyag   etat kāryaṃ na saṃśayaḥ
   
yad āha vacanaṃ samyag   etat kāryaṃ na saṃśayaḥ /5/

Verse: 6 
Halfverse: a    
agnikalpo hi bʰagavāñ   śāpaṃ dāsyati roṣitaḥ
   
agni-kalpo hi bʰagavān   śāpaṃ dāsyati roṣitaḥ /
Halfverse: c    
tasmāt pravartyatāṃ yajñaḥ   saśarīro yatʰā divam
   
tasmāt pravartyatāṃ yajñaḥ   saśarīro yatʰā divam /
Halfverse: e    
gaccʰed ikṣvākudāyādo   viśvāmitrasya tejasā
   
gaccʰed ikṣvāku-dāyādo   viśvāmitrasya tejasā /6/

Verse: 7 
Halfverse: a    
tataḥ pravartyatāṃ yajñaḥ   sarve samadʰitiṣṭʰate
   
tataḥ pravartyatāṃ yajñaḥ   sarve samadʰitiṣṭʰate /7/ {ab only}

Verse: 8 
Halfverse: a    
evam uktvā maharṣayaḥ   saṃjahrus tāḥ kriyās tadā
   
evam uktvā maharṣayaḥ   saṃjahrus tāḥ kriyās tadā /
Halfverse: c    
yājakāś ca mahātejā   viśvāmitro 'bʰavat kratau
   
yājakāś ca mahā-tejā   viśvāmitro_abʰavat kratau /8/

Verse: 9 
Halfverse: a    
r̥tvijaś cānupūrvyeṇa   mantravan mantrakovidāḥ
   
r̥tvijaś ca_ānupūrvyeṇa   mantravan mantra-kovidāḥ /
Halfverse: c    
cakruḥ sarvāṇi karmāṇi   yatʰākalpaṃ yatʰāvidʰi
   
cakruḥ sarvāṇi karmāṇi   yatʰā-kalpaṃ yatʰā-vidʰi /9/

Verse: 10 
Halfverse: a    
tataḥ kālena mahatā   viśvāmitro mahātapāḥ
   
tataḥ kālena mahatā   viśvāmitro mahā-tapāḥ /
Halfverse: c    
cakārāvāhanaṃ tatra   bʰāgārtʰaṃ sarvadevatāḥ
   
cakāra_āvāhanaṃ tatra   bʰāga_artʰaṃ sarva-devatāḥ /10/

Verse: 11 
Halfverse: a    
nāhyāgamaṃs tadāhūtā   bʰāgārtʰaṃ sarvadevatāḥ
   
na_ahyāgamaṃs tadā_āhūtā   bʰāga_artʰaṃ sarva-devatāḥ /11/ {ab only}
Halfverse: c    
tataḥ krodʰasamāviṣṭo   viśvamitro mahāmuniḥ
   
tataḥ krodʰa-samāviṣṭo   viśvamitro mahā-muniḥ /

Verse: 12 
Halfverse: a    
sruvam udyamya sakrodʰas   triśaṅkum idam abravīt
   
sruvam udyamya sakrodʰas   triśaṅkum idam abravīt /
Halfverse: c    
paśya me tapaso vīryaṃ   svārjitasya nareśvara
   
paśya me tapaso vīryaṃ   sva_arjitasya nara_īśvara /12/

Verse: 13 
Halfverse: a    
eṣa tvāṃ svaśarīreṇa   nayāmi svargam ojasā
   
eṣa tvāṃ sva-śarīreṇa   nayāmi svargam ojasā /
Halfverse: c    
duṣprāpaṃ svaśarīreṇa   divaṃ gaccʰa narādʰipa
   
duṣprāpaṃ sva-śarīreṇa   divaṃ gaccʰa nara_adʰipa /13/

Verse: 14 
Halfverse: a    
svārjitaṃ kiṃ cid apy asti   mayā hi tapasaḥ pʰalam
   
sva_arjitaṃ kiṃcid apy asti   mayā hi tapasaḥ pʰalam /
Halfverse: c    
rājaṃs tvaṃ tejasā tasya   saśarīro divaṃ vraja
   
rājaṃs tvaṃ tejasā tasya   saśarīro divaṃ vraja /14/

Verse: 15 
Halfverse: a    
uktavākye munau tasmin   saśarīro nareśvaraḥ
   
ukta-vākye munau tasmin   saśarīro nara_īśvaraḥ /
Halfverse: c    
divaṃ jagāma kākutstʰa   munīnāṃ paśyatāṃ tadā
   
divaṃ jagāma kākutstʰa   munīnāṃ paśyatāṃ tadā /15/

Verse: 16 
Halfverse: a    
devalokagataṃ dr̥ṣṭvā   triśaṅkuṃ pākaśāsanaḥ
   
deva-loka-gataṃ dr̥ṣṭvā   triśaṅkuṃ pāka-śāsanaḥ /
Halfverse: c    
saha sarvaiḥ suragaṇair   idaṃ vacanam abravīt
   
saha sarvaiḥ sura-gaṇair   idaṃ vacanam abravīt /

Verse: 17 
Halfverse: a    
triśaṅko gaccʰa bʰūyas tvaṃ   nāsi svargakr̥tālayaḥ
   
triśaṅko gaccʰa bʰūyas tvaṃ   na_asi svarga-kr̥ta_ālayaḥ /
Halfverse: c    
guruśāpahato mūḍʰa   pata bʰūmim avākśirāḥ
   
guru-śāpa-hato mūḍʰa   pata bʰūmim avāk-śirāḥ /17/

Verse: 18 
Halfverse: a    
evam ukto mahendreṇa   triśaṅkur apatat punaḥ
   
evam ukto mahā_indreṇa   triśaṅkur apatat punaḥ /
Halfverse: c    
vikrośamānas trāhīti   viśvāmitraṃ tapodʰanam
   
vikrośamānas trāhi_iti   viśvāmitraṃ tapo-dʰanam /18/

Verse: 19 
Halfverse: a    
tac cʰrutvā vacanaṃ tasya   krośamānasya kauśikaḥ
   
tat śrutvā vacanaṃ tasya   krośamānasya kauśikaḥ /
Halfverse: c    
roṣam āhārayat tīvraṃ   tiṣṭʰa tiṣṭʰeti cābravīt
   
roṣam āhārayat tīvraṃ   tiṣṭʰa tiṣṭʰa_iti ca_abravīt /19/

Verse: 20 
Halfverse: a    
r̥ṣimadʰye sa tejasvī   prajāpatir ivāparaḥ
   
r̥ṣi-madʰye sa tejasvī   prajāpatir iva_aparaḥ /
Halfverse: c    
sr̥jan dakṣiṇamārgastʰān   saptarṣīn aparān punaḥ
   
sr̥jan dakṣiṇa-mārgastʰān   sapta-r̥ṣīn aparān punaḥ /20/

Verse: 21 
Halfverse: a    
nakṣatramālām aparām   asr̥jat krodʰamūrcʰitaḥ
   
nakṣatra-mālām aparām   asr̥jat krodʰa-mūrcʰitaḥ /
Halfverse: c    
dakṣiṇāṃ diśam āstʰāya   munimadʰye mahāyaśāḥ
   
dakṣiṇāṃ diśam āstʰāya   muni-madʰye mahā-yaśāḥ /21/

Verse: 22 
Halfverse: a    
sr̥ṣṭvā nakṣatravaṃśaṃ ca   krodʰena kaluṣīkr̥taḥ
   
sr̥ṣṭvā nakṣatra-vaṃśaṃ ca   krodʰena kaluṣī-kr̥taḥ /
Halfverse: c    
anyam indraṃ kariṣyāmi   loko syād anindrakaḥ
   
anyam indraṃ kariṣyāmi   loko syād anindrakaḥ /
Halfverse: e    
daivatāny api sa krodʰāt   sraṣṭuṃ samupacakrame
   
daivatāny api sa krodʰāt   sraṣṭuṃ samupacakrame /22/

Verse: 23 
Halfverse: a    
tataḥ paramasaṃbʰrāntāḥ   sarṣisaṃgʰāḥ surarṣabʰāḥ
   
tataḥ parama-saṃbʰrāntāḥ   sarṣi-saṃgʰāḥ sura-r̥ṣabʰāḥ /
Halfverse: c    
viśvāmitraṃ mahātmānam   ūcuḥ sānunayaṃ vacaḥ
   
viśvāmitraṃ mahātmānam   ūcuḥ sānunayaṃ vacaḥ /23/

Verse: 24 
Halfverse: a    
ayaṃ rājā mahābʰāga   guruśāpaparikṣataḥ
   
ayaṃ rājā mahā-bʰāga   guru-śāpa-parikṣataḥ /
Halfverse: c    
saśarīro divaṃ yātuṃ   nārhaty eva tapodʰana
   
saśarīro divaṃ yātuṃ   na_arhaty eva tapo-dʰana /24/

Verse: 25 
Halfverse: a    
teṣāṃ tadvacanaṃ śrutvā   devānāṃ munipuṃgavaḥ
   
teṣāṃ tad-vacanaṃ śrutvā   devānāṃ muni-puṃgavaḥ /
Halfverse: c    
abravīt sumahad vākyaṃ   kauśikaḥ sarvadevatāḥ
   
abravīt sumahad vākyaṃ   kauśikaḥ sarva-devatāḥ /25/

Verse: 26 
Halfverse: a    
saśarīrasya bʰadraṃ vas   triśaṅkor asya bʰūpateḥ
   
saśarīrasya bʰadraṃ vas   triśaṅkor asya bʰūpateḥ /
Halfverse: c    
ārohaṇaṃ pratijñāya   nānr̥taṃ kartum utsahe
   
ārohaṇaṃ pratijñāya   na_anr̥taṃ kartum utsahe /26/

Verse: 27 
Halfverse: a    
sargo 'stu saśarīrasya   triśaṅkor asya śāśvataḥ
   
sargo_astu saśarīrasya   triśaṅkor asya śāśvataḥ /
Halfverse: c    
nakṣatrāṇi ca sarvāṇi   māmakāni dʰruvāṇy atʰa
   
nakṣatrāṇi ca sarvāṇi   māmakāni dʰruvāṇy atʰa /27/

Verse: 28 
Halfverse: a    
yāval lokā dʰariṣyanti   tiṣṭʰantv etāni sarvaśaḥ
   
yāval lokā dʰariṣyanti   tiṣṭʰantv etāni sarvaśaḥ /
Halfverse: c    
matkr̥tāni surāḥ sarve   tad anujñātum arhatʰa
   
mat-kr̥tāni surāḥ sarve   tad anujñātum arhatʰa /28/

Verse: 29 
Halfverse: a    
evam uktāḥ surāḥ sarve   pratyūcur munipuṃgavam
   
evam uktāḥ surāḥ sarve   pratyūcur muni-puṃgavam /29/ {ab only}

Verse: 30 
Halfverse: a    
evaṃ bʰavatu bʰadraṃ te   tiṣṭʰantv etāni sarvaśaḥ
   
evaṃ bʰavatu bʰadraṃ te   tiṣṭʰantv etāni sarvaśaḥ /
Halfverse: c    
gagane tāny anekāni   vaiśvānarapatʰād bahiḥ
   
gagane tāny anekāni   vaiśvānara-patʰād bahiḥ /30/

Verse: 31 
Halfverse: a    
nakṣatrāṇi muniśreṣṭʰa   teṣu jyotiḥṣu jājvalan
   
nakṣatrāṇi muni-śreṣṭʰa   teṣu jyotiḥṣu jājvalan /
Halfverse: c    
avākśirās triśaṅkuś ca   tiṣṭʰatv amarasaṃnibʰaḥ
   
avāk-śirās triśaṅkuś ca   tiṣṭʰatv amara-saṃnibʰaḥ /31/

Verse: 32 
Halfverse: a    
viśvāmitras tu dʰarmātmā   sarvadevair abʰiṣṭutaḥ
   
viśvāmitras tu dʰarma_ātmā   sarva-devair abʰiṣṭutaḥ /
Halfverse: c    
r̥ṣibʰiś ca mahātejā   bāḍʰam ity āha devatāḥ
   
r̥ṣibʰiś ca mahā-tejā   bāḍʰam ity āha devatāḥ /32/

Verse: 33 
Halfverse: a    
tato devā mahātmāno   munayaś ca tapodʰanāḥ
   
tato devā mahātmāno   munayaś ca tapo-dʰanāḥ /
Halfverse: c    
jagmur yatʰāgataṃ sarve   yajñasyānte narottama
   
jagmur yatʰā-gataṃ sarve   yajñasya_ante nara_uttama /33/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.